समाचारं

टोङ्गझौ-नगरस्य ९ शताब्दपुराणाः विद्यालयाः "कायाकल्पं" कुर्वन्ति ।

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

टोङ्गझौ-नगरे लुहे-मध्यविद्यालयः गृहे एव नाम अस्ति । यत् अल्पं ज्ञायते तत् अस्ति यत् टोङ्गझौ-नगरे लुहे-मध्यविद्यालयः इव १०० वर्षाणाम् अधिक-इतिहासस्य न्यूनातिन्यूनं ९ पुरातन-विद्यालयाः सन्ति!

शताब्दस्य यात्रायाः अनन्तरं अद्यत्वे परिसरः कीदृशः अस्ति ? शैक्षणिकदर्शनस्य किं विशेषः ? काः मार्मिकाः कथाः अभवन्... नूतनसत्रस्य आरम्भे संवाददाता तेषु द्वयोः दर्शनं कृतवान्।

लुहे मध्यविद्यालये ज़ी इत्यस्य भवनं प्राचीनम् अस्ति । फोटो अस्माकं संवाददाता बाई जिकाई द्वारा

टोङ्गझौ क्रमाङ्कस्य २ मध्यविद्यालये अद्यापि यिंगझू-गोपुरम् इत्यादीनि शताब्दपुराणानि भवनानि सन्ति । अस्माकं संवाददाता बाई जिकाई द्वारा फोटो

लुहे मध्यविद्यालय

"यत्र इतः बहिः गच्छन्ति तेषां पादौ रोगी न भवितुमर्हति।"

शरदऋतुस्य आरम्भे यदा अहं लुहे मध्यविद्यालये प्रविष्टवान् तदा परिसरः चित्रवत् सुन्दरः आसीत् । परिसरात् बहिः नगरस्य चहल-पहलतः भिन्नः परिसरः उद्घाटितः, शान्तः, गरिमापूर्णः च अस्ति विद्यालयस्य दीर्घकालीनम् इतिहासं संस्कृतिस्य गभीरताम् अपि अनुभवितुं।

टोङ्गझौ-नगरे लुहे-मध्यविद्यालयः प्रसिद्धः चिह्नः अस्ति । अस्य स्थापना-इतिहासः १८६७ तमे वर्षे लुहे-बालकविद्यालयात् लुहे-अकादमीतः आरभ्य यूनियन-महाविद्यालयः, उत्तर-चीन-सङ्घ-विश्वविद्यालयः इत्यादयः यावत् ज्ञातुं शक्यते । १९१८ तमे वर्षे उत्तरचीनसङ्घविश्वविद्यालयः, हुइवेन् विश्वविद्यालयः, उत्तरचीनसङ्घस्य महिलाविश्वविद्यालयः च मिलित्वा प्रसिद्धं येन्चिंग् विश्वविद्यालयं निर्मितवन्तः । मूल उत्तर-चीन-सङ्घ-विश्वविद्यालयस्य सर्वाणि सम्पत्तिः झाइबू-इत्यस्य उत्तराधिकाररूपेण प्राप्तानि आसन्, ते च टोङ्गझौ-नगरे स्वस्य मूलस्थाने एव आसन्, आधिकारिकतया अस्य नाम निजी-लुहे-मध्यविद्यालयः इति अभवत्, अद्यपर्यन्तं च अस्ति

१०० वर्षाणाम् अधिककालस्य इतिहासः परिसरवास्तुकलायां पूर्णतया प्रतिबिम्बितः अस्ति : पूर्वद्वारे प्रवेशानन्तरं वामे एकः मुक्तः पटलः अस्ति, यस्य नाम प्राचीनकाले ताङ्गस्य क्रीडाङ्गणम् आसीत् दक्षिणे तु अपेक्षाकृतं शानदारं लुयोउ व्यायामशाला अस्ति, यत् प्रथमवारं १९९० तमे दशके १९३३ तमे वर्षे पूर्वविद्यार्थी यी फूएन् महोदयेन उत्थापितं निर्मितं च । पूर्वतः पश्चिमं यावत् प्रचलति एकस्य निङ्गबो-मार्गस्य नाम वेन्बिन्-मार्गः इति नाम्ना १९२८ तमे वर्षे वर्गस्य पूर्वविद्यार्थिनः शहीदस्य झोउ वेन्बिन्-इत्यस्य स्मृतौ अभवत्, यः टोङ्गझौ-नगरे चीन-कम्युनिस्ट-पक्षस्य प्रथमा दलशाखां स्थापितवान् अग्रे गत्वा भवन्तः टोङ्गझौ-नगरस्य आधुनिकविद्यालयभवनेषु प्रवेशं करिष्यन्ति ये एकशताब्द्याः अधिककालं यावत् निर्मिताः सन्ति, तेषां अनुपातः च पुरातनाः भवनाः प्राचीनशिलवृक्षाणां हरितभूमिं च प्रतिध्वनयन्ति, लुहे-नद्याः आत्मा इति च ज्ञायन्ते

