समाचारं

आकस्मिक! राष्ट्रियपदकक्रीडादलस्य प्राकृतिकाः क्रीडकाः पलायिताः

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव राष्ट्रियफुटबॉलदलस्य प्राकृतिकीकरणस्य लक्ष्यक्रीडकः काङ्गझौ लायन्स् विदेशीयसहायता आस्करः पलायितः इति वार्ता मीडियानां चीनीयप्रशंसकानां च ध्यानं आकर्षितवती अस्ति।

काङ्गझौ लायन्स् विदेशीयसहायता आस्करस्य व्यक्तिगत-अनलाईन-माध्यम-सामाजिक-खातेः नवीनतमं अद्यतनं कतिपयदिनानि पूर्वं आसीत्, यदा सः पेरिस्-नगरे एव आसीत् । स्पष्टतया सः पेरिस्-नगरे यः समयः स्थितवान् सः समयात् दूरम् अतिक्रान्तवान् यत् काङ्गझौ-सिंहाः प्रशिक्षणार्थं दलं प्रति प्रत्यागतवन्तः । आस्करः पूर्वं स्वस्य परितः जनान् अपि अवदत् यत् सः २०२४ तमस्य वर्षस्य सत्रस्य कृते पुनः न आगमिष्यति इति । अस्याः स्थितिः कारणम् अद्यापि आर्थिकविवादैः सह सम्बद्धम् अस्ति, अथवा वेतनं समये न दीयते इति ।

ऑस्करः अधुना अनुबन्धवर्षे अस्ति, यथा यथा अनुबन्धस्य अवधिः समीपं गच्छति तथा तथा ऑस्करस्य पृष्ठतः स्थितस्य दलस्य च विचाराः स्वाभाविकतया भवन्ति । तेषां इच्छा आसीत् यत् अवरोहणस्य महत्त्वपूर्णपदे तस्य विना दलम् अनिवार्यं भविष्यति इति । अस्मिन् समये काङ्गझौ लायन्स् क्लबः अस्य तथ्यस्य लाभं ग्रहीतुं बाध्यः अभवत् यत् दलस्य तत्कालं रोजगारस्य आवश्यकता अस्ति तथा च नूतनस्य अनुबन्धस्य वार्तायां पहलं कृतवान् अन्ते ते स्ववेतनं वर्धयितुं दीर्घकालीनस्य नवीकरणं कर्तुं शक्नुवन्ति स्म प्रसंविदा।

काङ्गझौ लायन्स् क्लबस्य दृष्ट्या किं क्लबः आस्करं स्थापयितुम् इच्छति ? यावत् मूल्यं सम्यक् अस्ति तावत् अवश्यम् आशासे। परन्तु अवरोहणस्य समाप्तेः पूर्वं २०२५ तमस्य वर्षस्य सत्रस्य काङ्गझौ लायन्स् क्लबस्य बजटं न निर्धारितं भविष्यति । बजटं अपि न निर्धारयित्वा सर्वान् महत्त्वपूर्णकार्यं प्रवर्तयितुं स्वाभाविकतया कोऽपि उपायः नास्ति । यदि काङ्गझौ लायन्स् वास्तवमेव अवरोहणं भवति तर्हि क्लबस्य निवेशः सर्वेषु पक्षेषु न्यूनीभवति, तेषां आस्करं धारयितुं उच्चमूल्यं दातुं आवश्यकता न भविष्यति।

आस्करः काङ्गझौ लायन्स् क्लबे स्थातुं शक्नोति वा इति तुलने अधिकांशः चीनीयः प्रशंसकाः निश्चितरूपेण विशेषतया चिन्तिताः न सन्ति । सर्वेषां ध्यानस्य केन्द्रं मुख्यतया अस्ति यत् चीनीय-फुटबॉल-सङ्घेन आस्करं प्राकृतिकं कर्तुं शक्यते, ततः विश्वकप-क्वालिफायर-क्रीडायाः शीर्ष-१८ मध्ये राष्ट्रिय-फुटबॉल-दलस्य प्रतिनिधित्वं कर्तुं शक्यते वा इति। चीनीय-फुटबॉल-सङ्घस्य वर्तमान-वित्तीय-संसाधनात् न्याय्यं चेत्, जापान-देशे शीर्ष-१८ मध्ये क्रीडितुं राष्ट्रिय-फुटबॉल-दलस्य कृते विमानं अपि न भाडेन गृह्णाति, न च चीनीय-पाकशास्त्रज्ञः अस्ति इति वक्तुं शक्यते यत् एतत् क दारिद्र्यस्य नूतनस्तरः। एतादृशेषु परिस्थितौ चीनीयपदकक्रीडासङ्घः आस्करस्य प्राकृतिकरणार्थं एकं पैसामपि व्यययिष्यति इति अपेक्षा मूर्खता एव।

