समाचारं

कृत्रिमसामग्रीणां अनिवार्यलेबलिंग् न केवलं उपयोक्तृभ्यः सुविधां करोति अपितु पर्यवेक्षणार्थं मार्गदर्शनं अपि प्रदाति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१४ सितम्बर् दिनाङ्के चीनदेशस्य साइबरस्पेस् प्रशासनेन "कृत्रिमबुद्ध्या उत्पन्नस्य सिंथेटिकसामग्रीणां लेबलिंग् इत्यस्य उपायाः (टिप्पण्याः मसौदा)" इति प्रकाशितम् । कृत्रिमबुद्धि-जनित-कृत्रिम-सामग्रीषु स्पष्ट-परिचयः, अन्तर्निहित-परिचयः च योजयितुं अनिवार्य-राष्ट्रीय-मानकाः निर्मिताः सन्ति, तथा च कृत्रिम-बुद्धि-जनित-कृत्रिम-सामग्री-सेवा-प्रदातृणां, संजाल-सूचना-सामग्री-प्रसार-मञ्चानां, अन्तर्जाल-अनुप्रयोग-वितरण-मञ्चानां च कृते विशिष्ट-अनुपालन-आवश्यकताः अग्रे स्थापिताः सन्ति .

कृत्रिमबुद्धिः कृत्रिमसामग्री उत्पद्यते, अर्थात् अद्यत्वे अतीव सामान्या एआइ-प्रौद्योगिकी सामग्रीनिर्माणे सम्बद्धा अस्ति यत् अधिकं सरलतया वक्तुं शक्यते यत् अस्मिन् बहुविध-गहनसंश्लेषणं भवति यत्र विविधाः एआइ-रचनाः रचनाः च, एआइ-ग्राफिक्स्-निर्माणं च, एआइ-इत्यपि च सन्ति संश्लेषितध्वनयः बिम्बाः च।

एआइ-प्रौद्योगिक्याः विकासः निरन्तरं भवति, मानवसमाजस्य अनेककार्यस्य सहायतां कुर्वती अस्ति, तथापि "दर्शनं विश्वासः न भवति" इति स्थितिः अपि धोखाधड़ीविरोधिनिवारणस्य केन्द्रबिन्दुः अभवत् चीनस्य साइबरस्पेस् प्रशासनेन "राष्ट्रीयमानकीकरणकानूनस्य" दृष्ट्या, ये "लेबलिंग-उपायाः" जनसमूहात् मतं याचितवन्तः, ते तथाकथितानां अनुशंसित-मानकानां प्रोत्साहनं न कृत्वा, अतीव स्पष्टाः "कार्यन्वयितव्याः" इति राष्ट्रिय-अनिवार्य-मान्यताः सन्ति राज्येन । अतः पूर्वं चीनस्य साइबरस्पेस् प्रशासनेन, लोकसुरक्षामन्त्रालयेन अन्यविभागैः च "अन्तर्जालसूचनासेवानां गहनसंश्लेषणस्य प्रबन्धनविषये नियमाः" "प्रबन्धनार्थं अन्तरिमपरिपाटाः" इत्यादीनि विभागीयविनियमाः सघनतया घोषिताः of generative artificial intelligence services", स्पष्टतया उल्लेखं कृत्वा यत् संजालसेवाप्रदातृभ्यः एआइ-जनितसिंथेटिकसामग्रीणां कृते लेबलिंग् दायित्वं भवितुमर्हति।

राष्ट्रिय-अनिवार्यमानकत्वेन अयं नूतनः नियमः अधिकविशिष्टं मार्गदर्शनं ददाति । यथा, नवीनविनियमाः एआइ द्वारा उत्पन्नस्य पाठस्य आरम्भस्य, अन्त्यस्य, उपशीर्षकस्य च विशिष्टानि प्रदर्शनोदाहरणानि प्रददति । एतादृशं अनिवार्यं लेबलिंग् साधारणप्रयोक्तृषु, कृत्रिमबुद्धि-जनित-कृत्रिम-सामग्री-सेवानां प्रदातृषु, ऑनलाइन-सूचना-सामग्री-प्रसार-मञ्चेषु, अन्तर्जाल-अनुप्रयोग-वितरण-मञ्चेषु इत्यादिषु भिन्नानि अनुपालन-आवश्यकतानि आरोपयति, यस्य अर्थः अस्ति यत् पूर्वोक्तं गहनं संश्लेषणं अधिकं कार्यान्वितुं आवश्यकम् अस्ति सामग्रीयाः मानकानि मानकानि प्रदास्यन्ति ये नियामकाः, मापनीयाः, उत्तरदायी च भवन्ति ।