समाचारं

१ गोलः २ सहायताः च ! लुकाकुः विस्फोटितवान् : सः दलस्य नेतृत्वं कृत्वा सेरी ए-क्रीडायाः शीर्षस्थानं प्राप्तवान् तथा च आधिकारिकः एमवीपी इति निर्वाचितः अभवत् ।

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर्-मासस्य १६ दिनाङ्के प्रातःकाले, बीजिंग-समये, नूतन-सीरी-ए-सीजनस्य चतुर्थे-परिक्रमे, नेपल्स्-क्लबस्य दूरस्थ-विजयः अभवत्, अन्ते तेषां कृते काग्लियारी-नगरं ४-० इति स्कोरेन पराजितः, क्रमशः त्रीणि विजयाः च प्राप्ताः अस्मिन् क्रीडने डि लोरेन्जो, क्वारात्शेलिया, लुकाकु, बुओन्जिओर्नो च प्रत्येकं १ गोलं कृतवन्तः निर्देशकः ४ गोलैः विजयं प्राप्तवान्, आधिकारिकतया सर्वोत्तमः खिलाडी निर्वाचितः ।

गतमासस्य अन्ते नेपल्स्-नगरेण लुकाकु-क्लबस्य हस्ताक्षरस्य आधिकारिकरूपेण घोषणा कृता यूरोरूपेण अपरं १५ मिलियनं फ्लोटिंग् बोनस् दत्तं भविष्यति।

पूर्वं लुकाकुः इण्टर मिलान-रोमा-क्लबस्य कृते क्रीडति स्म, अतः सः सेरी-ए-क्रीडायां अपरिचितः नास्ति ।पूर्वं सः सेरी-ए-क्रीडायां १२९ वारं क्रीडितः, ७० गोलानि च कृतवान् । यदा सः कोण्टे इत्यनेन प्रशिक्षिते इन्टर मिलान-क्लबस्य कृते क्रीडति स्म ।