जीवनस्य विपर्ययस्य भावेन भवनेभ्यः अधिकं जनान् यत् निःश्वसति तत् शतशः वर्षाणि यावत् प्रचलति शैक्षिकदर्शनम् अन्वेषणस्य समये संवाददाता ज्ञातवान् यत् १९२७ तमे वर्षे एव लुहे मध्यविद्यालयस्य प्रथमः चीनीयः प्राचार्यः चेन् चाङ्ग्योउ इत्यनेन विद्यालयस्य चालनस्य अभ्यासे "चरित्रशिक्षायाः" अवधारणां प्रवर्तयितुं छात्राणां योग्यतायाः अनुरूपं शिक्षणस्य, ध्वनिस्य संवर्धनस्य च वकालतम् अकरोत् व्यक्तित्व। इदानीं एषा अवधारणा लुहे-मध्यविद्यालयस्य शिक्षासुधारस्य विकासस्य च महत्त्वपूर्णं सैद्धान्तिकं समर्थनं जातम्, जनान् अध्यापनस्य शिक्षणस्य च व्यावहारिक-अन्वेषणे निरन्तरं नूतनानि अर्थानि दत्तवती अस्ति

"व्यक्तित्वशिक्षायाः" अवधारणायाः दूरगामी प्रभावः एकस्मात् लघुकथातः द्रष्टुं शक्यते : १९९९ तमे वर्षे एप्रिल-मासस्य ५ दिनाङ्के किङ्ग्मिङ्ग्-महोत्सवे १९३०-१९४० तमे दशके लुहे-मध्यविद्यालये अध्ययनं कृतवन्तः पुरातनाः पूर्वविद्यार्थिनः बहूनां संख्यायां पुनः आगताः तेषां अल्मा मेटरं कृत्वा तेषां दर्शनार्थं विशेषयात्रा कृता । यदा तदानीन्तनः प्रायः ९० वर्षीयः प्रसिद्धः ऐतिहासिकभूगोलशास्त्रज्ञः हौ रेन्झीमहोदयः कारात् अवतरत् तदा सः तस्य साहाय्यार्थं आगतं शिक्षकं अङ्गीकृतवान्, तस्य पादयोः अधः स्थितां भूमिं दर्शयित्वा तदानीम् अतीव गर्वेण अवदत् principal zhang shiyi: "अधुना आरभ्य। ये जनाः अत्र बहिः गच्छन्ति तेषां पादौ रोगी न भवितुम् अर्हति।”

साधारणः इव प्रतीयमानः विनोदः शीघ्रमेव लुहे-नगरस्य शिक्षकानां छात्राणां च प्रियः अभवत् बलवान् शरीरं सुस्थं व्यक्तित्वं च कृतज्ञतां भवन्तु।

अद्यतनः लुहे मध्यविद्यालयः विगतशताब्दस्य वैभवं निरन्तरं लिखति, नूतनानां नोड्स्, नूतनवातावरणेन च। उदाहरणार्थं २०१८ तमस्य वर्षस्य अक्टोबर्-मासे टोङ्गझौ-मण्डले प्रथमः "कियान् ज़ुसेन्-वर्गः" लुहे-मध्यविद्यालये निवसति स्म, येन विद्यालयस्य शिक्षायाः शिक्षणशक्तेः च नूतनस्तरः चिह्नितः नगरीय उपकेन्द्राणां युगे प्रवेशं कृत्वा लुहे मध्यविद्यालयः बीजिंग, तियानजिन् तथा हेबेई इत्येतयोः समन्वितविकासप्रवृत्तौ सक्रियरूपेण एकीकृतः अस्ति तथा च "नीली योजना" इत्यस्य माध्यमेन सान्हे नगरे, लाङ्गफाङ्ग् इत्यत्र लुहे मध्यविद्यालयः सान्हे परिसरस्य स्थापनां कृतवान् अस्ति स्थानीयशिक्षकाणां स्तरं सुदृढं कृत्वा अधिकान् बालकान् उच्चगुणवत्तायुक्तशिक्षायाः आनन्दं प्राप्तुं शक्नोति।