फलतः प्राकृतिकः आस्करः केवलं चीनीयसुपरलीगक्लबे स्वस्य सर्वान् आशान् स्थापयितुं शक्नोति । परन्तु यतः आस्करस्य परितः एतावन्तः आर्थिकदलाः सन्ति, यदा ते प्राकृतिकीकरणस्य अत्यन्तं लाभप्रदं विषयं श्रुतवन्तः तदा सर्वविधाः एजेण्ट्-जनाः अग्रे त्वरितम् अगच्छन्, अस्मिन् समये सर्वे उपरि गत्वा मांसस्य एकं खण्डं साझां कर्तुम् इच्छन्ति स्म, क्षणिकरूपेण | उपरि गतवन्तः। मूल्यं यत्किमपि अधिकं भवति तथा तथा आस्करस्य प्राकृतिकत्वस्य सम्भावना अधिका भवति।

विषये परिचितानाम् अनुसारं ऑस्करस्य प्राकृतिकरणस्य अन्तिममूल्यं शङ्घाई-शेनहुआ-नगरस्य विदेशीय-अग्रेसरद्वयस्य संयुक्त-वेतनस्य अपेक्षया अधिकं भवति, तथा च चीनीय-सुपर-लीग-क्रीडायाः शीर्ष-विदेशीय-क्रीडकानां यथा शङ्घाई-बन्दरस्य वर्गास्-इत्यस्य, शङ्घाई-शेनहुआ-इत्यस्य च अपेक्षया महत्तरम् अस्ति शङ्घाई-बन्दरगाहः एकमात्रः सम्भाव्यक्रेतारः स्वाभाविकतया काङ्गझौ-आस्कर-विषये रुचिं न लभन्ते । अन्ततः शङ्घाईनगरस्य द्वौ क्लबौ अतीतस्य ग्वाङ्गझौ एवरग्राण्डे क्लबः न सन्ति ते निश्चितरूपेण देशस्य समर्थनार्थं किमपि कर्तुम् इच्छन्ति न यदि आर्थिकदृष्ट्या उपयुक्तः अस्ति। वयं तस्य चर्चां करिष्यामः यदि तत् न उपयुक्तं तर्हि वयं तत् वार्तालापं करिष्यामः।

उल्लेखनीयं यत् आस्करस्य सर्वदा एव अतीव प्रबलः इच्छा आसीत् यत् सः राष्ट्रियपदकक्रीडादलेन प्राकृतिकः भवेत् तथापि तस्य मुखं काङ्गोदेशस्य अस्ति तथापि तस्य हृदयं चीनीयम् अस्ति। एतादृशेन सार्वजनिकवक्तव्येन चीनदेशस्य बहवः प्रशंसकाः अपि प्रेरिताः, सर्वे चीनीयफुटबॉलसङ्घं चीनीयसुपरलीग्क्लबं च आस्करस्य प्राकृतिकीकरणं कर्तुं एकीकृत्य आह्वानं कृतवन्तः

परन्तु वर्तमानस्थित्याः न्याय्यः आस्करस्य कथनं केवलं एकं कृत्यं भवति यत् सः राष्ट्रियपदकक्रीडादलेन प्राकृतिकः भवितुम् अर्हति वा इति वस्तुतः सर्वाधिकं महत्त्वपूर्णं वस्तु न भवति यत् सः यत् उच्चं वेतनं प्राप्तुं शक्नोति राष्ट्रीयपदकक्रीडादलेन प्राकृतिकप्रतिफलनं भवति। एतादृशं उच्चं आर्थिकं प्रतिफलं नास्ति इति आविष्कृत्य तस्य रुचिः न्यूनीभूता तदतिरिक्तं क्लबस्य वेतनबकाया आसीत्, अतः सः स्वाभाविकतया शीघ्रं पलायितवान् । ऑस्करस्य पलायनस्य अनन्तरं वयं न जानीमः यत् सः पुनः आगमिष्यति वा इति, परन्तु सः पुनः आगमिष्यति वा इति न कृत्वा अपि अस्मिन् समये राष्ट्रियपदकक्रीडादले तस्य स्वाभाविकीकरणस्य द्वारं सर्वथा पिहितम् अस्ति।