समाचारं

“xuanji” इत्यनेन ४०,००० मीटर् यावत् खननं कृतम्-चीनीकम्पनयः इराकस्य तैल-अन्वेषण-स्तरं सुधारयितुम् साहाय्यं कुर्वन्ति

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

people's daily online, bagdad, september 15 (reporter guan kejiang) अद्यतने मम देशस्य स्वतन्त्रतया विकसितस्य ड्रिलिंग-उपकरणस्य "xuanji"-प्रणाल्या इराक-तैलक्षेत्रे 40,000 मीटर्-पर्यन्तं संचयी कुल-दृश्यं, 10,000 घण्टानां कुल-डाउनहोल्-समयः च प्राप्तः अस्ति चीन-तैलक्षेत्रसेवा-कम्पनी-लिमिटेडस्य इराक-शाखायाः महाप्रबन्धकः रेन् योङ्गलिन् (अतः परं चीन-तैलक्षेत्रसेवाः इति उच्यते) अवदत् यत् एतत् मम देशस्य आधुनिक-उच्च-स्तरीय-तैल-गैस-उपकरण-निर्माण-क्षमतासु विशालेषु च नूतनं सफलतां चिह्नयति | -स्केल संचालन क्षमता।

"xuanji" प्रणाली cnooc द्वारा विकसिता अस्ति तथा च द्वौ प्रमुखौ प्रौद्योगिकीः समाविष्टौ स्तः: ड्रिलिंग् समये रोटरी स्टीयरबल ड्रिलिंग तथा लॉगिंग इयं भूमिगतरूपेण सहस्राणि मीटर् दूरे स्थितेषु शिलानिर्माणेषु ड्रिलिंग् दिशां समायोजयितुं ड्रिल बिट् इत्यस्य सटीकं नियन्त्रणं कर्तुं शक्नोति cosl इराकशाखायाः उपमहाप्रबन्धकः xia यी अवदत् यत् "रोटरी स्टीयरेबल ड्रिलिंग् पारम्परिकड्रिलिंग् उपकरणेषु टर्बोचार्जड् इञ्जिनं स्थापयितुं इव अस्ति। इदं अधिकं शक्तिशालीं सुरक्षितं च अस्ति। लॉगिंग-while-drilling यन्त्रं इव अस्ति a pair of eyes is installed तलस्य खननसाधनस्य उपरि अग्रे गन्तुं मार्गं मार्गदर्शनं कर्तुं शक्यते, तस्य उपयोगेन वर्तमानस्थानस्य न्यायः भवति तथा च अन्धकारमयभूमौ तैलस्तरानाम् अन्वेषणं लचीलतया कर्तुं शक्यते "द्वयोः प्रौद्योगिकीयोः संयोजनेन खननसाधनं पतले तैले समीचीनतया खननं कर्तुं समर्थं भवति स्तरः केवलं १ मीटर् स्थूलः भवति ।

मिसान-तैलक्षेत्रस्य स्थायीशिबिरस्य कार्यशालायां संवाददाता "xuanji" प्रणाली-उपकरणानाम् अनुरक्षण-अन्तर्गतं दृष्टवान् । दशकशः मीटर् दीर्घं यन्त्रं त्रयः खण्डाः विभक्तं भवति, यन्त्रस्थानके क्षैतिजरूपेण स्थितं भवति, तारद्वारा सङ्गणकेन सह सम्बद्धं भवति, सङ्गणकपट्टिकायां विविधाः परीक्षणदत्तांशाः स्क्रॉल कृत्वा ताजगीकृताः भवन्ति ज़िया यी इत्यनेन उक्तं यत् "क्सुआन्जी" प्रणाल्याः भूमिगतभूवैज्ञानिकस्थितीनां सटीकं पत्ताङ्गीकरणं करणीयम् अस्ति तथा च ड्रिलबिट् इत्यस्य ड्रिलिंग् दिशां सटीकरूपेण नियन्त्रयितुं आवश्यकम् अस्ति यत् विभिन्नसंवेदकानां सामान्यसञ्चालनं निर्वाहयितुम् अपि अतीव महत्त्वपूर्णम् अस्ति। "सञ्चालनस्य समये ड्रिलबिट् स्वदिशां कथं समायोजयति?" like the drill bit उपकरणस्य त्रयः पक्षाः भू-उपकरणेन प्रेषित-ड्रिलिंग-निर्देशानुसारं केन्द्रीय-नियन्त्रण-प्रणाल्याः गृह्यन्ते, ज्ञायन्ते च, उपकरणस्य अन्तः त्रयः जल-सिलिण्डर-इत्येतयोः भिन्न-भिन्न-चोदनाम् उत्पन्नं कर्तुं "आज्ञा" ददति, येन पृष्ठपार्श्वयोः पृष्ठभागेषु निर्माणेन उत्पद्यमानं प्रतिक्रियाबलं ड्रिलबिट् इत्यस्य बलदिशां परिवर्तयति, खननदिशां च समायोजयति” इति ।

समाचारानुसारं "xuanji" प्रणाली इराकस्य maysan oilfield 2020 तः कार्यं कुर्वती अस्ति।एतत् "xuanji" बुद्धिमान् उत्पादनरेखातः उत्पादानाम् उत्पादनस्य प्रथमः समूहः अपि अस्ति। उत्पादनरेखाप्रक्रियायाः उन्नयनस्य माध्यमेन "xuanji" प्रणाल्याः घर्षणप्रतिरोधः, विक्षेपनस्थिरता, डाउनहोलपैरामीटर्निरीक्षणक्षमता च महत्त्वपूर्णसुधारः प्राप्तः अस्ति विशेषतः मिसान-तैलक्षेत्रस्य गहने कठिनचूनापत्थरखण्डे गुहाः, भङ्गनिर्माणानि च सन्ति "क्सुआन्जी"-प्रणाल्याः वास्तविकयुद्धे स्वस्य विश्वसनीयतां स्थिरतां च प्रदर्शितवती अस्ति एतावता "क्सुआन्जी"-प्रणाल्या मिसान-तैलक्षेत्रे पूर्व-बगदाद-दक्षिण-तैलक्षेत्रे च ८८ कूपाः संचालिताः सन्ति, उत्तमं परिणामं च प्राप्तम् ।

अन्तिमेषु वर्षेषु cosl इत्यनेन "xuanji" प्रणाल्या सह इराक-तैल-गैस-प्रदर्शनम् इत्यादिषु अनेकेषु प्रदर्शनेषु भागं गृहीतम्, सर्वेभ्यः पक्षेभ्यः च ध्यानं मान्यतां च प्राप्तम् इराकस्य पेट्रोलियमस्य उपमन्त्री बस्सम मोहम्मदः अवदत् यत् इराक् चीनेन सह प्रौद्योगिकी-नवीनीकरणे, प्रतिभा-प्रशिक्षणे, सेवासुधारस्य च आदान-प्रदानं, सहकार्यं च गहनं कर्तुं आशास्ति। मिसान-तैलक्षेत्र-सञ्चालन-विभागस्य महाप्रबन्धकः इमाद-हुसैन-सैदः अवदत् यत् "क्सुआन्जी"-प्रणाल्याः प्रयोगेन मिसान-तैलक्षेत्रं समयात् पूर्वमेव उत्पादन-लक्ष्यं प्राप्तुं समर्थं जातम्, इराकस्य तैल-अन्वेषण-प्रौद्योगिक्याः स्तरे अपि सुधारः अभवत्

रेन योङ्गलिन् इत्यनेन उक्तं यत् चीनीय उद्यमाः नवीनता-अभियानस्य पालनम् करिष्यन्ति, इरान्-देशेन सह अधिकं परस्परं लाभं, विजय-विजय-परिणामं च प्राप्नुयुः, "बेल्ट् एण्ड् रोड्" इत्यस्य उच्चगुणवत्तायुक्तस्य संयुक्तनिर्माणे च योगदानं दास्यन्ति

(साक्षात्कारे लेखने च मा वानली भागं गृहीतवती)

(जनस्य दैनिकं ऑनलाइन-अन्तर्राष्ट्रीयचैनलम्)

प्रतिवेदन/प्रतिक्रिया