समाचारं

टेस्ला साइबर्ट्ट्रक् इत्यस्य विक्रयः अन्येभ्यः विद्युत् ट्रकेभ्यः दूरं अतिक्रमति: जुलैमासे ५,१७५ यूनिट् वितरिताः

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशीय-समाचार-अनुसारं भवान् टेस्ला-साइबर्ट्-वाहनस्य विषये, तत् चालक-जनानाम् विषये च किमपि चिन्तयति चेदपि, ये जनाः विद्युत्-पिकअप-वाहनं इच्छन्ति, ते तस्य प्रतियोगिनां अपेक्षया आतङ्कजनक-दरेन तस्य चयनं कुर्वन्ति मान्यता अस्ति यत् समग्रकारविपण्यस्य अल्पभागः एव अस्य भवति, परन्तु जुलैमासे एव साइबर्ट्ट्रक् अन्येषां सर्वेषां विद्युत्पिकअप-वाहनानां विक्रयणं प्रायः तावत् एव आसीत्

एस एण्ड पी ग्लोबल इत्यस्य नवीनतमदत्तांशस्य अनुसारं जुलैमासे कुलम् ५,१७५ साइबर्ट्ट्रक्-वाहनानि वितरितानि । कागदपत्रे सा अतीव प्रबलः सङ्ख्या अस्ति, परन्तु समग्ररूपेण ईवी-ट्रक-वितरणं दृष्ट्वा तत् अधिकं दुर्गतिम् अवाप्नोति ।

ऑटोमोटिव् न्यूज् इत्यस्य अनुसारं जुलैमासे अन्येषां सर्वेषां विद्युत्ट्रकानां वितरणं संयुक्तरूपेण केवलं ५,१७५ एव अभवत् । एलोन् मस्कस्य नवीनतमसृष्टेः सापेक्षिकप्रभुत्वस्य आश्चर्यजनकं परिमाणं तत् अस्ति।

ग्रीष्मर्तौ साइबर्ट्ट्रक् इत्यनेन रिवियन् आर १ टी, फोर्ड एफ-१५० लाइटनिङ्ग्, शेवरलेट् सिल्वेराडो ईवी, जीएमसी सियरा ईवी, जीएमसी हम्मर् ईवी पिकअप इत्येतयोः संयोजनेन प्रायः अधिकविक्रयणं कृतम् ।

समग्रतया विद्युत्वाहनानां पञ्जीकरणं जुलैमासे ११८,२७३ इत्येव वर्धितम्, यत् एकवर्षपूर्वं १,००,६२० आसीत् । अमेरिकी लघुवाहनविपण्ये विद्युत्वाहनानां भागः ८.५% यावत् वर्धितः, गतवर्षस्य समानकालस्य अपेक्षया ०.९% वृद्धिः ।

समग्रतया, विषयाः दुष्टाः न सन्ति, परन्तु एस एण्ड पी दावान् करोति यत् अस्य सुधारस्य बहुभागः अतीव प्रबलवित्तप्रोत्साहनस्य कारणं भवितुम् अर्हति । हे, यत् किमपि कार्यं करोति।

शेषवार्ता टेस्ला कृते किञ्चित् मिश्रिता अस्ति। तेषु वाहनवितरणेषु ४८% भागः वाहननिर्मातृणाम् अभवत्, परन्तु तत् वर्षपूर्वस्य ५६% तः किञ्चित् न्यूनम् आसीत् । अद्यापि ४८% उन्मत्तसङ्ख्या अस्ति ।

अद्यापि टेस्ला-कम्पनी दुर्बलतायाः केचन लक्षणानि दर्शयति इति ऑटोन्यूज-पत्रिकायाः ​​समाचारः । गतवर्षस्य समानकालस्य तुलने जुलैमासे मॉडल् ३ पञ्जीकरणे ३१% न्यूनता अभवत् । तत् दुर्वार्ता विचार्य कारः अधुना एव अद्यतनं जातम्, परन्तु तस्य अर्थः अस्ति। सस्तीतमः मॉडल् ३ अस्मिन् वर्षे प्रारम्भे बैटरीक्रयणस्य कठोरतरआवश्यकतानां कारणात् संघीयविद्युत्वाहनकरक्रेडिट् नष्टवान् ।

बहुधा अन्ये ब्राण्ड्-संस्थाः टेस्ला-इत्यस्य ग्रहणं कर्तुं आरब्धाः सन्ति...प्रकारस्य। गतवर्षस्य समानकालस्य तुलने टेस्ला-विद्युत्वाहनानां पञ्जीकरणे ३८% वृद्धिः अभवत् ।

तथ्याङ्कानि दर्शयन्ति यत् हुण्डाई मोटरसमूहस्य हुण्डाई, किआ, जेनेसिस् ब्राण्ड् १०,८४६ पञ्जीकरणैः द्वितीयस्थानं प्राप्तवन्तः । जनरल् मोटर्स् तृतीयस्थानं प्राप्तवान्, यत्र तस्य शेवरलेट्, कैडिलैक्, जीएमसी, ब्राइट्ड्रॉप् ब्राण्ड् इत्येतयोः ९,७६७ पञ्जीकरणं कृतम् । एस एण्ड पी ग्लोबल मोबिलिटी डाटा इत्यनेन उक्तं यत् फोर्ड मोटर कम्पनी ९,५०४ पञ्जीकरणैः चतुर्थस्थाने अस्ति।

स्टार्टअपस्य सर्वाधिकविक्रयितस्य उपभोक्तृवाहनस्य रिवियन् आर 1 एस क्रॉसओवरस्य पञ्जीकरणं जुलैमासे १८% न्यूनीकृत्य १५४५ यूनिट् यावत् पूर्ववर्षस्य तुलने अभवत् किआ इत्यस्य ईवी९ इति त्रिपङ्क्तियुक्तं विद्युत्क्रॉसओवरम् अपि जुलैमासे १९६० पञ्जीकरणैः रिवियन् आर१एस इत्येतत् अतिक्रान्तम् । ev9 इत्यस्य विक्रयणार्थं डिसेम्बरमासे भवति ।

रिवियन् इत्यस्य उपभोक्तृमाडलद्वयस्य आर१एस, आर१टी पिकअप ट्रकयोः कुलपञ्जीकरणं जुलैमासे ०.३% न्यूनीकृत्य २५२२ यूनिट् यावत् अभवत् । रिवियन् इत्यनेन एप्रिलमासे इलिनोय-राज्यस्य नॉर्मल्-नगरे स्वस्य संयंत्रं बन्दं कृत्वा नूतनस्य आर१-माडलस्य उत्पादनं पुनः साधनं कृतम् । पञ्जीकरणदत्तांशैः ज्ञातं यत् रिवियन्, यस्मिन् तस्य वाणिज्यिकवैन्-वाहनानि सन्ति, जुलाई-मासस्य विद्युत्-वाहन-ब्राण्ड्-क्रमाङ्कने सप्तम-स्थाने पतितः, जून-मासे चतुर्थ-स्थानात् न्यूनः

अवश्यं अन्ये वाहननिर्मातारः विद्युत्वाहनानां विषये टेस्ला इत्यनेन सह पर्याप्तं प्रगतिम् अकरोत् ।