समाचारं

नूतनं वाहनम् क्रीतवान् मया अद्यापि प्रमाणपत्रं न प्राप्तम् ।

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झाङ्गमहोदयः जुलैमासे कारविक्रयकम्पनीतः नूतनकारस्य आदेशं दातुं २७०,००० युआन् व्ययितवान् । अगस्तमासस्य प्रथमे दिने कारं उद्धृत्य झाङ्गमहोदयः वाहनप्रमाणपत्रं प्राप्तुं न शक्तवान्, यस्य परिणामेण अनुज्ञापत्रं प्राप्तुं असमर्थः अभवत्। सः सम्प्रति केवलं अस्थायी अनुज्ञापत्रेण एव वाहनचालनं कर्तुं समर्थः अस्ति ।

झाङ्गमहोदयः अवदत् यत् एतत् कारं कारविक्रयकम्पनीयां क्रीतम्, परन्तु वाहनस्य प्रमाणपत्रं 4s भण्डारे अस्ति। 4s भण्डारः प्रमाणपत्रं बैंकेन सह बन्धकं कृतवान् अस्ति, अतः अस्थायीरूपेण झाङ्गमहोदयाय तत् प्रदातुं असमर्थः अस्ति।

तदनन्तरं 4s भण्डारस्य प्रभारी व्यक्तिः अवदत् यत् 4s भण्डारः समस्यायाः समाधानार्थं ग्राहकेन सह यथाशीघ्रं संवादं करिष्यति, परन्तु समाधानार्थं विशिष्टं समयं दातुं असफलः अभवत् प्रमाणपत्रस्य विशिष्टस्थानस्य विषये पृष्टः प्रबन्धकः फू प्रतिवदति स्म यत् विक्रयविभागः विषयं सम्पादयति, सः स्वयमेव प्रमाणपत्रस्य सटीकं स्थानं न जानाति इति। सः 4s भण्डारः अन्तिमसमाधानं प्राप्तुं समूहेन सह वार्तालापं कुर्वन् अस्ति इति बोधितवान्।

झाङ्गमहोदयः अद्यापि अनुरूपतायाः प्रमाणपत्रस्य प्रतीक्षां कुर्वन् अस्ति येन सः कानूनानुसारं स्वस्य नूतनं वाहनम् प्लेट् कर्तुं शक्नोति। ऑटो सेल्स् कम्पनी लिमिटेड् इत्यस्य विक्रयप्रतिनिधिभिः उक्तं यत् ते प्रथमवारं एतादृशी स्थितिं प्राप्नुवन्ति।