टोङ्गझौ नम्बर २ मध्यविद्यालय

“वयं सर्वेभ्यः उच्चशिक्षां प्राप्तुं न याचयामः, परन्तु सर्वेभ्यः प्रतिभाशालिनः भवितुम् याचयामः।”

लुहे मध्यविद्यालयात् न दूरं टोङ्गझौ-नगरे अन्यत् शताब्दपुराणं विद्यालयम् अस्ति - टोङ्गझौ-मण्डलं क्रमाङ्क-२ मध्यविद्यालयम् । अस्य मध्यविद्यालयस्य पूर्ववर्ती १९०४ तमे वर्षे स्थापिता अंशी अकादमी आसीत्, यस्याः इतिहासः १२० वर्षाणि अस्ति । १९२६ तमे वर्षे अस्य विद्यालयस्य नाम फ्युयु बालिकाविद्यालयः इति कृत्वा १९६० तमे वर्षे सह-शैक्षिकविद्यालयः अभवत् ।१९७४ तमे वर्षे उच्चविद्यालयस्य वर्गः योजितः, तस्य विकासः सम्पूर्णः मध्यविद्यालयः अभवत् २०१७ तमे वर्षे टोङ्गझौ-जिल्लाशिक्षाआयोगस्य योजनानुसारं उच्चविद्यालयस्य छात्राणां नियुक्तिं त्यक्त्वा प्राथमिकविद्यालयस्य छात्राणां नियुक्तिं आरभेत टोङ्गझौ क्रमाङ्कः २ मध्यविद्यालयः सम्प्रति नववर्षीयः सुसंगतः विद्यालयः अस्ति

परिसरं प्रविश्य प्रथमं भवन्तः ३५० वर्षाणां इतिहासस्य उच्छ्रितं प्राचीनं टिड्डीवृक्षं पश्यन्ति । यद्यपि परिसरः विशालः नास्ति तथापि पुष्पवृक्षैः परिपूर्णः अस्ति, वर्षभरि चित्रमयः च अस्ति । अस्मिन् उद्याने अद्यापि यिंगझू भवनम्, कुइबाई भवनम्, पुस्तकालयः, फुयु भवनम् इत्यादीनि शताब्दपुराणानि भवनानि सन्ति

विद्यालयस्य शिक्षकस्य मते विद्यालयस्य स्थापनायाः आरम्भात् एव “सर्वं छात्राणां विकासाय” इति अवधारणायाः पालनम् अस्ति । अन्शी-अकादमीयाः दुर्बलानाम् निर्धनानाञ्च साहाय्यार्थं प्रयत्नात् आरभ्य, फुयु-बालिकानां विद्यालयस्य बोधः यावत्, हेबेई-प्रान्तीय-कनिष्ठ-उच्चविद्यालयस्य तेषां योग्यतायाः अनुरूपं शिक्षणं यावत्, "सर्वेभ्यः विद्यालयं गन्तुं न याचना, अपितु सर्वेभ्यः प्रतिभाशालिनः भवितुम् आग्रहः" इति यावत् " तथा "कृतज्ञः, उत्तरदायी, समर्थः च भवितुम् ज्ञात्वा" जीवनं चयनं, प्रेम्णः", ततः "छात्राः सर्वतोमुखेन स्वस्थेन च प्रकारेण वर्धन्ते, शिक्षकाः वैज्ञानिकतया सुखेन च कार्यं कुर्वन्ति, विद्यालयः च सामञ्जस्यपूर्णेन अर्थेन सह विकसितः भवति" इति। मार्गे एताः विद्यालयसञ्चालनसंकल्पनाः पीढीतः पीढीं यावत् प्रसारिताः सन्ति, तथा च नवीनतां विकासं च निरन्तरं कुर्वन्ति, येन टोङ्गझौ क्रमाङ्कस्य २ मध्यविद्यालयस्य विद्यालयसञ्चालनस्य अभ्यासस्य सजीवप्रतिबिम्बं जातम्।

उत्तमेन विद्यालयसञ्चालनपरम्परया विद्यालयसञ्चालनस्य अभिनवप्रतिरूपं निर्मितम् अस्ति। १९९० तमे वर्षे विद्यालयेन उच्चविद्यालयस्य छात्रान् तृतीयवर्षस्य छात्रेषु विभज्य प्रयोगस्य साहसेन प्रयासः कृतः, यस्य कृते सर्वेभ्यः वर्गेभ्यः ध्यानं, समर्थनं, मान्यता च प्राप्ता १९९१ तमे वर्षे अगस्तमासस्य २० दिनाङ्के "बीजिंग दैनिकस्य" प्रथमपृष्ठे "टोङ्गक्सियन-क्रमाङ्कस्य २ मध्यविद्यालये उच्चविद्यालयस्य तृतीयवर्गे च विद्यालयान् चालयितुं नूतनः मार्गः" प्रकाशितः, यत्र छात्राणां योग्यतायाः अनुरूपं यथार्थतया पाठनं कृत्वा प्रत्येकं दत्तं इति विद्यालयस्य प्रशंसा कृता छात्रः तेषां सम्यक् स्थानं। टोङ्गझौ क्रमाङ्कस्य २ मध्यविद्यालयस्य "फुयु कोरस" १९८८ तमे वर्षे स्थापितः, ३६ वर्षाणि यावत् विकासे अस्ति । गायनसमूहेन नगरपालिकाप्रदर्शनेषु टोङ्गझौमण्डलस्य प्रतिनिधित्वं बहुवारं कृतम्, तथा च सौन्दर्यशिक्षायाः सह क्रमाङ्कस्य २ मध्यविद्यालयस्य छात्राणां पीढयः प्रविष्टाः सन्ति

विकासात् आरभ्य नूतनयुगे व्यापकशिक्षासुधारस्य उच्चगुणवत्ताविकासस्य च नूतनस्थितौ टोङ्गझौ क्रमाङ्कस्य २ मध्यविद्यालयेन संस्कृतिनाधारितं विद्यालयं स्थापितं तथा च "वृद्धिशिक्षायाः" विद्यालयसञ्चालनसंकल्पना स्थापिता शिक्षकाणां छात्राणां च विकासस्य आवश्यकतानां कृते उपयुक्ता शैक्षिकस्थितिः, छात्राः सर्वतोमुखीविकासं प्राप्तुं शक्नुवन्ति। विद्यालयेन विशिष्टानि "वृद्धिपाठ्यक्रमाः" तथा च क्रियाकलापानाम् एकां श्रृङ्खलां विकसितवती अस्ति, यथा "मोटः तथा मजबूतः" प्रशिक्षणशिबिरः तथा "किंग्कै युवा" मायोपियानिवारणनियन्त्रण-अभियानम्, येन बालकानां स्वस्थतया सुखेन च विकासे सहायता भवति

सहस्राणि वाराः स्वभावः

प्रत्येकस्य शताब्दपुराणस्य विद्यालयस्य विद्यालयस्य संचालनस्य स्वकीयं विशिष्टं दर्शनं भवति ।

लुहे मध्यविद्यालयं, टोङ्गझौ क्रमाङ्क-२ मध्यविद्यालयं च विहाय, येषु अद्यापि स्वस्य मूलपतेः सन्ति, अन्येषां सप्तशताब्दपुराणानां विद्यालयानां पत्तनेषु कालान्तरे परिवर्तनं जातम्, इतिहासस्य विपर्ययस्य लेशाः प्राप्तुं कठिनम् अस्ति एतेषु सन्ति : १९०३ तमे वर्षे स्थापितः हौनाचाङ्ग-प्राथमिकविद्यालयः, १९१२ तमे वर्षे वानपिङ्ग-मण्डलस्य लुगौकियाओ-नगरे निर्मितः झोङ्गशान-स्ट्रीट्-प्राथमिकविद्यालयः, १९०३ तमे वर्षे स्थापितः गोङ्गयुआन्-प्राथमिकविद्यालयः, १९०६ तमे वर्षे स्थापितः झाङ्गजियावान-नगरस्य केन्द्रीयप्राथमिकविद्यालयः, १९९४ तमे वर्षे टोङ्गझौ-जिल्ला-शिक्षक-प्रशिक्षण-केन्द्रस्य प्रयोगात्मक-विद्यालयः, नाङ्गुआन् १९०५ तमे वर्षे प्राथमिकविद्यालयस्य स्थापना, १९०६ तमे वर्षे च निर्मितः मिक्सियन-नगरस्य केन्द्रीयप्राथमिकविद्यालयः ।

