समाचारं

वेतनं परिवर्तितम् अस्ति! अचिरेण भविष्ये द्वौ अपि धनराशिः भवितुमर्हति!

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अवधानम्‌!
सेप्टेम्बर-अक्टोबर-मासयोः वेतनस्य गणना क्रियते
धनराशिद्वयं योजयितुं आवश्यकता अस्ति
प्रथमं भुगतानम् : अवकाशस्य अतिरिक्तसमयस्य वेतनम्
मध्यशरदमहोत्सवः : १५ सितम्बरतः १७ दिनाङ्कपर्यन्तं ३ दिवसानां अवकाशः। १४ सितम्बर् दिनाङ्के (शनिवासरे) कार्यं कर्तुं गच्छन्तु।
राष्ट्रदिवसः १ अक्टोबर् तः ७ अक्टोबरपर्यन्तं कुलम् ७ दिवसाः । २९ सितम्बर् (रविवासरः) अक्टोबर् १२ दिनाङ्के (शनिवासरे) च कार्यं कर्तुं गच्छन्तु।
यदि एतेषु दिनेषु यूनिट् अवकाशदिनानां व्यवस्थां न करोति तथा च अस्मिन् काले कर्मचारिणः अतिरिक्तसमयं कार्यं कुर्वन्ति तर्हि कम्पनीयाः वैधानिक अवकाशदिनानां अनुसारं अतिरिक्तसमयवेतनस्य गणना आवश्यकी भवति।
अवकाशदिवसस्य अतिरिक्तसमयवेतनस्य गणना कथं भवति ?
"चीनगणराज्यस्य श्रमकानूनम्" स्पष्टतया निर्धारितं यत् कार्यदिनेषु अतिरिक्तसमयवेतनं १.५ गुणात् न्यूनं न भवेत्, विश्रामदिनेषु अतिरिक्तसमयवेतनं २ गुणात् न्यूनं न भवेत्, कानूनी अवकाशदिनेषु अतिरिक्तसमयवेतनं न्यूनं न भवेत् ३ गुणापेक्षया ।
मध्यशरदमहोत्सवे अतिरिक्तसमयं कार्यं करणं : १.
१७ सितम्बर (मध्यशरदमहोत्सवः) : मासिकवेतनं ÷ २१.७५ ÷ ८ × अतिरिक्तसमयघण्टानां संख्या × ३ वारं ।
१५ सितम्बरतः १६ सितम्बरपर्यन्तं मासिकवेतनं ÷ २१.७५ ÷ ८ × अतिरिक्तसमयघण्टानां संख्या × २ वारं।
राष्ट्रीयदिवसस्य समये अतिरिक्तसमयं कार्यं करणं : १.
अक्टोबर् १, २, ३ च : मासिकवेतनं ÷ २१.७५ ÷ ८ × अतिरिक्तसमयघण्टानां संख्या × ३ वारं ।
अक्टोबर् ४ तः ७ पर्यन्तम् : मासिकवेतनं ÷ २१.७५ ÷ ८ × अतिरिक्तसमयघण्टानां संख्या × २ वारं ।
विश्रामदिनेषु अतिरिक्तसमयं कार्यं करणं : १.
समायोजितविरामदिनानि कार्यदिनानि सन्ति: मासिकवेतनं ÷ 21.75 ÷ 8 × अतिरिक्तसमयघण्टानां संख्या × 1.5 वारं।
द्वितीयं भुक्तिः : अवकाशस्य व्ययः
कल्याणकारीलाभानां दृष्ट्या मानकपञ्चबीमानां एकस्य आवासकोषस्य च अतिरिक्तं अवकाशभत्ता अपि "प्लस् बिन्दुः" अभवत् यस्य विषये अभ्यर्थिनः चिन्तिताः सन्ति
वर्तमान समये अनेकेषां कम्पनीनां कृते सुष्ठु कर्मचारीलाभाः सन्ति तथा च अवकाशदिनेषु कर्मचारिभ्यः अवकाशभत्तां ददति येषां कम्पनीनां सेप्टेम्बर-अक्टोबर्-मासेषु अवकाश-भत्तां दातव्यं भवति, तेषां वेतन-गणनायां एतां राशिं योजयितुं ध्यानं दातव्यम् |.
1. अवकाशशुल्कं अनिवार्यम् अस्ति वा ?
राष्ट्रीयकायदाः उत्सवशुल्कस्य देयतायां बाधां न जनयन्ति, तत् दातुं नियोक्तुः निर्णयः च सर्वथा नियोक्तुः एव । श्रमकानूनस्य प्रावधानानाम् अनुसारं यदि कर्मचारिणः वैधानिक अवकाशदिनेषु अवकाशं प्राप्नुवन्ति तर्हि नियोक्तुः केवलं कानूनानुसारं वेतनं दातुं आवश्यकं भवति तत्सहकालं नियोक्ता अवकाशदिनेषु कर्मचारिभ्यः अवकाशलाभान् दातुं शक्नोति वा इति निर्णयं कर्तुं शक्नोति स्वस्य परिस्थितौ ।
2. अवकाशदिवसस्य व्ययात् करं कटयितुं आवश्यकं वा ?
"कर्मचारिकल्याणशुल्कस्य वित्तीयप्रबन्धनं सुदृढं कृत्वा उद्यमानाम् विषये वित्तमन्त्रालयस्य सूचना" स्पष्टीकरोति यत् उद्यमैः कर्मचारिभ्यः निर्गताः अवकाशसहायताः तथा च मासिकमध्याह्नभोजनसहायताः ये समानरूपेण न प्रदत्ताः सन्ति, तेषां कुलवेतनप्रबन्धने समावेशः करणीयः।
अवकाशदिने श्रमिकेभ्यः यूनिटेन दत्ताः अवकाशभत्ताः भत्ताः अनुदानं च भवन्ति, ये कुलवेतने समाविष्टाः भवेयुः, करात् पूर्वं च कटौतीः करणीयाः
द्रष्टव्यं यत्
अतिरिक्तसमयवेतनं श्रमपारिश्रमिकम् अस्ति
अतएव
कर्मचारिणः अतिरिक्तसमयं कार्यं कर्तुं व्यवस्थापयन्तु
क्षतिपूर्ति अवकाशस्य व्यवस्था अवश्यं कर्तव्या अथवा अतिरिक्तसमयवेतनं कानूनानुसारं दातव्यम्
वस्तुरूपेण वा अवकाशव्ययस्य वा प्रतिपूर्तिः न अनुमतः
प्रतिवेदन/प्रतिक्रिया