समाचारं

जिमु रुइपिंग |.

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज टिप्पणीकार वेन किंग्मैन

प्रशिक्षु वांग जिनरुई

नूतनसत्रस्य आरम्भे बीजिंग-नगरस्य अनिवार्यशिक्षाविद्यालयैः अवकाशव्यवस्थानां समग्रयोजना, अनुकूलनं च कृतम् अस्ति । सिद्धान्ततः अधिकविश्रामसमयं प्रदातुं १५ मिनिट् अवकाशसमयः कार्यान्वितः भविष्यति। बीजिंग-नगरस्य अतिरिक्तं देशस्य अनेकानि नगराणि अपि १५ निमेषस्य अवकाशसमयं कार्यान्वन्ति ।

२ सितम्बर् दिनाङ्के हाइकोनगरस्य हुआण्डाओ प्रयोगात्मकप्राथमिकविद्यालयस्य छात्राः अवकाशकाले क्रीडाङ्गणे क्रीडन्ति स्म । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता झाओ येपिङ्गः

"वर्गयोः मध्ये दशनिमेषाः अन्तर्धानं" इत्यस्मात् आरभ्य "वर्गयोः मध्ये पञ्चदशनिमेषाः" यावत् वर्गविरामस्य पञ्चनिमेषाणां विस्तारस्य कदमः बहुधा प्रशंसितः अस्ति अवकाशं वर्धयितुं उद्देश्यं बालकानां परिभ्रमणार्थं अधिकं समयं दातुं, कार्यं विश्रामेन सह संयोजयितुं च भवति। दीर्घकालं यावत् कक्षायां उपविश्य, पुस्तकपर्वते विषयसमुद्रे च निमग्नः, व्यायामं, विश्रामं, सामाजिकसम्बन्धं वा विना बालानाम् स्वस्थवृद्ध्यर्थं सर्वतोमुखविकासाय च अनुकूलं न भविष्यति। युवानां शिक्षणस्य जीवनस्य च "मसाला" इति अवकाशस्य महत्त्वं स्वतः एव दृश्यते । पञ्चनिमेषविस्तारे छात्राणां शारीरिकमानसिकस्वास्थ्यस्य दीर्घकालीनविचाराः सन्ति।

२०२३ तमस्य वर्षस्य नवम्बरमासे सीसीटीवी न्यूज इत्यनेन "वर्गाणां मध्ये १० निमेषाः, किमर्थं "वन्यः" न भवेयुः? ", "अन्तर्धानं" वर्धमानं च शान्तं अवकाशं जनदृष्ट्या प्रकाशे स्थापयति। केषाञ्चन विद्यालयानां पूर्वानुभवात् न्याय्यं चेत् अवकाशसमयः प्रायः एकरसैः कठोरैः च समूहक्रियाकलापैः "पूरितः" भवति छात्राणां स्वतन्त्रविकल्पस्य अधिकारः नास्ति तथा च केवलं निष्क्रियरूपेण व्यवस्थाः स्वीकुर्वितुं शक्नुवन्ति। एतादृशः अवकाशः तेषां यथायोग्यं स्वतन्त्रतां, जीवनशक्तिं च नष्टवती अस्ति, तस्य स्थाने "छात्राणां पालनम्" इति नाम्ना छात्राः स्वतन्त्रतायाः वंचिताः भवन्ति, येन ते अधिकं अनुभवन्ति विषादः श्रान्तः च । शिक्षामन्त्रालयेन बहुवारं स्पष्टानि आवश्यकतानि कृतानि यत् छात्राणां विश्रामसमयं विविधरीत्या धारयितुं सख्यं निषिद्धं, नैतिकशिक्षा, शारीरिकशिक्षा, सौन्दर्यशिक्षा इत्यादीनां वर्गाणां कब्जां च सख्यं निषिद्धम् अस्ति।

अतः वर्गविरामस्य दीर्घता "वृद्धा" भवितुमर्हति, "गुणवत्तासुधारः" अपि भवेत् । एतान् अतिरिक्तपञ्चनिमेषान् यथार्थतया प्रभाविणः कर्तुं तथा च सतहीत्वं परिहरितुं मुख्यं वर्गानां मध्ये सामग्रीयाः गुणवत्तां समृद्धयितुं सुधारयितुं च वर्तते, तथा च मूलं सामग्रीयाः नवीनतायां विविधतायां च निहितम् अस्ति एतान् पञ्चदशनिमेषान् बालकानां कृते वास्तविकः "सुखसमयः" भवितुम् अददात्, न तु "अनुशासनात्मकक्षणस्य" अन्यरूपं, समाजस्य सर्वैः क्षेत्रैः गहनचिन्तनस्य योग्यः विषयः अस्ति अवकाशसमयः अल्पः बहुमूल्यः च भवति, छात्राणां कृते प्रत्येकं निमेषः स्ववृत्तिविमोचनार्थं, मैत्रीवर्धनार्थं, सृजनशीलतां उत्तेजितुं च उत्तमः समयः भवितुम् अर्हति

अन्तिमविश्लेषणे वर्गयोः मध्ये पञ्चदशनिमेषस्य कार्यान्वयनम् दीर्घतायाः विषये न अपितु सामग्रीविषये भवति । छात्रान् कक्षायाः बहिः गन्तुं, बहिः गन्तुं, सूर्यप्रकाशे गन्तुं, स्वस्थतरं, अधिकं ऊर्जावानं च परिसरजीवनं भोक्तुं दत्तुं सर्वकारस्य, विद्यालयानां, शिक्षकाणां, अभिभावकानां, समाजस्य सर्वेषां क्षेत्राणां च संयुक्तप्रयत्नस्य आवश्यकता वर्तते। आशास्ति यत् सर्वेषां पक्षानां संयुक्तप्रयत्नेन युवानः स्वकीयः अवकाशः, स्वस्थतरं सुखदं च शिक्षणवातावरणं, सूर्ये वर्षायां च धावितुं हसितुं च शक्नुवन्ति।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया