समाचारं

चीनस्य (हुबेई) लेसोथोदेशं प्रति चिकित्सासहायतादलस्य १८ तमे बैचस्य एकमात्रः निदानप्रतिबिम्बनवैद्यः, आङ्ग्लभाषायां ७०० तः अधिकानि निदानप्रतिवेदनानि हस्तलिखितवान्

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर लिआओ शिकी

संवाददाता ली बेई, लियू शानशान, मा याओयाओ

"चिन्ता मा कुरुत, अहं मम सङ्गणकस्य सहचरैः सह अवकाशदिनानि आयोजयितुं, स्थानीयरोगिणां कृते सर्वहृदयेन चिकित्सासेवाः प्रदातुं च आगतः। भवद्भिः स्वस्य स्वास्थ्यस्य अपि पालनं कर्तव्यम् 17 सेप्टेम्बर् दिनाङ्के, मध्यशरदस्य दिवसे महोत्सवः, सहस्राणि मीलदूरे दक्षिणगोलार्धे स्थितः ३५ वर्षीयः निदानप्रतिबिम्बनवैद्यः डिङ्गः, यः अधुना एव स्वमातापितृभिः सह वीडियो-कॉलं कृतवान्, सः पत्रकारैः सह अवदत् यत् विदेशे एषः प्रथमः मध्य-शरद-महोत्सवः अस्ति country .

अस्मिन् वर्षे मार्चमासस्य २७ दिनाङ्के चीनस्य (हुबेई) चिकित्सासहायतादलस्य १८तमः समूहः लेसोथोदेशस्य राजधानी मासेरुनगरे सफलतया आगतः अस्य चिकित्सादलस्य सहायतां प्राप्यमाणं मोटेबोन् अस्पतालं लेसोथोदेशस्य द्वितीयं बृहत्तमं सार्वजनिकचिकित्सालयं वर्तते। आफ्रिकादेशस्य सहायतां कुर्वतः चिकित्सादलस्य सदस्यत्वेन वुहान-मध्य-अस्पतालस्य इमेजिंग्-निदान-विभागस्य डॉ. डिङ्ग-यी-इत्ययं प्रस्थानात् पूर्वं सर्वासु कष्टानां सामना कर्तुं मानसिकरूपेण सज्जः आसीत् यथा सः कल्पितवान्, तत्रत्याः चिकित्सासाधनाः प्रारम्भिकाः आसन्, व्यावसायिकप्रतिभानां अभावः च आसीत्, अस्मिन् चिकित्सालये, लेरिबे-क्षेत्रे अपि यत्र सः स्थितः आसीत्, तत्र एकमात्रः इमेजिंग-निदान-विशेषज्ञः अभवत्

यतो हि अत्र इमेजिंग् फिल्म्, pacs इमेज रीडिंग् सिस्टम् च नास्ति, इमेजिंग डायग्नोसिस् रिपोर्ट्स् सर्वाणि हस्तलिखितानि सन्ति । अन्येभ्यः चिकित्सालयेभ्यः अपि बहवः रोगिणः सन्ति ये श्रुतवन्तः यत् मोटेबोन्-चिकित्सालये चीनीयवैद्याः सन्ति, ते च एतैः रोगिभिः आनिताः अधिकांशः इमेजिंग्-दत्तांशः सीडी-मध्ये दग्धः भवति, केचन च प्रत्यक्षतया मोबाईल-फोनेन गृहीताः चित्राणि चित्राणि च सन्ति . एतादृशेषु सीमितपरिस्थितौ डिङ्ग यी प्रत्येकं चलच्चित्रं सावधानीपूर्वकं पठितुं, सरलतमचित्रेभ्यः रोगस्य अधिकानि "सूचनानि" अन्वेष्टुं, रोगीनां अनन्तरं चिकित्सायाः कृते सटीकं विश्वसनीयं च निदानसूचनं प्रदातुं अधिकं समयं व्ययितुं इच्छति

