समाचारं

सऊदीलीग् : रियाद् क्रिसेण्ट् ३-० इति स्कोरेन विजयं प्राप्तवान्, रोनाल्डो इत्यस्य द्विगुणं आघातं जातम्, स्कोरर-सूचौ अग्रता च संकुचिता

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सऊदीलीगस्य तृतीयपरिक्रमे भयंकरः मेलः आरब्धः, यत्र रियाद्-क्रिसेण्ट्-क्लबः गृहात् दूरं रियाद्-स्पोर्ट्स्-क्लबं चुनौतीं दत्तवान् । गतसीजनस्य रियाद-क्रिसेण्ट्-क्लबः स्वस्य निरपेक्षशक्त्या लीग-चैम्पियनशिपं प्राप्तवान्, अपराजित-अभिलेखं निर्माय, दृढं प्रतिस्पर्धां च दर्शितवान् । अस्मिन् सत्रे रियाद्-क्रिसेण्ट्-क्लबः निरन्तरं प्रबलः अस्ति, प्रथमयोः दौरयोः अकोडो-दमक्-विरुद्धं क्रमशः क्रीडाः जित्वा । रियाद्-क्रीडा-विरुद्धे अस्मिन् दौरे ते पुनः प्रतिद्वन्द्वीनां आव्हानं कृत्वा विजयस्य क्रमं निरन्तरं कृतवन्तः ।

अस्मिन् क्रीडने रियाद् क्रिसेण्ट् ४२३१ रङ्गेन क्रीडितः, मिट्रोविच् अग्रे रेखायाः नेतृत्वं कृतवान्, सलेम दवासरी, लियोनार्डो, माल्कम् च इत्यनेन सह आक्रामकं आक्रमणं कृतवान् मिलिन्कोविच्-साविच्, रुबेन् नेवेस् च मध्यक्षेत्रस्य रक्षणे साझेदारीम् अकरोत् । शाहरानी, ​​ब्लैच्, कूलिबाली, कान्सेलो च रक्षारेखां निर्मितवन्तः, बुनुः च गोलस्य रक्षणं कृतवान् । रियाद् क्रिसेण्ट् इत्यस्य प्रारम्भिकपङ्क्तिसमूहस्य कुलमूल्यं १८९ मिलियन यूरोपर्यन्तं भवति, यत् रियादस्पोर्ट्स् इत्यस्य १२.९८ मिलियन यूरो इत्येव दूरं अधिकं भवति, यत् शक्तिस्य स्पष्टं अन्तरं प्रकाशयति।

क्रीडायाः आरम्भस्य किञ्चित्कालानन्तरं हैबरी दण्डक्षेत्रे उत्तमं अवसरं त्यक्त्वा लघुकोणात् शॉट् चूकितवान् । तदनन्तरं लियोनार्दो इत्यस्य दीर्घदूरपर्यन्तं कृतः शॉट् अपि लक्ष्यं न प्रहारयितुं असफलः अभवत् । क्षेत्रस्य नियन्त्रणे रियाद-क्रिसेण्ट्-क्लबस्य स्पष्टलाभस्य अभावेऽपि प्रथमार्धे रियाद्-स्पोर्ट्स्-क्लबस्य रक्षां भङ्गयितुं असफलाः अभवन् । द्वितीयपर्यन्तं रियाद्-क्रिसेण्ट्-क्लबः दबावं निरन्तरं कृतवान्, तस्य फलं च अभवत् । ५३ तमे मिनिट् मध्ये दवसरी वामभागे लघुकोणात् शूटिंग् कर्तुं सफलः भूत्वा प्रथमं गोलं कृतवान् ।