समाचारं

युताई काउण्टी "यु युए ज़िन् ताई सनशाइन वॉकिंग टुगेदर" सर्वपर्यावरणनैतिकशिक्षा मानसिकस्वास्थ्यशिक्षाक्रियाकलापाः च आयोजिताः

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युताई काउण्टी "यु युए ज़िन् ताई सनशाइन वॉकिंग टुगेदर" सर्वपर्यावरणनैतिकशिक्षा मानसिकस्वास्थ्यशिक्षाक्रियाकलापाः च आयोजिताः
dazhong.com इति संवाददाता wang yuehao jining इत्यनेन ज्ञापितम्
सितम्बरमासात् आरभ्य युताई-मण्डले पर्यावरण-अनुकूल-मानसिक-स्वास्थ्य-शिक्षा-क्रियाकलापानाम् एकां श्रृङ्खला आयोजिता अस्ति, यस्य विषयः अस्ति विविधरूपेषु नाबालिगानां कृते आध्यात्मिकसेतुः निर्मातुं यत्र समग्रं काउण्टी संयुक्तरूपेण किशोरबालानां स्वस्थवृद्धेः पालनं करोति।
१४ सितम्बर् दिनाङ्के बिन्हु-वीथिकायां गुआन्यु-समुदायस्य नवयुगसभ्यता-अभ्यास-स्थानके एकः अद्वितीयः "मृत्तिका सह मिलित्वा" अमूर्त-सांस्कृतिक-विरासत-मृत्तिका-मूर्तिः मातापितृ-बाल-हस्तशिल्प-वर्गः अनेकेषां परिवारान् भागं ग्रहीतुं आकर्षितवान् "एतत् मम मातुः सह प्रथमवारं मृत्तिकाशिल्पानि निर्मायन्ते, अतीव जादुई च अनुभूयते। मम माता च अहं च मिलित्वा वस्तूनि निर्मामः, अहं च अतीव प्रसन्नः अनुभवामि, यः बालकः अस्मिन् क्रियाकलापे भागं गृहीतवान्। बालकाः मातापितरः च मिलित्वा साधारणं पङ्कं सजीवं रोचकं च कृत्यरूपेण आकारं दत्तवन्तौ । मातापितृ-बाल-अन्तर्क्रियायाः समये बालकाः मातापितरः च स्वस्य भावनात्मकसञ्चारं गभीरं कुर्वन्ति, येन पारिवारिक-मानसिक-स्वास्थ्ये उष्णतायाः स्पर्शः भवति
युताई काउण्टी नवयुगसभ्यता अभ्यासकेन्द्रे "झू शी इत्यस्य परिवारनिर्देशाः" इति विषयेण सभ्यपारिवारिकपरम्पराणां च विषये मानसिकस्वास्थ्यज्ञानव्याख्यानमपि आयोजितम् व्याख्याता बालकान् मानसिकस्वास्थ्यज्ञानं सरलतया सुलभतया च व्याख्यातुं सजीवभाषायाः वास्तविकजीवनस्य च प्रकरणानाम् उपयोगं करोति, यथा सकारात्मकदृष्टिकोणं कथं संवर्धितव्यं, सामञ्जस्यपूर्णपारिवारिकसम्बन्धानां निर्माणं च कथं करणीयम् इति।
"'यू युए ज़िन्ताई सनशाइन टुगेदर' सर्वपर्यावरणमानसिकस्वास्थ्यशिक्षाक्रियाकलापः नाबालिगानां मानसिकस्वास्थ्यवृद्धेः कृते अस्माकं चिन्तायाः ठोसप्रथा अस्ति।" , उक्तवान्, " वयम् आशास्महे यत् एतेषां रङ्गिणां, शैक्षिकानाम्, मनोरञ्जकानां च क्रियाकलापानाम् माध्यमेन मानसिकस्वास्थ्यज्ञानं यथार्थतया जनानां हृदयेषु गभीरं निहितं भविष्यति, नाबालिगानां स्वस्थवृद्धेः ठोसप्रतिश्रुतिं च प्रदास्यति।”.
प्रतिवेदन/प्रतिक्रिया