समाचारं

पेस्कोवः - अमेरिकीकम्पनी युआन् इत्यनेन अनेके रूसीमाध्यमानां सामाजिकमाध्यमलेखानां प्रतिबन्धः कृतः, येन स्वस्य प्रतिष्ठायाः क्षतिः अभवत्

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [xinhuanet] इत्यस्मात् पुनरुत्पादितः अस्ति;
सिन्हुआ न्यूज एजेन्सी, मास्को, १७ सितम्बर् (रिपोर्टरः जियाङ्ग यूलिन्) रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोवः १७ दिनाङ्के पत्रकारसम्मेलने अवदत् यत् अमेरिकीकम्पनी "युआन्" इत्यस्याः अनेकेषां रूसीमाध्यमकम्पनीनां सामाजिकमाध्यमखातानां प्रतिबन्धस्य व्यवहारः प्रकटः अस्ति स्वस्य प्रतिष्ठाक्षतिं प्रति आक्रमणम्।
एनबीसी-वार्ता-उद्धृत्य तास्-समाचार-संस्थायाः १७ दिनाङ्के ज्ञापितं यत् फेसबुकस्य मूल-कम्पनी “युआन्” इत्यनेन अद्यैव एकस्मिन् वक्तव्ये उक्तं यत् यतः रूसी-माध्यम-समूहाः यथा रूस-माध्यम-समूहाः “विदेश-हस्तक्षेप-क्रियाकलापाः” कुर्वन्ति, तस्मात् तेषां उपयोगः निषिद्धः अस्ति “युआन्” वैश्विकरूपेण ” कम्पनीयाः सामाजिकमाध्यममञ्चः।
पेस्कोवः अवदत् यत् "युआन्" कम्पनीयाः निर्णयः स्वस्य प्रतिष्ठायाः प्रकटं क्षतिः अभवत् "रूसी-माध्यमानां विरुद्धं एतादृशः चयनात्मकः व्यवहारः सहितुं न शक्यते" इति ।
अमेरिकीमाध्यमानां समाचारानुसारं २०२२ तमस्य वर्षस्य फेब्रुवरीमासे रूस-युक्रेनयोः मध्ये द्वन्द्वस्य प्रारम्भानन्तरं "युआन्"-कम्पनी रूसी-आधिकारिक-माध्यमानां स्वस्य मञ्चे विज्ञापनं स्थापयितुं प्रतिबन्धं कृतवती अस्ति कतिपयदिनानि पूर्वं अमेरिकीन्यायविभागेन रूस-टुडे-टीवी-इत्यस्य द्वयोः कर्मचारियोः विरुद्धं आरोपः कृतः यत् ते रूसस्य हिताय भवति इति सामग्रीं निर्मातुं प्रसारयितुं च अमेरिकन-कम्पनीयां धनं प्रविष्टवन्तः इति अमेरिकी-अधिकारिणः दावान् कृतवन्तः यत् एतादृशाः कार्याणि २०२४ तमे वर्षे अमेरिकी-राष्ट्रपतिनिर्वाचनं लक्ष्यं कृत्वा अमेरिकन-जनानाम् उपरि प्रभावं जनयिष्यन्ति इति ।
प्रतिवेदन/प्रतिक्रिया