समाचारं

एप्पल् iphone कृते ios 18 विमोचयति, परन्तु apple intelligence इत्येतत् न समाविष्टम्

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्हिप्स् इत्यनेन ज्ञापितं यत् १७ सेप्टेम्बर् दिनाङ्के विदेशीयानां समाचारानुसारं एप्पल् इत्यनेन सोमवासरे ios १८ इति प्रदर्शितं यत् तस्य iphone सॉफ्टवेयरस्य नवीनतमं संस्करणम् अस्ति।

एतत् एप्पल् इत्यस्य वर्षस्य बृहत्तमं iphone अपडेट् अस्ति, परन्तु प्रारम्भे कम्पनीयाः आगामिनी आर्टिफिशियल इन्टेलिजेन्स सिस्टम् एप्पल् इन्टेलिजेन्स इत्येतत् न समाविष्टम्, यत् एप्पल् इत्यस्य नूतनविज्ञापनानाम् केन्द्रबिन्दुः अस्ति।

एप्पल् इत्यस्य कथनमस्ति यत् एप्पल् इन्टेलिजेन्स इत्येतत् अस्मिन् शरदऋतौ पश्चात् बीटा-रूपेण जनसामान्यं प्रति प्रदर्शितं भविष्यति, पृथक् सॉफ्टवेयर-अद्यतनस्य भागरूपेण च एतत् विमोचितं भविष्यति ।

ios 18 अपडेट् इत्यनेन iphone ऑपरेटिंग् सिस्टम् इत्यस्य रूपं, भावः च परिवर्तयिष्यते । अस्मिन् वर्षे हस्ताक्षरविशेषतासु एकं गृहपर्दे चिह्नानां वर्णं परिवर्तयितुं क्षमता अस्ति । समग्रतया, iphone इत्यस्य नूतनस्य उपयोक्तृ-अन्तरफलकस्य अनुकूलन-विकल्पानां एकटनं भविष्यति ।

तदतिरिक्तं एप्पल् इत्यस्य बहवः एप्स् पुनः परिकल्पिताः अथवा अद्यतनाः अभवन् । विशेषतः एप्पल्-संस्थायाः messages एप् आरसीएस-सन्देशान् प्रेषयितुं क्षमतां प्राप्स्यति, यत् पाठसन्देशान् (केचन iphone-उपयोक्तृभिः हरित-बुदबुदाः इति उच्यन्ते) अधिक-आधुनिक-अनुभवे परिणमयिष्यति, यत्र उत्तम-फोटो-गुणवत्ता, टङ्कन-सूचकाः च सन्ति

एतत् अद्यतनं २०१८ तमे वर्षे अथवा ततः परं विमोचितानाम् सर्वेषां iphones कृते प्रवर्तते । सेटिंग्स् > सामान्यं > सॉफ्टवेयर अपडेट् इत्यत्र डाउनलोड् कर्तुं शक्नुवन्ति ।

अत्र केचन प्रमुखाः परिवर्तनाः सन्ति- १.

इदानीं उपयोक्तारः गृहपर्दे कस्मिन् अपि स्थाने चिह्नानि स्थानान्तरयितुं शक्नुवन्ति । यथा, इदानीं अस्माकं एप्स् केवलं स्क्रीनस्य सीमां परितः स्थापयितुं, अथवा स्क्रीनस्य मध्ये व्यक्तिगत एप्स् योजयितुं शक्यते ।

उपयोक्तारः एप् चिह्नस्य रूपं परिवर्तयितुं शक्नुवन्ति, डार्क मोड् अथवा इष्टवर्णः ।

एप्पल् इत्यनेन अधिकपृष्ठानां कृते शॉर्टकट् विकल्पाः च योजयितुं स्वस्य control center मेन्यू अद्यतनं कृतम् अस्ति ।

messages app इदानीं पाठं बोल्ड् अथवा इटैलिक् कर्तुं शक्नोति, उपयोक्तारः इदानीं पूर्वं उपलब्धविकल्पानां स्थाने इमोजी इत्यनेन सन्देशानां उत्तरं दातुं शक्नुवन्ति, येषु प्रश्नचिह्नानि, विस्मयादिबोधकचिह्नानि, हृदयं, अङ्गुष्ठानि च समाविष्टानि आसन्

यदि wi-fi उपलब्धं नास्ति तर्हि समर्थितयन्त्राणि उपग्रहद्वारा पाठं प्रेषयितुं शक्नुवन्ति ।

अद्यतने passwords इति नूतनं apple app अन्तर्भवति यत् दृढगुप्तशब्दान् रक्षितुं जनयितुं च शक्नोति।