समाचारं

दुर्घटनायाः अनन्तरं xiaomi su7 इति वाहनस्य अग्निः अभवत्, तत्र कारस्य अधः ज्वालाः निर्गताः

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

घरेलु-सी-वर्गस्य सेडान-वाहनानां क्षेत्रे बीबीए इति ब्राण्ड् मञ्चस्य केन्द्रे स्थितः अस्ति । परन्तु चीनीयकारकम्पनीनां उदयेन, नूतनानां ऊर्जावाहनानां प्रबलविकासेन च बीबीए-क्लबस्य सी-वर्गस्य सेडान्-वाहनानां पूर्वकान्तिः नष्टा भवति मीडिया-समाचारस्य अनुसारं शुद्ध-विद्युत्-सी-वर्गस्य सेडान्-इत्येतत् xiaomi su7 इति मासिकविक्रये bba-इत्यस्य त्रीणि c-वर्गस्य सेडान्-वाहनानि अतिक्रान्तवती अस्ति ।

अत्र बहवः प्रसिद्धाः जनाः सन्ति, ततः परं २०२४ तमस्य वर्षस्य मार्चमासे xiaomi su7 इत्यस्य प्रारम्भात् आरभ्य केचन बीमा-अन्तःस्थाः अवदन् यत् xiaomi-काराः केवलं कतिपयानि सहस्राणि यूनिट्-विक्रयणं कृतवन्तः, परन्तु दुर्घटना-दरः एवम् अधिकः अस्ति २० % इति रूपेण, १०७४ वाहनानि यावत् । फलतः बीमाकम्पनयः दबावे सन्ति, ते xiaomi su7 इत्यस्य प्रीमियमं ऊर्ध्वं समायोजयितुं दृढनिश्चयाः सन्ति ।

अधुना एव xiaomi su7 इत्यस्य अग्निप्रकोपस्य ११ सेकेण्ड् यावत् कालस्य एकः भिडियो अन्तर्जालस्य मध्ये प्रसृतः, येन नेटिजन्स् मध्ये उष्णचर्चा आरब्धा ।

भिडियो मध्ये एकं xiaomi su7 मार्गस्य पार्श्वे हरितमेखलायां दुर्घटनाम् अभवत् कारस्य पृष्ठभागे आपत्कालीनप्रकाशाः ज्वलन्ति .एकः यातायातपुलिसः अग्निशामकयन्त्रं धारयति तस्य पार्श्वे कृष्णवर्णीयः पुरुषः आतुरतापूर्वकं दूरभाषं करोति , विडियोतः न्याय्यः।

केचन ब्लोगर्-जनाः विश्लेषितवन्तः यत् यदा वाहनं हरितमेखलायाम् उपरि त्वरितम् आगतं तदा तत् कठिनस्य हरितमेखलायाः पाषाणघाटस्य तलभागे प्रहारं कृत्वा बैटरी-पैकं विदारितवान् इति उच्चसंभावना अस्ति -सर्किटं कृत्वा बैटरी-पैक् अग्निना क्षतिग्रस्तः भवति । दिष्ट्या वेगः अतीव द्रुतगतिः नासीत्, दुर्घटनाकारणात् कारस्य शरीरं विकृतं नासीत्, द्वारं च सामान्यतया उद्घाटयितुं शक्यते स्म, अतः क्षतिः नासीत्

दुर्घटनाकारणस्य विषये xiaomi motors इत्यनेन अद्यापि प्रतिक्रिया न दत्ता, आधिकारिकं उत्तरं च प्रबलं भविष्यति।

>> नेटिजन्स् इत्यस्य मतम्

किं न तस्य अर्थः यत् चेसिस् टकरावं निवारयितुं शक्नोति । इस्पातस्तम्भेषु किमपि समस्या नास्ति वा ?

एतावत्कालं यावत् कैबः सर्वथा न दहति स्म, विद्युत् आपूर्तिः न कटिता, खिडकयः अवनताः, पलायनस्य समयः पर्याप्तः आसीत्, स्वामी च किमपि क्षतिं विना सुरक्षिततया बहिः आगतः इति भाति in lei jun इत्यस्य पत्रकारसम्मेलने अद्यापि किमपि अस्ति।

यातायातपुलिसः आगतः, येन ज्ञायते यत् अग्निना बहुकालं यावत् समयः अभवत्! कारस्वामिना अपि सुरक्षिततया कारात् अवतरत्! बैटरी-विलोपन-प्रौद्योगिकी अग्नि-परिहाराय न, अपितु उद्धार-समयस्य विस्तारार्थं भवति!

अग्निः अनिवार्यः, अग्निस्य प्रारम्भिकपदे पलायनार्थं कः गृहः यथासम्भवं समयं क्रेतुं शक्नोति इति अवलम्बते।

बैटरी-कोरः अधोमुखः भवति, तथा च दबाव-निवृत्ति-कपाटस्य स्थितिः टकरावस्य कृते अतीव भयङ्करः भवति । तत्र पक्षपाताः सन्ति।

केवलं लघुगुल्मस्य कारणेन अग्निः गृह्णाति स्म, यदि कश्चन व्यक्तिः मूर्च्छितः भवति तर्हि तस्य अन्तः एव स्यात् ।