एते शताब्दपुराणाः विद्यालयाः बहुवर्षेभ्यः परिश्रमं, पालिशं च कृतवन्तः, अधुना तेषां स्वकीयाः लक्षणानि सन्ति । लुहे इत्यस्य "व्यक्तित्वशिक्षा" जनानां पीढिभिः अन्वेषणं कृत्वा अभ्यासं कृत्वा सांस्कृतिकं प्रतीकं जातम् । टोङ्गझौ क्रमाङ्क २ मध्यविद्यालयस्य उच्चविद्यालयस्य ग्रेडिंग् प्रयोगः योग्यतायाः आधारेण शिक्षणप्रतिरूपं निर्माति तथा च छात्राणां कौशलस्य संवर्धनं करोति। हौ नानचाङ्ग प्राथमिकविद्यालयस्य "विज्ञानं प्रौद्योगिकी च शिक्षा" छात्राणां अभिनवगुणानां संवर्धनार्थं एकां प्रणालीं निर्मितवती अस्ति। गोङ्गयुआन् प्राथमिकविद्यालयः चीनीयकिशोराणां संवर्धनार्थं "मिंगयुआन् शिक्षा" इत्यस्य विद्यालयदर्शनं अग्रे स्थापयति ये सुरुचिपूर्णविद्वानाः सन्ति तथा च स्वपरिवारस्य देशस्य च उत्तरदायी सन्ति। झोङ्गशान् स्ट्रीट् प्राथमिकविद्यालयस्य "कलाशिक्षा" एकं विशेषं विशेषता अभवत्, यत् सौन्दर्यशास्त्रेण जनान् शिक्षयति । झाङ्गजियावान-नगरस्य केन्द्रीयप्राथमिकविद्यालयस्य “बीइंग द मास्टर” इति शिक्षा पीढीतः पीढीं यावत् प्रचलति । टोङ्गझौ जिला शिक्षकप्रशिक्षणकेन्द्रप्रयोगात्मकविद्यालयः "व्यावहारिकसंशोधनस्य वकालतम्, बुद्धिसङ्ग्रहं, जीवनं च प्रकाशयति" इति विद्यालयदर्शनस्य पालनम् करोति यत् "मानकव्यवहारः, उत्तमस्वास्थ्यं, सुरुचिपूर्णव्यवहारः, सद्गुणः पाण्डित्यं च, तथा च समर्पणं च कृत्वा युवानां संवर्धनं करोति मातृभूमिः" इति । nanguan प्राथमिक विद्यालयः "उष्णशिक्षाप्रदानम्" अन्वेषयति तथा च सांस्कृतिकनवाचारेन सह विद्यालयविकासं प्रवर्धयति...

टोङ्गझौ-जिल्लाशिक्षाआयोगस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् टोङ्गझौ-नगरस्य एते शताब्दपुराणाः विद्यालयाः कष्टानि गतवन्तः, नैतिकता-प्रतिभायाः च संवर्धनं कुर्वन्ति, सामाजिक-मानकानां पालनम्, शिक्षां च कुर्वन्ति, देशस्य कृते दशसहस्राणि उत्कृष्टछात्राणि प्रशिक्षयन्ति च तथा समाज। ते टोङ्गझौ-नगरस्य शताब्दपुराणशिक्षायाः प्रतिरूपाः सन्ति, अपि च ते उच्छ्रित-आदर्श-उपकार-युक्तानां सहस्राणां जनानां रिले-उत्तराधिकारस्य, परिश्रमस्य च फलम् अस्ति शताब्दीपुराणस्य विद्यालयस्य उत्तराधिकारः विकासश्च उच्चगुणवत्तायुक्तशिक्षायाः टोङ्गझौ-जनानाम् मान्यतां प्रवर्धयिष्यति, उच्चस्तरीयप्रतिभानां प्रति नगरस्य उपकेन्द्रस्य आकर्षणं समन्वयं च वर्धयिष्यति, टोङ्गझौ-लक्षणैः सह अन्यः सांस्कृतिकः ब्राण्ड् च भविष्यति

रसार्थिनः वदन्ति

एतत् लेखं लिखन् सः संवाददाता स्वस्य मध्यविद्यालयस्य दिवसान् बहुवारं चिन्तयति स्म यद्यपि सः शताब्दपुराणं विद्यालयं न गतः तथापि एतत् विशेषं विदेशीयभाषाविद्यालयम् आसीत् । अहं स्मरामि यदा प्रथमवारं अहं आङ्ग्लभाषायाः कक्षां गृहीतवान् तदा शिक्षकः शब्दान् अक्षराणि च न पाठयति स्म, परन्तु विमानस्थानकप्रसारणस्य वास्तविकस्थित्याः आरम्भं कृतवान्, येन सर्वेषां आङ्ग्लभाषायाः वार्तालापस्य वातावरणे निमग्नाः भवितुम् अर्हन्ति स्म कण्ठस्थं कण्ठस्थीकरणं परिहरति एषा शिक्षणपद्धतिः आङ्ग्लभाषा-बहुसांस्कृतिकता-शिक्षणार्थं संवाददातृणां उत्साहं बहु प्रेरितवती अस्ति, अद्यपर्यन्तं च अस्ति

किशोरावस्थायां शिक्षा व्यक्तिस्य जीवनं प्रभावितं करोति । शताधिकवर्षेभ्यः सांस्कृतिकविरासतां विद्यमानस्य पुरातनविद्यालयस्य भावना छात्राणां हृदयं यथा मौनेन वस्तूनि इव पोषयितुं शक्नोति। अस्य संवाददातुः परितः अनेके मित्राणि सहकारिणः च सन्ति ये सर्वे लुहे मध्यविद्यालयस्य पूर्वविद्यार्थिनः सन्ति यद्यपि ते बहुवर्षपूर्वं स्नातकपदवीं प्राप्तवन्तः तथापि स्वस्य अल्मा मेटरस्य विषये विविधविषयेषु कथयन्ते सति यत् गौरवस्य भावः स्वतः एव उत्पद्यते तत् जनान् आकर्षणस्य विषये आश्चर्यं जनयति इदं शताब्दपुराणं विद्यालयं सम्यक् कुत्र अस्ति। साइट्-भ्रमणस्य अनन्तरं संवाददातुः अपि स्वस्य व्यक्तिगतः अनुभवः आसीत् : न केवलं प्राचीन-आधुनिक-कालयोः यात्रां कुर्वन्तं शान्तं सुरुचिपूर्णं च परिसर-वातावरणं प्रभावशाली अस्ति, अपितु शतशः वर्षाणि यावत् प्रचलति "चरित्र-शिक्षायाः" अवधारणा अपि प्रभावशालिनी अस्ति ततोऽपि प्रशंसनीयः अस्ति।

वृक्षाणां वर्धनाय दश वर्षाणि, जनानां संवर्धनार्थं च वर्षशतं यावत् समयः भवति । विगतशतवर्षेषु दशसहस्राणि उत्कृष्टाः छात्राः टोङ्गझौ इत्यादिभ्यः पुरातनविद्यालयेभ्यः स्नातकपदवीं प्राप्य जीवनस्य सर्वेषु क्षेत्रेषु उत्कृष्टप्रतिभाः अभवन्, येन सामाजिकविकासे प्रगते च महत् योगदानं दत्तम्। अद्यत्वे युवानां समूहाः क्रमेण एतेषु शताब्दपुराणेषु विद्यालयेषु प्रविशन्ति, यत्र ते पोषकद्रव्याणि अवशोषयिष्यन्ति, समृद्धाः भविष्यन्ति, स्वजीवनस्य अद्भुतान् अध्यायान् च लिखिष्यन्ति |.

स्रोतः - बीजिंग दैनिक

संवाददाता : सूर्य युन्के

प्रक्रिया सम्पादकः u072

प्रतिवेदन/प्रतिक्रिया