समाचारं

"रिक्त-शैल-तः" प्रतिव्यक्ति-वार्षिक-उत्पाद-मूल्यं १५ कोटि-युआन्-पर्यन्तं, अस्य लघु-राज्यस्वामित्वस्य उद्यमस्य "विश्वाय क्रय-विक्रयणं" इति व्यापारः प्रफुल्लितः अस्ति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

११ सितम्बर् दिनाङ्के सायंकाले चोङ्गकिङ्ग् गुओझान् औद्योगिककम्पनी लिमिटेड् (अतः परं गुओझान कम्पनी इति उच्यते) इत्यस्य कार्यकारीनिदेशकः ताङ्ग लिङ्ग्युन् तस्य दलेन सह शेन्याङ्गतः झेङ्गझौनगरं प्रति उच्चगतिरेलयानं गृहीतवन्तः बसयानं, ते सीधा क्षेत्रे बृहत्तमं जमेन उत्पादवितरणकेन्द्रं प्रति गतवन्तः। तदनन्तरं सा बीजिंग-नगरस्य तियानजिन्-नगरं गत्वा मध्य-शरद-महोत्सवात् पूर्वं पुनः चोङ्गकिङ्ग्-नगरं प्रति त्वरितरूपेण गमिष्यति ।
अधुना जमेन उत्पादानाम् आयातस्य निर्यातस्य च ऋतुः अस्ति, अस्याः कम्पनीयाः व्यापारस्य सर्वाणि मेरुदण्डाः गरुड इव प्रसृताः सन्ति, देशे सर्वत्र व्यापारं चालयन्ति, विपण्यविस्तारार्थं च परिश्रमं कुर्वन्ति। यद्यपि व्यापारयात्रा अल्पा आसीत् तथापि ताङ्ग लिङ्ग्युन् बहु लाभं प्राप्तवान् "आर्कटिक-मधुर-झींगानां मत्स्यपालनस्य ऋतुः शीघ्रमेव आगच्छति। मया शेन्याङ्ग-नगरे एकः बृहत् ग्राहकः सुरक्षितः, वर्षस्य उत्तरार्धस्य च सहकार्यस्य व्यवस्थाः कार्यान्विताः, अहं च तथैव अनुभवामि।" सुखता।"
गुओझान कम्पनी चोङ्गकिंग युझोङ्ग कमर्शियल डेवलपमेण्ट् कम्पनी लिमिटेड् (अतः परं युशाङ्गफा इति उच्यते) इत्यस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी अस्ति यद्यपि अस्याः अल्पसंख्याकाः जनाः सन्ति (व्यापारदले केवलं प्रायः २० जनाः सन्ति) तथा च सम्पत्तिः अल्पा एव सन्ति , अस्य विदेशव्यापारव्यापारः सफलः अभवत् । पूर्वं कः चिन्तयिष्यति स्म यत् एषा कम्पनी अद्यापि "शून्यशैलम्" अस्ति।
▲अन्तर्राष्ट्रीयप्रदर्शनकम्पनीद्वारा निर्मितं वैश्विकं विपण्यम्। साक्षात्कारिभिः कम्पनीभिः प्रदत्तः फोटो
कथा २०१९ तमे वर्षे आरभ्यते ।
तस्मिन् वर्षे अन्तर्राष्ट्रीयप्रदर्शनकेन्द्रस्य एकमात्रं सम्पत्तिः अपि महत्त्वपूर्णा सम्पत्तिः आसीत् यस्याः अधिग्रहणाय युशाङ्गविकासकम्पनी स्वस्य सर्वं धनं व्ययितवती - मेट्रोपोलिटन वेस्ट् भवने पट्टेदारेन अनुबन्धस्य प्रमुखः उल्लङ्घनः अभवत् न केवलं कम्पनी किराया प्राप्तुं न शक्नोति स्म, परन्तु प्रतिवर्षं प्रायः द्विकोटियुआन्-रूप्यकाणां मूलधनं व्याजं च प्रतिदातुं दबावः अपि सहितुं प्रवृत्तः आसीत् यत्र सम्पूर्णा युशाङ्गफा-कम्पनी एकस्याः दुविधायाः सामनां कुर्वती आसीत् यत्र पूंजीशृङ्खला प्रायः भग्नः आसीत्, तस्याः अस्तित्वं च असह्यम् आसीत् अस्य कृते चोङ्गकिंग वाणिज्यिकविकासः अन्तर्राष्ट्रीयप्रदर्शनकम्पनी च 2019 तमस्य वर्षस्य अन्ते यावत् कम्पनीयाः सम्पत्तिं पुनः सजीवं कर्तुं "रक्षायुद्धं" दृढतया आरब्धवन्तः।मध्यस्थतायाः प्रवर्तनस्य च आवेदनस्य माध्यमेन, स्वतन्त्रराहतस्य अन्येषां च साधनानां माध्यमेन कानूनानुसारं ते अन्ततः २०२१ तमस्य वर्षस्य आरम्भे कब्जाधारि-एककात् सम्पत्तिं पुनः प्राप्तवान् भवनस्य संचालनस्य प्रबन्धनस्य च अधिकारः ।
