समाचारं

७९ वर्षीयः पितामही १९ वर्षाणां फिटनेसस्य अनन्तरं बालिका इव दृश्यते : सा किमपि गोल्यः न सेवते

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव तियानजिन्-नगरस्य ७९ वर्षीयायाः दादी बाई इत्यनेन व्यायामशालायां स्वस्य एकं विडियो ऑनलाइन-रूपेण स्थापितं यस्मिन् भिडियो-मध्ये दादी बाई ऊर्जायाः पूर्णा अस्ति, तस्याः फिटनेस-चरणं च अतीव मानकीकृतम् अस्ति । दादी बाई इत्यस्याः भिडियो इत्यनेन नेटिजन्स् मध्ये अपि उष्णचर्चा उत्पन्ना अस्ति यत् "फिटन्स् इत्यनेन युगस्य भेदः न भवति, दादी सकारात्मकशक्त्या पूर्णा निर्वहति" इति।

१६ सितम्बर् दिनाङ्के दादी बाई इत्यनेन क्षियाओक्सियाङ्ग मॉर्निङ्ग् न्यूज् इत्यस्य संवाददात्रे उक्तं यत्, "अहं १९ वर्षाणि यावत् वर्कआउट् करोमि" इति युवा आसीत्, स्वास्थ्यं च दुर्बलम् आसीत् । "अधुना अहं ७९ वर्षीयः अस्मि, (अहं प्रायः ) अहं किमपि औषधं न सेवयामि। जनाः वदन्ति यत् अहं गच्छन् वायुः भवति, परन्तु अहं स्वयमेव तत् न अनुभवामि।”

स्वस्य फिटनेस-दिनचर्यायाः विषये वदन्त्याः दादी-बाई-महोदयायाः स्वरः आनन्देन परिपूर्णः आसीत्, “अहं सप्ताहे पञ्चदिनानि अभ्यासं करोमि, सोमवासरात् शुक्रवासरपर्यन्तं एकः वर्गः १ घण्टापर्यन्तं भवति, परन्तु मया १ तः सार्ध-१ घण्टापूर्वं उष्णता कर्तव्या, अन्यथा अहं प्रशिक्षकेन सह तालमेलं स्थापयितुं न शक्नोमि।" इति कथ्यते यत् दादी बाई प्रायः येषु वस्तूनि अभ्यासयति तेषु पिलेट्स्, भार-उत्थापनम्, एरोबिक्, अवायवीयम् इत्यादयः सन्ति। केषाञ्चन उच्चतीव्रतायुक्तानां फिटनेस-परियोजनानां विषये दादी बाई अवदत् यत्, "तत्र कोऽपि दबावः नास्ति, तत् कर्तुं च सुलभम् अस्ति" इति ।