समाचारं

याङ्ग-भ्राता आनीताः "हाङ्गकाङ्ग-उच्च-स्तरीयाः चन्द्रमाककाः" हाङ्गकाङ्ग-नगरे न उपलभ्यन्ते? ग्राहकसेवा : हाङ्गकाङ्ग-नगरे कोऽपि भण्डारः नास्ति ! अन्वेषणे अधिकारिणः हस्तक्षेपं कुर्वन्ति! लुओ योन्घाओ : एकं प्रतिददातु त्रीणि च दातव्यम्

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झाङ्ग जिन्हे द्वारा सम्पादितम्

अधुना "क्रेजी लिटिल् याङ्ग" (अतः परं "लिटिल् याङ्ग" इति उल्लिखितः) द्वारा प्रचारितानां हाङ्गकाङ्ग-मेइचेङ्ग-चन्द्रकेषु, थ्री मेषस्य लंगरस्य च मिथ्याविज्ञापनस्य कारणेन ध्यानं आकर्षितम् अस्ति "5 कोटि युआन् मासिकविक्रययुक्ताः हाङ्गकाङ्ग-चन्द्रकेक्साः हाङ्गकाङ्ग-देशे क्रेतुं न शक्यन्ते" इति विषयः एकदा उष्णसन्धानविषयः अभवत् ।

याङ्ग-भ्राता लाइव-प्रसारणे दावान् अकरोत् यत् एषः चन्द्र-केक् उच्चस्तरीयः हाङ्गकाङ्ग-ब्राण्ड् अस्ति, कृष्णवर्णीय-ट्रफल्स्-युक्तः अस्ति, मिशेलिन्-मास्टरेन च निर्मितः अस्ति । परन्तु उत्पादस्य सूचना दर्शयति यत् उत्पादस्य उत्पादनं वस्तुतः गुआङ्गझौ-नगरे, फोशान्-नगरे च भवति ।हाङ्गकाङ्ग-नगरस्य बहवः नेटिजनाः अवदन् यत् ते कदापि अस्य ब्राण्ड्-विषये न श्रुतवन्तः, हाङ्गकाङ्ग-देशस्य लोकप्रियेषु ऑनलाइन-शॉपिङ्ग्-मञ्चेषु अस्य उत्पादस्य कोऽपि लेशः नास्ति ।

xiaoxiang morning news इत्यस्य अनुसारं 14 सितम्बर् दिनाङ्के संवाददातारः क्रमशः गुआंगझौ हुआडू जिला बाजार पर्यवेक्षणं प्रशासनं च ब्यूरो तथा हेफेई उच्चप्रौद्योगिकी क्षेत्र बाजार पर्यवेक्षण प्रशासन ब्यूरो च सम्पर्कं कृतवन्तः।हुआडू-जिल्ला-बाजार-निरीक्षण-प्रशासन-ब्यूरो-इत्यस्य कर्मचारिणः अवदन् यत् तेषां कृते एतस्याः स्थितिः प्रति ध्यानं दत्तम्, तथा च न्यायक्षेत्रे स्थितेन नगरपालिकाकारागारकार्यालयेन अन्वेषणे हस्तक्षेपः कृतः, तथा च स्थितिविषये ज्ञात्वा प्रतिक्रियां दास्यति।हेफेई उच्चप्रौद्योगिकीक्षेत्रस्य मार्केट् सुपरविजन एण्ड् एडमिनिस्ट्रेशन ब्यूरो इत्यस्य कर्मचारिणः साक्षात्कारं कर्तुं स्वस्य असुविधां प्रकटितवन्तः।

१४ सेप्टेम्बर् दिनाङ्के सायं याङ्गभ्राता शनिवासरे सायं ७वादने यथासाधारणं प्रसारणं न आरब्धवान् ।

xiao yang इत्यस्य लाइव प्रसारणस्य समये हाङ्गकाङ्गस्य चन्द्रकेक्साः हाङ्गकाङ्गदेशे अनुपलब्धाः इति प्रश्नः कृतः! ग्राहकसेवा : हाङ्गकाङ्ग-नगरे भण्डारः नास्ति

दक्षिणमहानगरदैनिकस्य १३ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं यथा यथा मध्यशरदमहोत्सवः समीपं गच्छति तथा तथा याङ्गः भ्राताअस्य लाइव प्रसारणकक्षे "हाङ्गकाङ्ग मेइचेङ्ग्" इति चन्द्रकेक्स् वहति ।