समाचारं

संवाद丨जी युएक्सिया यिपिङ्ग्: २०२५ प्रथमं वर्षं भविष्यति यदा गैर-उच्चस्तरीयाः स्मार्टकाराः समाप्ताः भविष्यन्ति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० सितम्बर् दिनाङ्के जियुए ऑटोमोबाइलस्य द्वितीयं उत्पादं जियुए ०७ आधिकारिकतया प्रदर्शितम् । बीजिंग न्यूज शेल् फाइनेन्स रिपोर्टर् इत्यनेन सह साक्षात्कारे जियुए ऑटोमोबाइलस्य मुख्यकार्यकारी क्षिया यिपिङ्ग् इत्यनेन साझां कृतम् यत् सः स्वसमूहेन सह कथं लाइव् प्रसारणानां विडियोनां च माध्यमेन ब्राण्ड् विक्रयणस्य वृद्धिं प्रवर्धितवती, तथा च स्मार्ट इत्यस्य प्रभावस्य परिवर्तनस्य च विषये स्वविचाराः अपि साझां कृतवान् काराः विपण्यां आनयन्ति स्यात् चिन्तयन्तु।
जियुए ऑटोमोबाइलस्य मुख्यकार्यकारी क्षिया यिपिङ्ग। साक्षात्कारकर्ता द्वारा प्रदत्त फोटो
क्षिया यिपिङ्ग् इत्यनेन स्पष्टतया उक्तं यत् २०२४ तमस्य वर्षस्य अन्ते यावत् कतिपयानि कारकम्पनयः स्मार्ट-ड्राइविंग्-कार्यस्य साक्षात्कारं करिष्यन्ति यत् राष्ट्रव्यापीरूपेण चालयितुं शक्यते, तथा च उपयोक्तृ-जागरूकतायाः तीव्रगत्या सुधारः भविष्यति २०२५ तमे वर्षे गैर-उच्च-उन्मूलनस्य प्रथमं वर्षं भविष्यति स्मार्ट ड्राइविंग् समाप्तं कुर्वन्तु।
ब्राण्ड्-जागरूकतायाः उन्नयनं मूल्य-कमीकरणे न अवलम्बते
शेल् वित्तम् : १.jiyue automobile विक्रयणं ब्राण्ड्-प्रतिष्ठां च वर्धयितुं कथं योजनां करोति?
क्षिया यिपिङ्ग : १.सम्प्रति ब्राण्ड्-प्रतिष्ठायाः प्रसारं सुदृढं कर्तुं अस्माभिः अधिकं परिश्रमस्य आवश्यकता वर्तते, भयंकरं स्पर्धायां भङ्गं कर्तुं वयं केवलं विपणनस्य उपरि अवलम्बितुं न शक्नुमः |
वयं प्रथमस्य उत्पादस्य jiyue 01 इत्यस्य प्रक्षेपणस्य समीक्षां कृतवन्तः, सम्पूर्णा प्रक्रिया दुष्टा नासीत् इति च अनुभूतवन्तः। परन्तु वयं एकं वस्तु उपेक्षितवन्तः अर्थात् यदा प्रथमं उत्पादं प्रक्षेपितम् आसीत् तस्मिन् समये पर्याप्ताः उपयोक्तारः अस्माकं ब्राण्ड् न जानन्ति स्म ।
एकः नूतनः ब्राण्ड् इति नाम्ना अस्माकं कृते विपण्यां प्रवेशात् आरभ्य, उपयोक्तृभ्यः तत् अनुभूय, उपयोक्तृभ्यः तत् प्रेम्णा, परीक्षणार्थं भण्डारं प्रति आमन्त्रयितुं, अन्ते च विक्रये परिवर्तनं यावत् गन्तुं अतीव कठिनम् अस्ति २०२१ तमे वर्षे अस्माकं स्थापनातः अधुना यावत् विक्रयात्, विपणनात् आरभ्य विक्रयोत्तरव्यवस्थापर्यन्तं अस्माभिः ० तः १ पर्यन्तं निर्माणप्रक्रियायाः माध्यमेन गन्तव्यम् अस्ति ।
जियुए इत्यस्य विक्रयः अन्तिमेषु मासेषु वर्धितः (वर्षस्य प्रथमार्धे मासिकविक्रयः कदापि 1,000 वाहनानां अपेक्षया अधिकः नासीत्, तथा च विगतमासद्वये मासिकविक्रयः प्रायः 2,000 वाहनानां कृते आसीत् इति वयं मन्यामहे यत् एतत् अन्तर्जालं आलिंग्य भिन्नमार्गं स्वीकृत्य अस्ति)। अन्यकम्पनयः प्राप्ताः उपलब्धयः। अस्माकं दलं अधुना विडियो सामग्रीषु केन्द्रितं वर्तते अहं व्यक्तिगतरूपेण प्रतिदिनं चत्वारि पञ्च वा लघुविडियो यावत् शूटिंग् कर्तुं शक्नोमि। तदतिरिक्तं उपयोक्तृभिः सह संवादं कर्तुं प्रतिसप्ताहं लाइव प्रसारणं कर्तुं आग्रहं करोमि जियुए इत्यस्य विडियो मैट्रिक्सं मासे १० कोटिभ्यः अधिकं वारं वादयितुं शक्यते।
शेल् वित्तम् : १.केचन जनाः मन्यन्ते यत् भवता छूटैः प्रचारैः च विक्रयः वर्धितः इति भवतः किं मतम्?