स्थानीयरोगिणः चीनीयवैद्येषु विश्वासं कुर्वन्ति, येन डिङ्ग यी इत्यस्य दायित्वं अधिकं भवति । चीनदेशस्य वैद्यस्य चिकित्सां प्राप्तुं लेसोथो-राजधानी-मासेरु-नगरात् एकः रोगी विशेषयात्राम् अकरोत् । ज्ञातं यत् रोगी ३ दिवसपूर्वं २.२ मीटर् ऊर्ध्वतः उच्चे काष्ठपेटिकायां पतितः, दक्षिणनितम्बस्य टकरावेन च क्षतिग्रस्तः अभवत् यदा दक्षिणपादं चालयति तदा आहतस्य उपरि बलं प्रयुक्ते सति सः वेदनाम् अनुभवति स्म क्षेत्रं च सः गन्तुं न शक्तवान्। चलचित्रं सावधानीपूर्वकं पठित्वा डिङ्ग यी इत्यनेन समीचीनं निदानं कृतम् यत् रोगी जानु-नितम्बसन्धिषु कोऽपि समस्या नासीत्, अपितु l3 कशेरुकशरीरस्य दक्षिणस्य अनुप्रस्थप्रक्रियायाः भङ्गः आसीत् डिङ्ग यी इत्यनेन रोगी इदमपि सावधानीपूर्वकं चेतवति यत् यदि सेक्रोकोक्सीजियलक्षेत्रे कोमलता अस्ति तर्हि पार्श्विकरेडियोग्राफं गृहीत्वा सेक्रोकोक्सीजियलभङ्गं निराकरणं कर्तुं शक्यते यदि वेदना असह्यम् अस्ति तर्हि तत्सम्बद्धस्य भागस्य सीटीपरीक्षां कृत्वा गूढं निराकरणं कर्तुं शक्यते भग्नाः । रोगी डिङ्ग यी इत्यस्य व्यावसायिकतायाः गम्भीरतायाश्च अतीव स्पृष्टः अभवत्, गमनात् पूर्वं तस्मै गहनं कृतज्ञतां प्रकटितवान् ।

चतुर्मासाभ्यधिकं पूर्वं छूरेण छूरेण आहतः एकः रोगी शल्यचिकित्सायाः सज्जतायै बहिः चिकित्सालयं प्रति तत्कालं स्थानान्तरितः यतः रोगी आहतः क्षेत्रः वक्षःस्थलस्य उदरस्य च सङ्गमे आसीत्, उदरस्य अङ्गाः सन्ति वा वक्षःस्थलगुहायां हर्निया भवति चेत् शल्यक्रियाविधिं प्रत्यक्षतया प्रभावितं करिष्यति स्म । स्थितिः तात्कालिकः आसीत् । शल्यक्रियायाः समये सामान्यशल्यचिकित्सकेन ज्ञातं यत् रोगी उदरगुहायाः भागः खलु वामवक्षःस्थलगुहायां हर्निया अभवत्, समये शल्यक्रियायाः अनन्तरं रोगी जीवनं सफलतया रक्षितम्

वुहान-केन्द्रीय-अस्पताले इमेजिंग्-निदान-विशेषज्ञः डिङ्ग-यी-इत्येतत् एकस्य स्थानीय-रोगस्य चिकित्सा-इतिहासस्य विषये पृच्छति, आङ्ग्लभाषायां हस्तलिखितं निदान-प्रतिवेदनं च लिखति

प्रत्येकं आङ्ग्लनिदानप्रतिवेदनं उच्चगुणवत्तायुक्तं परिमाणं च पूर्णं कर्तुं डिंग यी धैर्यपूर्वकं रोगिभिः सह आङ्ग्लभाषायां संवादं करोति यदा केषाञ्चन रोगिणां सम्मुखीभवति ये केवलं बोलीभाषां वदन्ति तदा डिङ्ग यी विभागस्य तकनीकिभ्यः अपि आगत्य अनुवादे सहायतां कर्तुं वक्ष्यति रोगी स्थितिं अवगत्य ततः समीचीनं निदानं कुर्वन्तु। अवकाशसमये सः आङ्ग्ललेखनविधिं ज्ञास्यति, परिचितः च भविष्यति, तथा च सामान्यशब्दकोशानां सारांशं ददाति अधुना यावत् सः ७०० तः अधिकानि आङ्ग्लनिदानप्रतिवेदनानि हस्तलिखितवान् अस्ति

दैनिकचिकित्साकार्यस्य अतिरिक्तं डिङ्ग यी नियमितरूपेण चिकित्सादलेन सह दूरस्थक्षेत्रेषु अपि गत्वा निःशुल्कचिकित्सालयक्रियाकलापयोः भागं गृह्णाति, अधिकरोगिणां निःशुल्कचिकित्सासेवाः प्रदाति, स्थानीयनिवासिनां स्वास्थ्यजागरूकतां च सुधारयति डिङ्ग यी इत्यनेन उक्तं यत् वस्तुतः अनेकेषां रोगानाम् शीघ्रं पत्ताङ्गीकरणं कृत्वा उत्तमं चिकित्सां पूर्वानुमानं च कर्तुं शक्यते यतः सः आशास्ति यत् सः अधिकाधिकस्थानीयरोगिणां शीघ्रमेव रोगानाम् अन्वेषणं कर्तुं साहाय्यं कर्तुं शक्नोति तथा च स्थानीयचिकित्सायाः विकासे योगदानं दातुं शक्नोति प्रौद्योगिकी भवतः योगदानं यत् शक्तिं अर्हति तत् वर्धयन्तु।

(फोटो संवाददाता द्वारा प्रदत्तम्)

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया