समाचारं

युवानः प्रान्ते “विलासिताहोटेलस्वतन्त्रतां” अवगच्छन्ति

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-सिङ्गापुर जिंग्वेई, सितम्बर १६ (झेङ्ग यिजिया) "मध्यशरदमहोत्सवस्य अवकाशस्य समये डीलक्सकक्ष्याः सर्वे विक्रीताः भवन्ति। अवकाशदिनेषु न्यूनातिन्यूनं सार्धदशमासान् पूर्वं बुकिंगं कर्तुं आवश्यकम्। फूजियान् प्रान्तस्य पिङ्गटन् काउण्टी इत्यस्मिन् उच्चस्तरीयस्य रिसोर्टहोटेलस्य ग्राहकसेवा चीन न्यूज न्यू अक्षांशं देशान्तरं च अवदत्।

अस्मिन् मध्यशरदमहोत्सवस्य अवकाशकाले केषाञ्चन युवानां विकल्पः अभवत् यत् ते काउण्टीनगरं गत्वा तुल्यकालिकरूपेण अल्पधनेन उच्चतारकहोटेलसेवानां आनन्दं लभन्ते

अन्तिमेषु वर्षेषु पिङ्गटन्-मण्डले पर्यटनं लोकप्रियं जातम्, केवलं जिओहोङ्गशु-नगरे एव ४६०,००० तः अधिकाः सम्बद्धाः टिप्पण्याः सन्ति । आवास-उद्योगस्य अपि अस्मात् लाभः अभवत् बहिः।

एकस्य यात्रामञ्चस्य एप्लिकेशनस्य स्क्रीनशॉट्

मेइतुआन्-दत्तांशैः ज्ञायते यत् सितम्बरमासस्य प्रथमसप्ताहे ३० वर्षाणाम् अधः ग्राहकानाम् मध्ये सर्वाधिकं लोकप्रियाः "काउण्टीः यत्र पञ्चताराविलासिताहोटेलाः सन्ति" इति हेबेई-प्रान्ते चाङ्गली-मण्डलं, गुआङ्गडोङ्ग-प्रान्ते हुइडोङ्ग-मण्डलं, झेजियांग-नगरस्य चुन'आन्-मण्डलम् प्रान्त, झेजियांग प्रान्ते चाङ्गक्सिङ्ग काउण्टी, तथा हैनान् प्रान्ते लिङ्गशुई काउण्टी , वुयुआन् काउण्टी, जियांगसी प्रान्ते ।

तदतिरिक्तं युवाभिः अधिकाः "आलाप" काउण्टीः आविष्कृताः सन्ति, स्थानीयपञ्चतारकाणां वा विलासपूर्णानां होटेलानां आदेशमात्रा अपि वर्धते सितम्बरमासस्य प्रथमसप्ताहे फुजियान्-प्रान्तस्य चाङ्गटिङ्ग्-मण्डले पञ्चतारा/विलासिता-होटेलानां आदेशानां वृद्धि-दरः १,४००%, जियाङ्गक्सी-प्रान्तस्य फेङ्गक्सिन्-मण्डलस्य १,२००%, हेनान्-प्रान्तस्य झोङ्गमु-मण्डलस्य १,१५० च आसीत् % ।

तदतिरिक्तं मेइटुआन-आँकडानां इदमपि ज्ञायते यत् सितम्बरमासस्य प्रथमसप्ताहे सिचुआन्-नगरस्य किआनवेइ-मण्डले xinxing century hotel-इत्यस्य अन्वेषणस्य मात्रा गतसप्ताहस्य अपेक्षया २२% अधिका आसीत् होटेलस्य उच्चस्तरीयसुइट् प्रतिकक्षं ५०० युआन् इत्यस्मात् न्यूनम् आसीत् । मेइटुआन् इत्यनेन आनीतानाम् अतिथीनां मध्ये १९९० तमे दशके जन्म प्राप्यमाणानां युवानां संख्या प्रायः ६०% अस्ति ।

निम्नस्तरीयनगरेषु उच्चतारकहोटेलाः "उच्चगुणवत्ता मूल्य-प्रदर्शन-अनुपातेन" पर्यटकानाम् ध्यानं आकर्षयन्ति । ctrip-दत्तांशैः अपि ज्ञायते यत् मध्य-शरद-महोत्सव-अवकाशात् पूर्वसप्ताहस्य यावत् चतुर्थ-पञ्चम-स्तरीय-नगरेषु पञ्च-तारक-होटेलानां औसत-आदेश-मूल्यं प्रथम-स्तरीय-नव-प्रथम-स्तरीय-नगरेषु अपेक्षया प्रायः १०% न्यूनम् आसीत् नगराणि ।

फेङ्ग युए नामकः महाविद्यालयस्य छात्रः यः झेजियांग-प्रान्तस्य क्षियान्जु-मण्डले निवसति, सः चीन-सिङ्गापुर-जिंग्वेइ-इत्यस्मै अवदत् यत्, क्षियान्जु-नगरं गच्छन्तीनां जनानां संख्यायां स्पष्टतया वृद्धिः अभवत्, शेन्क्सियान्जु-नगरस्य कृते, तथा च सहायक-निवासस्थानानां अन्यसुविधानां च कृते अपि अतीव उत्तमाः सन्ति।

चीन-सिङ्गापुर-जिंग्वेइ इत्यनेन ctrip इत्यत्र अन्वेषणं कृत्वा ज्ञातं यत् xianju county इत्यस्य केचन उच्चस्तरीयाः होटलाः, यथा xianju boya hotel, सितम्बर् १५ दिनाङ्कात् १६ दिनाङ्कपर्यन्तं बहुविधाः कक्षप्रकाराः विक्रीताः सन्ति टिप्पण्यां बहवः पर्यटकाः अवदन् यत् ते स्वपरिवारेण सह आगताः, तेषु बहवः पुनरावृत्तिग्राहकाः आसन् ।

सम्प्रति लघुनगराणि अपि होटेलसमूहानां विन्यासस्य केन्द्रबिन्दुः भवन्ति । हुआझुसमूहस्य द्वितीयत्रिमासे २०२४ तमे वर्षे परिणामसम्मेलने प्रकटितानां तथ्यानां अनुसारं जूनमासस्य अन्ते यावत् हुआझुसमूहस्य ४१% होटेलाः तृतीयस्तरीयाः अधः नगरेषु च स्थिताः आसन्, यदा तु पूर्ववर्षे ३९% आसन् हुआझु समूहस्य संस्थापकस्य जी क्यू इत्यस्य मते चीनस्य प्रथम-, द्वितीय-, तृतीय-, निम्न-स्तरीय-नगरेषु होटेल-शृङ्खला-दराः क्रमशः ४४%, ३६%, २५%, १४% च सन्ति the hotel industry in third- and fourth-tier cities has a higher बृहत् विकासस्थानेन सह निम्नस्तरीयं विपण्यं नूतनयुगे होटेलनिवेशतर्कस्य प्रमुखशब्देषु अन्यतमं जातम्।

क्षियाओचेङ्ग्-नगरे b&b-इत्यस्य आपूर्तिः, माङ्गलिका च प्रफुल्लिता अस्ति

होटेलानां अतिरिक्तं b&b-स्थानानि अपि काउण्टी-पर्यटनस्य लोकप्रियतायाः लाभार्थिनः अभवन् ।

अन्तिमेषु दिनेषु शान्क्सी-प्रान्ते जियाङ्ग-मण्डले १९८० तमे दशके जन्म प्राप्य गौ युन्हुआ नामकः युवकः व्यापारं आरभ्य b&b-गृहं उद्घाटयितुं स्वगृहनगरं प्रत्यागतवान्, सः आगामि-मध्य-शरद-महोत्सवस्य अवकाशस्य सज्जतायां व्यस्तः अस्ति अस्मिन् ग्रीष्मकाले तस्य b&b "dream ziyang" पूर्णः आसीत् । वर्तमान समये गौ युन्हुआ इत्यस्य अतिथिगृहस्य आगन्तुकानां मात्रा गतवर्षस्य तुलने २०% वर्धिता अस्ति ।

यस्मिन् समये सः b&b उद्घाटितवान्, तस्मिन् एव काले gou yunhua आविष्कृतवान् यत् तस्य b&b केवलं 11 कक्ष्याः सन्ति, स्केलरूपेण लघुः अस्ति, स्पष्टं ऋतुत्वं च अस्ति, अतः केवलं अतिथिकक्षस्य राजस्वस्य उपरि अवलम्बनं पर्याप्तं नासीत् ज़ियाङ्ग-मण्डलं संयोगेन प्रमुखं चाय-मण्डलम् आसीत्, अतः सः स्वकीया चाय-प्रक्रिया-कार्यशाला, चावल-मद्य-कार्यशाला च निर्मितवान्, तथा च एकं व्यापकं b&b-व्यापारं प्रारब्धवान् यत् आवासं, अवकाशं, दलनिर्माणं, अध्ययनं च एकीकृत्य स्थापयति वर्तमान समये तण्डुलमद्यं, चायम् इत्यादीनि उत्पादनानि बी एण्ड बी-स्थानानां निवास-आयम् अतिक्रम्य राजस्वस्य मुख्यस्रोतः अभवन् युआन् ।

"china's treasures discovered in county towns" इत्यस्य अनुसारं अद्यतने tujia b&b द्वारा प्रकाशितस्य, काउण्टी b&bs चीनस्य b&b उद्योगे एकं नवीनं बलं भवति विगतवर्षे, काउण्टी b&bs बुकिंग् मात्रायां वर्षे 30% अधिकं वृद्धिः अभवत्। वर्षे काउण्टी भूमिस्वामी तुजिया मञ्चे प्रतिवर्षं २०% अधिकं वर्धिताः सन्ति। सम्प्रति तुजिया-मञ्चे काउण्टी-स्तरीय-बीएण्डबी-स्थानानि प्रबल-आपूर्ति-माङ्गं अनुभवन्ति, अस्मिन् वर्षे बुकिंग्-आपूर्ति-इत्येतत् व्यापक-विपण्यात् अधिकं प्रदर्शनं कृतम् अस्ति

"अधिकाधिकाः जनाः चीनदेशस्य अन्वेषणार्थं काउण्टीषु गन्तुं इच्छन्ति, तथा च काउण्टी-बीएण्डबी-स्थानानि द्रुतगत्या वर्धमानं विपण्यम् अस्ति।" more transportation methods that can अधिकपूर्णसमर्थनसुविधाभिः सह ग्राहकानाम् एकः स्थिरः प्रवाहः भविष्यति, यः सम्पूर्णस्य काउण्टीस्य b&b अर्थव्यवस्थायाः सकारात्मकचक्रं प्रति गन्तुं साहाय्यं करिष्यति।”.

काउण्टीनगरेभ्यः "विपरीतपर्यटनम्" इति प्रवृत्तिः अभवत्

"विपरीतपर्यटनम्" इति काउण्टी-प्रवेशः, युवानां कृते यात्राप्रवृत्तिः अभवत् ।

मेइतुआन् इत्यस्य सद्यः एव प्रकाशितस्य “२०२४ यंग पीपुल् काउण्टी लिविंग रिपोर्ट्” इत्यस्य अनुसारं डाली, पिङ्गटन, रोङ्गचेङ्ग, डन्हुआङ्ग, यान्जी च अस्मिन् ग्रीष्मकाले युवानां कृते सर्वाधिकं लोकप्रियाः काउण्टीः सन्ति राष्ट्रीयकाउण्टीपर्यटनविकाससंशोधनसमूहेन अन्यैः च प्रकाशितस्य "राष्ट्रीयकाउण्टीपर्यटनविकाससंशोधनप्रतिवेदनस्य २०२४" इत्यस्य अनुसारं २०२३ तमे वर्षे देशे सर्वत्र १,८६६ काउण्टीषु कुलपर्यटनराजस्वं ४.२९५ अरब युआन् आसीत्, तथा च कुलपर्यटकानाम् औसतसंख्या प्राप्ता ५.०८२७ मिलियनं आसीत् ।

अस्मिन् वर्षे जुलैमासे एकस्य मित्रस्य अनुशंसया बीजिंगनगरस्य श्वेतकालरकर्मचारिणः ली किङ्ग् नामकः एकदर्जनाधिकमित्रैः सह हेबेईप्रान्ते फेङ्गनिङ्ग मञ्चु स्वायत्तमण्डलं प्रति पञ्चकाराः चालितवान् "फेङ्गनिङ्ग्-नगरं बीजिंग-नगरस्य परितः एव अस्ति । तुल्यकालिकरूपेण समीपे एव अस्ति । मया सर्वं मार्गं बीजिंग-नगरस्य नंबर-प्लेट् दृष्टाः । द्विदिनयात्रायाः कालखण्डे ली किङ्ग् इत्यस्याः कुलव्ययः ७०० युआन् इत्यस्मात् न्यूनः आसीत्, सा अश्वसवारीं कृत्वा बैली-दर्पणालयं गतवती । "अहं पुनः तत्र भृष्टं मेषं त्यक्तुम् आरब्धवान्। तत् वस्तुतः स्वादिष्टं सस्तो च अस्ति।"

