समाचारं

४३ अंकाः १३ रिबाउण्ड् च प्राप्तवान्! १.७८ मीटर् महिलानां बास्केटबॉलकेन्द्रं उन्मत्तं जातम् : झाङ्ग जियु इत्यस्याः गृहदलं तया एव पराजितम्?

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

त्रयाणां प्रमुखानां क्रीडासम्मेलनानां जी-५-क्रीडायां अन्ततः शाण्डोङ्ग-दलः झेजियांग्-दलेन सह ७९-९५ इति स्कोरेन पराजितः अभवत् । द्वितीयचतुर्थांशे ते प्रत्यक्षतया प्रतिद्वन्द्वीभिः पराजिताः, एकस्मिन् क्वार्टर् मध्ये २८-९ इति लघुपराकाष्ठां प्राप्तवन्तः । झेजियांग-दलस्य १.७८ मीटर्-केन्द्रः ली युकियान् अग्निशक्त्या परिपूर्णः आसीत्, सः ४३ अंकाः १३ रिबाउण्ड् च प्राप्तवान्, पेनाल्टी-क्षेत्रे पूर्णतया वर्चस्वं कृत्वा झाङ्ग-जियु-विना शाण्डोङ्ग-दलं पराजितवान् प्रतिद्वन्द्वस्य लघुकेन्द्रम् एतावत् प्रबलम् इति दृष्ट्वा अहं चिन्तयामि यत् शाण्डोङ्ग-दलः झाङ्ग-जियु-इत्येतत् न आनयितुं पश्चातापं करिष्यति वा?

यथा वयं सर्वे जानीमः, युवादलेषु शाण्डोङ्गदलस्य निरपेक्षं वर्चस्वम् अस्ति । झाङ्ग जियु इत्यस्य अस्तित्वस्य कारणात् युवादलस्य प्रतिद्वन्द्विनः प्रायः नास्ति । अस्मिन् त्रयः प्रमुखाः क्रीडासमागमाः शाण्डोङ्ग-दलेन झाङ्ग-जियु-इत्येतत् न आनयत् । समूहचरणस्य प्रथमेषु ४ क्रीडासु शाण्डोङ्ग-दलः अद्यापि अप्रयत्नेन विजयं प्राप्य क्रमशः ४ विजयं प्राप्तवान् । परन्तु झेजियाङ्ग-दलस्य विरुद्धे अस्मिन् युद्धे शाण्डोङ्ग-दलः पलटितः, द्वितीयचतुर्थांशे प्रतिद्वन्द्वीभिः विपर्यस्तः च अभवत्, अन्ततः व्यथितरूपेण क्रीडां हारितवान्

झेजियांग-दलस्य खिलाडी यः झेजियांग-दलस्य नेतृत्वं कृत्वा आक्रामकं उन्मादं प्रारब्धवान् सः तेषां केन्द्रः ली युकी आसीत् । तथ्याङ्कानुसारं ली युकियान् १८ वर्षीयः अस्ति किन्तु केवलं १.७८ मीटर् ऊर्ध्वः अस्ति । ऊर्ध्वतायाः दृष्ट्या ली युकियनः रक्षकस्य ऊर्ध्वता एव अस्ति, परन्तु सः केन्द्रस्थानं क्रीडति । ऊर्ध्वतायाः दृष्ट्या ली युकियान् इत्यस्य लाभः नास्ति, अपि च सः प्रतिद्वन्द्वस्य आक्रमणकर्तुः इव लम्बः अपि नास्ति । परन्तु अयं युवा क्रीडकः अतीव व्यापकः, अन्तः बहिश्च समर्थः, अपराधे रक्षायां च अतीव उत्तमं प्रदर्शनं करोति ।