समाचारं

निङ्ग्क्सिया क्षेत्रात् बहिः ११,००० तः अधिकानां तत्कालानाम् आवश्यकतानां प्रतिभानां परिचयं करोति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१२ सितम्बर् दिनाङ्के स्वायत्तक्षेत्रस्य विज्ञानप्रौद्योगिकीविभागात् स्वायत्तक्षेत्रदलसमितिप्रतिभाकार्यालयात् च संवाददातारः ज्ञातवन्तः यत् हालवर्षेषु निंग्क्सिया इत्यनेन नवीनता-सञ्चालित-रणनीतिं प्रतिभा-सुदृढ-क्षेत्र-रणनीतिं च सशक्ततया कार्यान्वितं, यत् प्रमुख-उद्योगेषु क्षेत्रेषु च केन्द्रितम् अस्ति आवश्यकताः, तथा च नूतनयुगे उच्चकुशलप्रतिभादलस्य निर्माणं सुदृढं कर्तुं कार्यान्वयनमतानि जारीकृतवन्तः , प्रतिभानां जीवनशक्तिं पूर्णतया उत्तेजितुं इत्यादिषु "सूचिकायाः ​​अनावरणम्" इत्यादीनां माध्यमेन। of major scientific and technological projects, "weekend engineers" and "holiday experts", क्षेत्रात् बहिः कुलम् 11,000 तः अधिकानां तत्कालानाम् आवश्यकतानां प्रतिभानां परिचयः कृतः अस्ति प्रतिभाः परिचयः प्रशिक्षणं च पारिस्थितिकीशास्त्रं उत्तमं भवति।

अन्तिमेषु वर्षेषु ningxia इत्यस्य प्रतिभापरिचयस्य अवधारणा "जनानाम् आकर्षणे केन्द्रीकरणात्" "जनानाम्, बुद्धिमत्स्य, प्रौद्योगिक्याः च आकर्षणे समानरूपेण बलं आकर्षयितुं" परिवर्तिता अस्ति वैज्ञानिक-प्रौद्योगिकी-नवाचार-दलानां समूहः तथा क्षेत्रात् बहिः प्रौद्योगिकी-प्रतिभाः पूर्णकालिक-अथवा लचीले-आधारेण अभिनव-प्रतिभाः। अधुना यावत् निङ्ग्क्सिया इत्यनेन कुलम् २,४८८ पूर्णकालिक उच्चस्तरीयप्रतिभानां परिचयः कृतः, येषु २१ याङ्गत्से नदीविद्वांसः अपि सन्ति ६५ वैज्ञानिक-प्रौद्योगिकी-नवाचार-दलानां परिचयं कृतवान्, निङ्गक्सिया-संस्थायाः वैज्ञानिक-प्रौद्योगिकी-नवीनीकरण-क्रियाकलापयोः भागं ग्रहीतुं क्षेत्रात् बहिः ९,५००-तमेभ्यः अधिकेभ्यः प्रतिभाभ्यः आकर्षितवान्, १५० शिक्षाविदः ५७९ सुप्रसिद्धविशेषज्ञाः च "स्वायत्तक्षेत्रविशेषनियुक्तविशेषज्ञाः" भवितुम् चयनं कृतवान्, उद्यमानाम् उपरि अवलम्बितवान् च तथा संस्थानां प्रमुखप्रयोगशालानां स्थापनायै अभियांत्रिकीप्रौद्योगिकीसंशोधनं च केन्द्राणि, प्रतिभालघुउच्चभूमिः, प्रौद्योगिकीव्यापार-इन्क्यूबेटर् इत्यादीनि १५९३ प्रतिभामञ्चवाहकाः सन्ति, विश्वविद्यालयेषु महाविद्यालयेषु च अवलम्ब्य २४ आधुनिकऔद्योगिकमहाविद्यालयाः निर्मिताः सन्ति, येषां बहूनां संख्यायां इन्क्यूबेशनं कृतम् अस्ति शीर्ष अभिनव प्रतिभा।

प्रतिभानां "संवर्धनं, परिचयं, जीवनशक्तिः, उष्णता च" इति चतुर्णां प्रमुखपरियोजनानां गहनकार्यन्वयनस्य माध्यमेन निंग्क्सिया प्रमुखोद्योगानाम्, प्रमुखक्षेत्राणां, प्रमुखपरियोजनानां, प्रमुखविषयाणां च उच्चगुणवत्तायुक्तविकासावश्यकतासु केन्द्रीक्रियते, प्रतिभापरिचयं सुदृढां करोति तथा प्रशिक्षणं, तथा च सम्पूर्णसमाजस्य प्रतिभानां मान्यतां, प्रतिभानां प्रेम्णः, प्रतिभानां सम्मानं, प्रतिभानां उपयोगाय च उत्तमं वातावरणं निर्मातुं परिचयस्य, संवर्धनस्य, उपयोगस्य, मूल्याङ्कनस्य च प्रणालीं निर्माति। तथा सीढ्याः उपरि आरोहणं विकासस्य अवसरानां लाभं च ग्रहीतुं जीवनशक्तिं प्रविशति। (संवाददाता याङ्ग जियाकी तथा हे जिरुई)