समाचारं

जर्मनीदेशस्य हनोवरनगरे अन्तर्राष्ट्रीयपरिवहनप्रदर्शने चीनदेशीयाः प्रदर्शकाः दृश्यन्ते

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जर्मनीदेशे २०२४ तमे वर्षे हनोवर-अन्तर्राष्ट्रीयपरिवहन-प्रदर्शनी १७ दिनाङ्के हनोवर-नगरे आधिकारिकतया उद्घाटिता, यत्र जर्मनी-चीन-भारत-सहितस्य ४०-तमेभ्यः अधिकेभ्यः देशेभ्यः क्षेत्रेभ्यः च प्रायः १७००-कम्पनयः आकृष्टाः, येषु ४६० तः अधिकाः चीन-देशस्य प्रदर्शकाः सन्ति हनोवर अन्तर्राष्ट्रीयपरिवहनप्रदर्शनी वैश्विकव्यापारिकवाहनक्षेत्रे महत्त्वपूर्णप्रदर्शनेषु अन्यतमम् अस्ति पूर्वं द्विवार्षिकं हनोवर अन्तर्राष्ट्रीयव्यापारिकवाहनप्रदर्शनम् आसीत् । अस्मिन् वर्षे ६ दिवसान् यावत् प्रदर्शनी भवति ।
१७ सितम्बर् दिनाङ्के जर्मनीदेशस्य हनोवरनगरे अन्तर्राष्ट्रीयपरिवहनप्रदर्शने एकः पुरुषः सिनोट्रुकप्रदर्शनक्षेत्रे हुआङ्गे एक्स७ हाइड्रोजनइन्धनट्रैक्टरस्य विषये ज्ञातवान् छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता रेन पेङ्गफेई
१७ सितम्बर् दिनाङ्के जर्मनीदेशस्य हनोवरनगरे अन्तर्राष्ट्रीयपरिवहनप्रदर्शने एकः महिला (मध्यः) ज़ियामेन् जिन्लोङ्ग् प्रदर्शनक्षेत्रं गतवती । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता रेन पेङ्गफेई
१६ सितम्बर् दिनाङ्के जर्मनीदेशस्य हनोवरनगरे अन्तर्राष्ट्रीयपरिवहनप्रदर्शनस्य मीडियापूर्वावलोकने जनाः डोङ्गफेङ्गमोटरप्रदर्शनक्षेत्रे e-star v7 इति वाणिज्यिकवाहनस्य दर्शनं कृतवन्तः छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता रेन पेङ्गफेई
१६ सितम्बर् दिनाङ्के जर्मनीदेशस्य हनोवरनगरे अन्तर्राष्ट्रीयपरिवहनप्रदर्शनस्य मीडियापूर्वावलोकने आगन्तुकाः शान्क्सी-आटोमोबाइल-होल्डिङ्ग्स्-प्रदर्शनीक्षेत्रे हाइड्रोजन-इन्धनकोशिका-ट्रैक्टरस्य विषये ज्ञातवन्तः छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता रेन पेङ्गफेई
१६ सितम्बर् दिनाङ्के जर्मनीदेशस्य हनोवरनगरे अन्तर्राष्ट्रीयपरिवहनप्रदर्शनस्य मीडियापूर्वावलोकने catl-कर्मचारिभिः (दक्षिणे) आगन्तुकानां कृते प्रदर्शनीनां परिचयः कृतः । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता रेन पेङ्गफेई
१६ सितम्बर् दिनाङ्के जर्मनीदेशस्य हनोवरनगरे अन्तर्राष्ट्रीयपरिवहनप्रदर्शनस्य मीडियापूर्वावलोकने एकः पुरुषः saic maxus eterron 9 शुद्धविद्युत्पिकअपट्रकस्य अनुभवं कृतवान् छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता रेन पेङ्गफेई
प्रतिवेदन/प्रतिक्रिया