समाचारं

तर्कः |.एएफसी चॅम्पियन्स् लीग् इत्यस्मिन् चीनीयसुपरलीगः किमर्थं विजयं प्राप्तुं शक्नोति परन्तु राष्ट्रियपदकक्रीडादलः शीर्ष १८ मध्ये क्रमशः पराजितः भवति?

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मध्यशरदमहोत्सवस्य समये नूतने एएफसी चॅम्पियन्स् लीग् एलिट् लीग् इत्यस्मिन् शाण्डोङ्ग ताइशान् इत्यनेन सेण्ट्रल् कोस्ट् मरीनर्स् इति क्रीडासमूहः ३-१ इति स्कोरेन पराजितः, शङ्घाई शेन्हुआ इत्यनेन पोहाङ्ग् स्टीलर्स् इत्यस्य ४-१ इति स्कोरेन पराजयः कृतः

एएफसी चॅम्पियन्स् लीग् एशियायाः उच्चस्तरीयः व्यावसायिकलीगः अस्ति न्यूनातिन्यूनं प्रथमदिने प्रदर्शनस्य आधारेण चीनीयसुपरलीगः उत्तमं प्रदर्शनं कृतवान् । उपमायाः अनुसारं चीनदेशस्य पुरुषपदकक्रीडादलं विश्वस्य प्रारम्भिकक्रीडासु शीर्ष १८ मध्ये तलस्थाने न भवेत् । परन्तु तथ्यं तु एतत् यत् वयं पङ्क्तिबद्धरूपेण द्वौ क्रीडौ हारितवन्तः। किं भेदः ? कदाचित् उत्तरं स्थाने आदेशे निगूढम् अस्ति।

यस्य विषये वदन् सुपरलीग्-दलानां द्वयोः क्रीडायोः निष्क्रियक्षणाः आसन् ।

ताइशान्-दलस्य क्रीडायाः समये अर्धसमयस्य सीटी-प्रवाहः अभवत् फलतः वी.ए.आर. एतस्य दण्डस्य ताइशान्-क्रीडकानां उपरि निश्चितरूपेण महत् प्रभावः भविष्यति, अस्मिन् समये मुख्यप्रशिक्षकः कुई काङ्ग्क्सी उत्तिष्ठति स्म । सः अर्धसमयविरामसमये क्रीडकानां कृते शान्ततायाः महत्त्वं बहुवारं बोधयति स्म यत् "यदा तस्मिन् समये एतादृशः दुर्घटना अभवत् तदा क्रीडकानां समग्रभावः अद्यापि अतीव अशीतलः आसीत् । यदा अहं अर्धसमयकक्षे आसम् तदा अहं अधिकं बलं दत्तवान् यत् अस्माभिः कर्तव्यम् इति शान्ताः भवन्तु तथा च यत् वयं क्रीडायाः एतादृशं सामान्यं लयं निर्वाहयामः यावत् वयं स्वस्तरस्य प्रदर्शनं निरन्तरं कुर्मः तावत् वयं खिलाडिभ्यः एतादृशं मनोवैज्ञानिकं संकेतं दातुं शक्नुमः आत्मविश्वास।

मुख्यप्रशिक्षकस्य महिमापूर्वकं कुई काङ्गक्सी इत्यनेन क्रीडकानां क्रोधं प्रेरणारूपेण सफलतया परिणमयितम् तदतिरिक्तं सः महत्त्वपूर्णक्षणे लिआओ लिशेङ्ग् इत्यस्य स्थाने उत्तरं दत्तवान्, येन ताइशान्-दलस्य प्रतिद्वन्द्विनं ३- इति स्कोरेन पराजयितुं साहाय्यं कृतम् । १.

शेन्हुआ इत्यस्य क्रीडा प्रथमे द्वितीये च अर्धे द्वौ भिन्नौ दलौ इव आसीत् । क्रीडायाः प्रथमार्धे शेन्हुआ ० शॉट् गृहीतवान्, अग्रभागे केवलं १ कोर्नर् किक् अवसरं प्राप्तवान् । द्वितीयपर्यन्तं प्रशिक्षकः स्लुत्स्की निर्णायकरूपेण मलेलेइ इत्यस्य स्थाने अन्यस्य आगमनस्य अनन्तरं अग्रभागे तस्य विच्छिन्नधावनेन प्रत्यक्षतया शेन्हुआ इत्यस्य अग्रभागस्य अपराधः सजीवः अभवत् । अपि च शेन्हुआ-क्लबस्य कृते मलेले स्वयमेव अपि गोलद्वयं कृतवान् । तदतिरिक्तं ७१ तमे मिनिट् मध्ये गाओ तियान्यी इत्यस्य स्थाने स्लुत्स्की इत्यनेन ८४ तमे मिनिट् मध्ये गोलं कृतम्, येन मुख्यप्रशिक्षकस्य प्रतिस्थापनकौशलमपि दर्शितम्

अपरपक्षे शीर्ष १८ मध्ये स्वगृहे राष्ट्रियफुटबॉलदलस्य सऊदी अरबस्य च मेलने स्कोरस्य नेतृत्वं कृत्वा एकेन अधिकेन खिलाडिना सह क्रीडन् अपि इवान्कोविच् द्वितीयपर्यन्तं अविस्मरणीयं पदे पदे कदमम् अकरोत्, यत्... अन्ततः सऊदीदलस्य पुनरागमनस्य अवसरं गृहीतवान् ।

अतः चीनीयपदकक्रीडा पर्याप्तं दुष्टं न भवेत् यत् द्रष्टुं शक्यते यत् कः हारति सर्वथा चीनीयसुपरलीगदलद्वयस्य विजयपरिणामाः अत्र स्पष्टतया दर्शिताः सन्ति।

स्रोतः - बीजिंग न्यूज स्पोर्ट्स्

संवाददाता : ली ली

प्रतिवेदन/प्रतिक्रिया