समाचारं

२ - १ ! प्रीमियरलीगं जितुम् प्रियः जन्म प्राप्नोति : ४ क्रीडासु ४ विजयैः १२ अंकैः अग्रे, हालैण्ड् इतिहासं रचयति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रीमियरलीगस्य चतुर्थपरिक्रमे क्रीडायाः आरम्भः अभवत्, म्यान्चेस्टर-नगरस्य गृहे ब्रेण्ट्फोर्ड-क्रीडायाः सामना अभवत् । प्रथमे अर्धे वीजा-क्लबः शिरः-प्रहारेन गोलस्य आरम्भं कृतवान्, डी-ब्रुयन्-इत्यनेन दीर्घ-शॉट्-कृतं, हालैण्ड्-इत्यनेन द्विवारं गोलं कृतम् । द्वितीयपर्यन्तं ग्रेलिश् इत्यस्य दीर्घः शॉट् रक्षितः, हार्लैण्ड् इत्यस्य शॉट् इत्यस्य समाधानं जातम्, सविन्हो इत्यनेन एकं अवसरं अपव्ययितम् । अन्ते म्यान्चेस्टर-नगरेण ब्रेण्ट्फोर्ड-नगरं २-१ इति स्कोरेन पराजितं कृत्वा क्रमशः ४ विजयाः प्राप्ताः, १२ अंकैः प्रथमस्थानं च प्राप्तम् । म्यान्चेस्टर-नगरं निःसंदेहं चॅम्पियनशिपं प्राप्तुं प्रियं वर्तते, एतावत् स्थिरम्!

क्रीडायाः केवलं २२ सेकेण्ड् यावत् म्यान्चेस्टर-नगरेण गोलः स्वीकृतः! वीजा पेनाल्टी-क्षेत्रे निकटतः कन्दुकं शिरसा प्रविष्टवान्! अविश्वसनीयम् अस्ति। म्यान्चेस्टर-नगरं गृहे एवम् शीघ्रं गोलं स्वीकृतवान्! अवश्यं म्यान्चेस्टर-नगरं एतस्याः परिस्थितेः विषये चिन्तितः नास्ति, यतः तेषां आक्रामकक्षमता अत्यन्तं उत्तमाः सन्ति, ते च सर्वदा संकटं सुरक्षारूपेण परिणतुं शक्नुवन्ति । ५ तमे मिनिट् मध्ये ब्रेण्ट्फोर्ड्-क्लबस्य अन्यः उत्तमः अवसरः प्राप्तः, परन्तु म्बेउमो इत्यनेन एतत् उत्तमं अवसरं अपव्यय्य अतिविलम्बेन सम्पादितं इति दुःखदम् । ४ निमेषेभ्यः अनन्तरं ब्रेण्ट्फोर्ड्-क्लबः निरन्तरं धमकीम् अयच्छत्, एडर्सन्-क्लबः गोलस्य पुरतः शॉट् अवरुद्धवान् । ब्रेण्ट्फोर्डः एतावत् प्रबलतया आरभेत इति मया अपेक्षितं नासीत्। म्यान्चेस्टर-नगरं किञ्चित् लज्जितम् अस्ति ।