युशाङ्गफा इत्यनेन मेट्रोपोलिस वेस्ट् भवनं पुनः गृहीतस्य अनन्तरं सक्रियरूपेण पट्टे रद्दीकरणं, निकासी, भर्ती इत्यादीनां व्यावसायिकसमायोजनकार्यस्य श्रृङ्खलां कृतवती, भवनं शीघ्रमेव पुनः सजीवं कृत्वा व्यावसायिकनवीकरणस्य साक्षात्कारं कृतवान् परन्तु नवीनकोरोनामहामारीयाः आकस्मिकप्रभावेण केवलं लघुव्यापारिकसम्पत्त्याः किरायानां संग्रहणं दीर्घकालीनसमाधानं न भवति अस्य कारणात् चोङ्गकिंगव्यापारिकविकासकम्पन्योः पार्टीसमितिः नूतनव्यापाराणां विकासाय दृढनिश्चया अस्ति तथा च... अन्तर्राष्ट्रीयप्रदर्शनकम्पनीयाः "shell" अधिका महत्त्वपूर्णां भूमिकां निर्वहति, अतः ते बल्कविदेशव्यापारव्यापारं लक्ष्यं कृत्वा सैनिकानाम् नियुक्तिं कर्तुं आरब्धवन्तः ।
आधुनिक उद्यमव्यवस्थायाः स्थापनां प्रोत्साहयितुं व्यावसायिकप्रबन्धकव्यवस्थायाः कार्यान्वयनस्य त्वरिततायै च देशस्य "राज्यस्वामित्वयुक्तस्य उद्यमसुधारस्य कृते त्रिवर्षीयकार्याणि" प्रारब्धस्य सङ्गमेन एतत् भवति २०२१ तमे वर्षे युशाङ्गफा इत्यनेन सार्वजनिकनियुक्तिद्वारा तथा च हेडहन्टिङ्गकम्पनीनां नियुक्तेः माध्यमेन बल्कव्यापारव्यापारस्य विकासस्य आवश्यकतानां परितः प्रतिभानां नियुक्तिः कृता, तथा च क्रमशः ताङ्ग लिङ्ग्युन् सहितं ३ व्यावसायिकप्रबन्धकानां परिचयः कृतः तदनन्तरं कम्पनी २० तः अधिकान् विदेशीयव्यापारदस्तावेजलिपिकान् वित्तीयकर्मचारिणश्च विपण्यस्य आधारेण नियुक्तवती ।
अधिकारिणां उद्यमशीलतायाः उत्साहं उत्तेजितुं सम्यक् संस्थागतबाधाः आवश्यकाः सन्ति। चोङ्गकिंग शाङ्गफा इत्यनेन अन्तर्राष्ट्रीयप्रदर्शनकम्पनीयाः कृते विशेषतया "बल्क ट्रेड् पोजिशन वेतनप्रणाली" निर्मितवती, या प्रत्यक्षतया राजस्वपरिमाणं लाभराशिं च इत्यादीनां मूलसूचकानाम् व्यावसायिकप्रबन्धकदलस्य वेतनेन लाभेन च सह सम्बध्दयति यथा, कार्यप्रदर्शनस्य भागः ५०% समीपे भवति यदि वर्षस्य आरम्भे निर्धारिताः मूल्याङ्कनलक्ष्याः न प्राप्यन्ते यदि लाभस्य लक्ष्यं अतिक्रान्तं भवति तर्हि कम्पनी अतिरिक्तं अपि दास्यति फलम् । एषः उपायः कार्यकर्तानां श्रमिकाणां च उपक्रमं उत्साहं च पूर्णतया संयोजयति। "आरम्भे कम्पनीयाः कोऽपि प्रतिष्ठा नासीत्। सर्वे स्वं स्टार्टअप-दलम् इति मन्यन्ते स्म, तियान्जिन्, शङ्घाई, झेङ्गझौ इत्यादिषु स्थानेषु भवनेषु द्वारे द्वारे झाडयितुं गच्छन्ति स्म, यत्र कम्पनीयाः शीर्षनेतारः अपि आसन्।
"सामान्यराज्यस्वामित्वयुक्ताः उद्यमाः कठोरकार्यं प्रति ध्यानं ददति प्रक्रियानुसारं च कार्यं कुर्वन्ति, येन सहजतया मन्दनिर्णयप्रक्रियाः न्यूनसञ्चालनदक्षता च भवितुम् अर्हन्ति। तथापि विपण्यस्य अवसराः क्षणिकाः भवन्ति। यदि कस्यचित् आदेशस्य विषये सप्ताहान् वा अपि चर्चायाः आवश्यकता भवति एक वा द्वौ मासौ, ग्राहकः निश्चितरूपेण भवद्भिः सह सहकार्यं न करिष्यति "कुशलनिर्णयनिर्माणं कथं सुनिश्चितं कर्तुं शक्यते मु जेन्हुआ, कम्पनीयाः दलसमित्या २४ घण्टानां आन्तरिकनिर्णयतन्त्रं स्थापितं अस्ति। प्रातःकाले निवेदितानां विषयाणां निर्णयः परेण दिने प्रातःकाले एव अवश्यं करणीयः। दलसमितेः, संचालकमण्डलस्य, महाप्रबन्धकस्य कार्यालयस्य च "त्रयः सभाः" प्रायः मध्याह्ने, सायंकाले, सप्ताहान्ते अपि भवन्ति प्रत्येकस्य क्षेत्रस्य कार्यस्य प्रचारार्थं कम्पनीयाः दलसमितिः "अन्तिमलक्ष्यं प्राप्तुं सर्वथा प्रयतते" इति वक्तुं शक्यते । कम्पनीयाः अध्यक्षः महाप्रबन्धकः च उदाहरणं स्थापयति तथा च हस्ताक्षरं, सभा, अन्यपरिस्थितयः वा यथा कार्मिकानां अवकाशस्य अनुरोधः, व्यावसायिकयात्रा इत्यादिभिः प्रक्रियाभिः व्यावसायिकसञ्चालनं विलम्बं कर्तुं दृढतया न अनुमन्यते। ताङ्ग लिङ्ग्युन् इत्यस्य मनसि यत् अतीव प्रभावितं जातम् तत् आसीत् यत् काले काले ग्राहकाः तस्याः समीपं निःश्वसन्ति स्म यत् "भवन्तः एतावत् कुशलाः सन्ति" इति ।
थोकव्यापार आयातवितरणव्यापारस्य विशेषज्ञतायाः उच्चः डिग्री अस्ति, येषु ३० तः अधिकाः लिङ्काः सन्ति सीमाशुल्कदलालाः इत्यादयः प्रक्रिया-आधारितं डिजिटल-प्रबन्धनं कर्तुं व्यावसायिककेन्द्रे समावेशं कुर्वन्तु तथा च प्रभावीरूपेण जोखिमान् परिहरन्तु।
"संयोजनमुष्टिप्रहारस्य" समुच्चयस्य अनन्तरं परिणामाः स्पष्टाः भवन्ति । आरम्भे कम्पनीयाः केवलं द्वौ वा त्रयः अपस्ट्रीमग्राहकाः आसन् अधुना विश्वस्य २५ देशेषु २०० तः अधिकैः प्रमुखैः जमे मांसनिर्यातकम्पनीभिः सह सहकारीसम्बन्धः स्थापितः, यत्र ब्राजीलस्य गोमांसविशालकायः जेबीएस, न्यूजीलैण्डस्य मटनविशालकायः एएफएफसीओ, इत्यादयः सन्ति तथा जलीय उत्पाद विशालकाय इक्वाडोर शाओ मा एट अल. आयातितमांसव्यापारस्य विस्तारः अष्टसु प्रमुखेषु बन्दरगाहेषु कृतः अस्ति: तियानजिन्, शङ्घाई, शेन्झेन्, झेङ्गझौ, डालियान्, किङ्ग्डाओ, गुआंगझौ, झान्जियाङ्ग च गुओशेंग।
२०२० तमे वर्षे कम्पनीयाः उत्पादनमूल्यं केवलं ६ कोटि युआन् आसीत् । "गणनायाः अनन्तरं प्रतिव्यक्तिं उत्पादनमूल्यं १५ कोटि युआन् अस्ति।" तत्क्षणमेव एकं विन्यासं प्रारब्धवान् तथा च मध्य एशियायाः विपण्यस्य विकासं सम्पन्नवान् । २०२४ तमे वर्षे कम्पनी वर्षे वर्षे द्वि-अङ्कीय-वृद्धिं प्राप्तुं प्रयतते ।
प्रतिवेदन/प्रतिक्रिया