क्षिया यिपिङ्ग : १.अहं मन्ये यत् मूल्यानि न्यूनीकृत्य ब्राण्ड्-मान्यतायाः, ब्राण्ड्-विश्वासस्य च सुधारः न भवति ।
वयं पूर्वं छूटं प्रदास्यामः, ते च अतीव प्रबलाः आसन् अद्यत्वे वयं प्रतिस्पर्धात्मके वातावरणे छूटेन कारं विक्रयामः तथापि अद्यतनकाले अस्माकं विक्रयः शतप्रतिशतम् वर्धितः, विक्रयफलं प्राप्तुं च छूटः कथमपि मूलकारकः नास्ति . अस्माकं दलं प्रतिमासं ५,००० घण्टानां लाइव प्रसारणं प्रसारयति, लक्षशः वारं च क्रीड्यते इति कारणेन एव वयं उपयोक्तृन् आकर्षयामः ।
अहं केवलं लाइव प्रसारणं कुर्वन् आसीत् तदा अहं ताडितः अभवम् ।
शेल् वित्तम् : १.भवान् स्वस्य विडियो-रणनीत्याः विषये अधिकं वक्तुं शक्नोति वा?
क्षिया यिपिङ्ग : १.अहं स्वयमेव तान्त्रिकपृष्ठभूमितः आगच्छामि, आरम्भे अहं अग्रे मेजं गत्वा अधिकं कर्तुं न इच्छति स्म । यदा प्रथमवारं अहं भिडियो रिकार्ड् कर्तुं आरब्धवान् तदा अहं कानिचन वचनानि वक्तुं बहु प्रतिरोधकः आसम्, तानि सर्वथा वक्तुं न शक्तवान् । मम मनसि अहं कथाकथयन् वैज्ञानिकः भवेयम्। अस्मिन् वर्षे मे-मासस्य २६ दिनाङ्के वयं विडियो-निर्माणं आरब्धवन्तः योजनानुसारं एकस्मिन् भण्डारे द्वौ कर्मचारीः भविष्यन्ति, कुलम् ३०० खातानि च संचालिताः सन्ति। दत्तांशं दृष्ट्वा वयं जुलैमासे ८,००० भिडियाः कृतवन्तः, यत्र १० कोटिभ्यः अधिका यातायातः अभवत् । परिणामाः उत्तमाः आसन्, परन्तु प्रक्रिया कठिना आसीत् ।
वयं मूलतः विडियो स्ट्रीम कर्तुं धनं न व्यययामः।विडियो प्लेबैक् सामग्री-प्रेरितः अस्ति अस्माकं प्रशंसकाः लक्षित-उपयोक्तारः सन्ति, न तु क्रीताः।
शेल् वित्तम् : १.लाइव प्रसारणस्य समये भवतः कथं भावः आसीत् ?
क्षिया यिपिङ्ग : १.प्रथमं ताडितः अतीव असहजः आसीत् अर्धमासपर्यन्तं ताडितः सन् अहं प्रायः तत् न अनुभूतवान् । अहं मन्ये यत् अद्यापि सर्वेषां कृते केचन विषयाः भिडियायां भवितुमर्हन्ति।
शेल् वित्तम् : १.किं भवतः यातायातस्य सफलतापूर्वकं विक्रयरूपेण परिणतम् अस्ति?
क्षिया यिपिङ्ग : १.अहं मन्ये विक्रयवृद्धिः एव सर्वोत्तमः प्रमाणः अस्ति। अस्माभिः विडियो आलिंगितस्य अनन्तरं उपयोक्तृ-लीड्स्-सङ्ख्या त्रिगुणा अभवत्, विपणननिवेशः न्यूनीकृतः च ।
अस्मिन् युगे यदि भवन्तः यातायातस्य विषये ध्यानं न ददति तर्हि सफलतायाः सम्भावना नास्ति । वयं अवसरवादी न स्मः।
२०२५ तमे वर्षे उच्चस्तरीयस्मार्टकारानाम् उन्मूलनस्य प्रथमं वर्षं भविष्यति
शेल् वित्तम् : १.भवान् पत्रकारसम्मेलने उक्तवान् यत् २०२५ तमे वर्षे प्रथमं वर्षं भविष्यति यदा उच्चस्तरीयाः स्मार्टकाराः समाप्ताः भविष्यन्ति तस्य कारणं किम्?
क्षिया यिपिङ्ग : १.अहं भविष्यवाणीं करोमि यत् अस्मिन् वर्षे चतुर्थे त्रैमासिके कतिपये ब्राण्ड् उच्चस्तरीयं स्मार्टड्राइविंग् "राष्ट्रव्यापीरूपेण उपलब्धं" कर्तुं समर्थाः भविष्यन्ति उपयोक्तृपरिचयस्य संवर्धनं कुर्वन्तु।
शेल् वित्तम् : १.रोबिन् ली भवन्तं किं समर्थनं दत्तवान् ?
क्षिया यिपिङ्ग : १.सः प्रत्येकं मिलित्वा मां प्रोत्साहयति, २०२३ तमस्य वर्षस्य अन्ते सः मम कृते लाइव स्ट्रीमिंग् इत्यस्य उल्लेखं कृतवान् ।तस्मिन् समये सः इच्छति स्म यत् अहं "विज्ञानस्य अभियांत्रिकी च डोङ्ग युहुई" भवेयम्
बीजिंग न्यूज शेल् वित्त संवाददाता बाई हाओटियन
सम्पादकः वाङ्ग लिन्लिन्
यांग जूली द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया