समाचारं

सः श्कोल्ज् इत्यस्मै अवदत् यत् - वयं चीनस्य ब्राजीलस्य च योजनानां समर्थनं कुर्मः

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कजाकिस्तानस्य मीडिया "अस्ताना टाइम्स्", रायटर् इत्यादीनां समाचारानुसारं सोमवासरे स्थानीयसमये कजाकिस्तानस्य राष्ट्रपतिः टोकायेवः आस्तानानगरे आगन्तुकजर्मनकुलाधिपतिना श्कोल्ज् इत्यनेन सह वार्तालापं कृतवान् सर्वकारस्य प्रमुखः प्रायः कजाकिस्तानस्य भ्रमणं कृतवान् १४ वर्षाणि । गत रविवासरे आरभ्य श्कोल्ज् इत्यनेन सह बृहत् व्यापारिकप्रतिनिधिमण्डलेन सह पञ्चसु मध्य एशियादेशेषु त्रिदिवसीययात्रायाः आरम्भः कृतः, यस्य उद्देश्यं अर्थव्यवस्थायाः ऊर्जायाः, जलवायुस्य पर्यावरणस्य च, क्षेत्रीयसहकार्यस्य च क्षेत्रेषु निकटसम्बन्धं स्थापयितुं शक्यते।


समाचारानुसारं श्कोल्ज् इत्यस्य अनुरोधेन टोकायेवः युक्रेनदेशस्य वर्तमानस्थितेः समाधानस्य विषये टिप्पणीं कृतवान् । टोकायेवस्य मतं यत् रूस-युक्रेनयोः मध्ये शान्तिस्य अवसरः अद्यापि वर्तते अस्मिन् क्षणे विभिन्नैः देशैः प्रस्तावितानां शान्ति-उपक्रमानाम् विषये गम्भीरतापूर्वकं विचारः करणीयः, शत्रुता-विरामस्य निर्णयः च, ततः प्रादेशिक-विषयेषु चर्चा करणीयम् |. चीन-ब्राजील्-देशयोः प्रस्ताविता शान्ति-उपक्रमः समर्थनम् अर्हति इति वयं मन्यामहे ।
टोकायेवः अवदत् यत् यदि युक्रेन-संकटः अधिकं वर्धते तर्हि सर्वेषां मानवजातेः विशेषतः अस्मिन् संकटे प्रत्यक्षतया सम्बद्धानां सर्वेषां देशानाम् अपूरणीयानि परिणामानि आनयिष्यति। तस्य भाषणस्य उद्धृत्य प्रतिवेदने उक्तं यत्, "सैन्यदृष्ट्या रूसदेशः पराजितः न भवितुम् अर्हति। एतत् तथ्यम् अस्ति... दुर्भाग्येन "इस्तान्बुल-सम्झौते" हस्ताक्षरं कर्तुं नकारः न्यूनातिन्यूनं युद्धविरामं प्राप्तुं उत्तमं अवसरं त्यक्तवान्।
रायटर्-पत्रिकायाः ​​अनुसारं श्कोल्ज् इत्यनेन एतत् प्रस्तावः अङ्गीकृतः । सः रूसस्य युक्रेनदेशे "आक्रमणस्य" निन्दां कुर्वन् आसीत्, जर्मनीदेशः युक्रेनस्य आत्मरक्षायाः समर्थनं करोति, तस्य सार्वभौम-अखण्डतायाः रक्षणं च करोति इति दावान् अकरोत्, परन्तु शान्तिपूर्णविकासस्य अवसरानां अद्यापि अन्वेषणं निरन्तरं करणीयम् इति अपि सहमतः
सः अवदत् यत् स्विट्ज़र्ल्याण्ड्देशे प्रथमस्य युक्रेनदेशस्य "शान्तिशिखरसम्मेलनस्य" समागमस्य अनन्तरं रूसस्य सहभागितायाः अन्यस्य शान्तिसम्मेलनस्य आयोजनस्य आवश्यकता वर्तते।

स्थानीयसमये १६ सितम्बर् दिनाङ्के कजाकिस्तानस्य राष्ट्रपतिः जर्मनीदेशस्य कुलपतिना सह द्विपक्षीयसम्बन्धानां सुदृढीकरणविषये विचाराणां आदानप्रदानार्थं बैठकं कृतवान् । दृश्य चीन
प्रतिवेदनानुसारं श्कोल्ज् इत्ययं तथ्यस्य उल्लेखं कुर्वन् आसीत् यत् युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन अद्यैव उक्तं यत् सः अस्मिन् वर्षे नवम्बरमासे द्वितीयस्य शान्तिशिखरसम्मेलनस्य आतिथ्यं कर्तुं सज्जः अस्ति तथा च मास्कोनगरं दूरतः एव सभायां उपस्थितुं आग्रहं कृतवान्। अस्मिन् मासे १५ दिनाङ्के युक्रेन-राष्ट्रपतिकार्यालयस्य उपनिदेशकः इगोर् ज़ोव्क्व्वा अपि पुनः अस्य विषयस्य उल्लेखं कृतवान् ।
रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोवः पूर्वमेव अस्य प्रस्तावस्य प्रतिक्रियां दत्तवान् यत् रूसदेशः न जानाति यत् युक्रेनदेशस्य राष्ट्रपतिः द्वितीयशान्तिशिखरसम्मेलनेन किं अभिप्रेतवान्, यतः प्रथमशान्तिशिखरसम्मेलनं सर्वथा "शान्तिशिखरसम्" नास्ति।
अस्मिन् वर्षे जूनमासस्य मध्यभागे स्विट्ज़र्ल्याण्ड्देशे आयोजितायां युक्रेनशान्तिविषये उच्चस्तरीयसमागमे प्रथमा युक्रेनदेशस्य "शान्तिशिखरसम्मेलनं" यद्यपि ७८ देशैः अन्तिमसंयुक्तविज्ञापनपत्रे हस्ताक्षरं कृतम्, तथापि केचन प्रमुखाः "असंलग्नदेशाः" हस्ताक्षरं कृत्वा एकत्र न आगतवन्तः , तथा च तथ्यं यत् रूस-युक्रेन-सङ्घर्षस्य अन्यः पक्षः रूसः भागं न गृहीतवान्, अन्येषु पक्षेषु च सभायाः स्पष्टः अग्रे गन्तुं मार्गः नासीत्, अतः अस्य शिखरसम्मेलनस्य वर्णनं "पाश्चात्य समतापमण्डलम्" इति कृतम्
तदानीन्तनस्य रायटर्-पत्रिकायाः ​​समाचाराः अपि दर्शितवन्तः यत् यद्यपि समागमस्य नाम "शान्ति-शिखरसम्" इति अभवत् तथापि पाश्चात्त्यशक्तयः तेषां मित्रराष्ट्राणि च अद्यापि रूसस्य युक्रेन-देशे "आक्रमणस्य" प्रबलतया निन्दां कुर्वन्ति एते देशाः केचन प्रमुखाः "असंलग्नदेशाः" सभायाः अनन्तरं संयुक्तवक्तव्ये हस्ताक्षरं कर्तुं प्रेरयितुं असफलाः अभवन्, येषु १४ भागं गृहीतवन्तः ब्रिक्सदेशाः अपि आसन् तत्सह, कस्मिन् अपि देशे अनन्तरं एतादृशानां शिखरसम्मेलनानां आतिथ्यं कर्तुं इच्छा न प्रकटिता ।
रूस-युक्रेन-शान्तिवार्तायाः विषये रूसीपक्षः बहुवारं बोधयति यत् मास्को-नगरेण कदापि वार्तायां न अस्वीकृतम्। यदा रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् ५ दिनाङ्के पूर्वीय-आर्थिक-मञ्चे भागं गृहीतवान् तदा सः पुनः अवदत् यत् सः युक्रेन-देशेन सह वार्तालापं कर्तुं सज्जः अस्ति तथा च रूसः केषाञ्चन "रिक्तानाम्" आधारेण शान्तिवार्ता न कृत्वा "इस्तान्बुल-सम्झौते" मसौदे पुनः आगन्तुं इच्छति इति आग्रहं करोति।"
तस्मिन् दिने स्वभाषणे पुटिन् रूस-युक्रेन-शान्ति-उपक्रमस्य प्रस्तावे रूस-सहभागिनां प्रयत्नानाम् अपि प्रशंसाम् अकरोत्, युक्रेन-सङ्घर्षस्य समाधानं यथार्थतया कर्तुम् इच्छन्तः देशान् रूस-देशः सम्मानयति इति च अवदत् सः तदा सूचितवान् यत् चीनदेशः, ब्राजील्, भारतं च सम्भाव्यमध्यस्थाः सन्ति ।

स्थानीयसमये ५ सितम्बर् दिनाङ्के २०२४ तमस्य वर्षस्य पूर्वीय-आर्थिक-मञ्चस्य पूर्णसभायां पुटिन् भाषणं कृतवान् । आरआईए नोवोस्टी
अस्मिन् वर्षे मे-मासस्य २३ दिनाङ्के चीन-ब्राजील्-देशयोः संयुक्तरूपेण युक्रेन-संकटस्य राजनैतिकनिराकरणस्य विषये "षड्बिन्दु-सहमतिः" जारीकृता, यतः "युक्रेन-संकटस्य समाधानार्थं संवादः वार्ता च एकमात्रः सम्भवः उपायः" इति सहमतिः स्थितिं न्यूनीकर्तुं "त्रिसिद्धान्तानां" पालनस्य आवश्यकतां बोधयति स्म, अर्थात् युद्धक्षेत्रे कोऽपि प्रसारः न भवति, युद्धस्य व्याप्तिः न भवति, सर्वैः पक्षैः युद्धं न भवति इति आह्वयति स्म संवादं वार्तालापं च कुर्वन्ति, मानवीयसहायतां वर्धयन्ति, परमाणुशस्त्राणां प्रयोगस्य विरोधं कुर्वन्ति, परमाणुविद्युत्संस्थानेषु आक्रमणानां विरोधं कुर्वन्ति, विश्वस्य वैश्विकशान्तिं स्थिरतां च रक्षन्ति औद्योगिकशृङ्खला, आपूर्तिशृङ्खला च स्थिराः सन्ति
चीनस्य विदेशमन्त्रालयस्य नियमितरूपेण पत्रकारसम्मेलने १३ सितम्बर् दिनाङ्के प्रवक्ता माओ निङ्गः प्रासंगिकप्रश्नानां प्रतिक्रियारूपेण अवदत् यत् चीन-ब्राजील्-देशयोः प्रस्तावितायाः षड्बिन्दुसहमतिः स्थितिशीतलीकरणस्य तात्कालिककार्यस्य प्रचारार्थं वर्तते। प्रासंगिकसहमतिः अद्यावधि ११० तः अधिकेभ्यः देशेभ्यः सकारात्मकप्रतिक्रियाः प्राप्ता, यत् अन्तर्राष्ट्रीयसमुदायस्य सामान्यापेक्षाणां अनुरूपम् अस्ति षड्बिन्दुसहमतिसहितं युक्रेनसंकटस्य विषये चीनदेशः युक्रेनदेशेन सह निकटसञ्चारं कुर्वन् अस्ति । वयं शान्तिवार्तायाः प्रचारं निरन्तरं करिष्यामः, युक्रेन-संकटस्य राजनैतिकनिराकरणे च रचनात्मकभूमिकां निर्वहामः |

स्रोतः पर्यवेक्षकजालम्

प्रतिवेदन/प्रतिक्रिया