समाचारं

लिवरपूल ०-१ वनस्य मध्यक्षेत्रस्य क्रीडकस्य सृजनशीलतायाः अभावः अस्ति तथा च पुनः पुरातनसमस्यायाः पीडितः अस्ति, सोबो सलाहः न आह्वयति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१४ सितम्बर् दिनाङ्के समाचारानुसारं प्रीमियरलीगस्य चतुर्थे दौरस्य गृहे नॉटिंघम्-वनेन सह ०-१ इति स्कोरेन पराजितः अभवत् यदि एलिसनः न स्यात् तर्हि लिवरपूल्-क्लबः अपि अधिकं पराजितः स्यात् इदानीं भवन्तः अस्मिन् सत्रे लिवरपूलस्य प्रीमियरलीग-उपाधि-दौडं प्रविष्टस्य विषये कल्पनां न कुर्वन्ति, किम्?

अन्तर्राष्ट्रीय-क्रीडा-दिवसस्य विषये शिकायतुं व्यर्थम् अस्ति यत् भवान् महत् नाम अस्ति इति कः अवदत्। भवतः, मैकएलिस्टर्, विपरीतमध्यक्षेत्रस्य येट्स् इत्यस्मात् ६ गुणाधिकं मूल्यं वर्तते, परन्तु भवतः चोदनं जातम्।

गोलं न दत्त्वा क्रमशः त्रयः विजयाः आरब्धाः येन केषाञ्चन लिवरपूल-प्रशंसकानां भ्रमः अभवत् । अतः यदि ग्रीष्मकाले सुदृढीकरणं न भवति तर्हि किम् ? क्लोप् गतः, स्लॉट् अपि उत्तमं कार्यं कृतवान्!

न हि एतत् ।

परन्तु भवद्भिः पश्यितव्यं यत् प्रथमत्रिषु राउण्ड्षु लिवरपूल् कः विजयी अभवत्, अवरोहणदलम् इप्सविच्, मध्यतः निम्नपर्यन्तं ब्रेण्ट्फोर्डः, कागदव्याघ्रः च परन्तु वस्तुतः अतीव उत्तमः म्यान्चेस्टरयुनाइटेड् इति। वनम् अपि बलवान् नास्ति, परन्तु तेषां रक्षात्मकप्रतिक्रमण-रणनीतिः सुव्यवस्थिता अस्ति, मध्यक्षेत्रे लिवरपूल्-सङ्गठनेन सह स्पर्धां च कृतवन्तः, यत् संयोगेन लिवरपूलस्य दुर्बलमध्यक्षेत्रं प्रतिबन्धितवान्