यदा ते लघुनगरेषु यात्रां किमर्थं प्रीयन्ते इति चर्चायां उपभोक्तृणां कृते मुख्यशब्दाः निकटदूरता, सुविधाजनकयात्रा, किफायतीमूल्यानि च सन्ति

"चीनदेशः अधुना सामूहिकपर्यटनस्य युगे प्रविष्टः अस्ति। काउण्टीनगरेषु पर्यटनस्य लोकप्रियता पर्यटनविपण्यस्य वर्धमानस्य भेदस्य विभाजनस्य च प्रतिबिम्बम् अस्ति। जनसङ्ख्यायुक्तानां, जनसङ्ख्यायुक्तानां च पर्यटनस्थलानां तुलने लघुकाउण्टीनगराणि अधिकं विरामं आरामं च दृश्यन्ते, coupled with relatively low price levels , यत् बहुभिः पर्यटकैः अत्यन्तं प्रार्थितम् अस्ति,” इति बीजिंग-सङ्घ-विश्वविद्यालयस्य पर्यटन-नियोजन-विकास-संस्थायाः शोधकः झाङ्ग-जिनशानः अवदत्

शाङ्ग्योहुई संस्कृतिपर्यटनस्य अध्यक्षः अपि अवदत् यत् – “समकालीनयुवानां मध्ये आलापस्य, व्यक्तिगतस्य च उपभोगस्य स्पष्टा प्रवृत्तिः अस्ति, तस्य स्थाने तेषां कृते अन्वेषणं कर्तुं न रोचते douyin, xiaohongshu इत्यादीनि अन्तर्जालमञ्चानि अपरपक्षे, काउण्टी-अन्तर्गत-संरचनायाः अधिकाधिकं सुधारः कृतः, पर्याप्त-स्वागत-क्षमता, परिस्थितयः च, काउण्टी-पर्यटनस्य आधारः स्थापितः

गौ युन्हुआ चीन-सिङ्गापुर-जिंग्वेइ इत्यस्मै अपि अवदत् यत् जियाङ्ग-मण्डले स्थानीयमूलसंरचनानिर्माणे अन्तिमेषु वर्षेषु अधिकाधिकं सुधारः अभवत्, येन पर्यटकानां कृते, स्थानीयपर्यटनविकासाय च महती सुविधा अभवत् तस्य b&b राजमार्गस्य समीपे अस्ति, ध्वनिराजमार्गव्यवस्था च तत्र बहुसंख्याकाः ग्राहकाः आनयति ।

परन्तु यथा यथा युवानः पर्यटकाः नगरं प्रति आगच्छन्ति तथा तथा आव्हानानि अवशिष्टानि सन्ति । "एकरूपता एव सर्वाधिकं समस्या अस्ति।" the local area culture, स्थानीयपर्यटनसंसाधनानाम् अन्वेषणं पुनः आकारं च कर्तुं प्रवृत्तसंस्कृत्या सह स्थानीयलक्षणानाम् संयोजनं कुर्वन्ति।”

अपरपक्षे अल्पदूरतायाः कारणात् दीर्घकालीनपर्यटनस्थलानां अपेक्षया यात्रायाः आवृत्तिः अधिका अस्ति यत् पुनः आगन्तुं पर्यटकानाम् आकर्षणार्थं काउण्टीपर्यटनं कथं ताजां कर्तुं शक्यते इति समस्या अभवत् "लघुप्रान्तेषु पर्यटनसंसाधनानाम् घनत्वं समृद्धिः च तुल्यकालिकरूपेण न्यूना भवति। अस्मिन् सन्दर्भे स्वस्य लाभेषु ध्यानं दत्त्वा, लक्षणं प्रकाशं च प्रकाशयितुं, बृहत् व्यापकं च न अपितु लघु-उत्तमं, लघु-सुन्दरं च अनुसरणं च अनुकूलं भविष्यति विपण्यप्रतिस्पर्धां निर्वाहयन् ." झाङ्ग जिनशानः अवदत्।

 चीन-सिंगापुर jingwei द्वारा सर्वाधिकाराः सुरक्षिताः कोऽपि इकाई वा व्यक्तिः लिखितप्राधिकरणं विना अन्यरीत्या पुनरुत्पादनं, उद्धरणं वा उपयोगं कर्तुं वा न शक्नोति।

प्रभारी सम्पादकः : चांग ताओ लुओ कुन्