समाचारं

तहखाने प्रवेशे नूतनाः ऊर्जावाहनानि "निवृत्तानि" अथवा "अवरुद्धानि" इति वकिलाः अवदन् यत् तेषु भेदभावस्य शङ्का भवितुं शक्नोति।

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस न्यूज इत्यनेन १३ सितम्बर् दिनाङ्के चीन केन्द्रीयप्रसारणजालस्य प्रतिवेदनानुसारं अद्यैव हाङ्गझौ, निङ्गबो इत्यादिषु स्थानेषु नूतनानां ऊर्जावाहनस्वामिनः केषाञ्चन होटेलानां भवनस्य च भूमिगतगैरेजेषु गतवन्तः तदा "निवृत्ताः" अथवा "अवरुद्धाः" अभवन् भवनानि यद्यपि इन्धनवाहनानि सामान्यतया गन्तुं शक्नुवन्ति तथापि कारस्वामिनः अवदन् यत् तेषां प्रति भिन्नरूपेण व्यवहारः कृतः।

१२ सितम्बर् दिनाङ्के हाङ्गझौ-नगरस्य एकस्य होटेलस्य एकः कर्मचारी यः भूमिगत-गराज-मध्ये नूतनानां ऊर्जा-वाहनानां प्रवेशं प्रतिषिद्धवान्, सः अवदत् यत्, नूतन-ऊर्जा-वाहनानां पार्किङ्ग-सम्बद्धानां सुरक्षा-विचारात् तेषां भूमिगत-गराज-मध्ये प्रवेशः निषिद्धः, विशेषतया च पार्किङ्ग-स्थानानि सन्ति स्थले नूतनानां ऊर्जावाहनानां कृते निर्दिष्टाः , तथा च पार्किङ्गस्थानानां संख्या नूतनानां ऊर्जावाहनानां पार्किङ्ग-आवश्यकतानां पूर्तये पर्याप्तम् अस्ति ।

चित्र स्रोतः pexels

सीसीटीवी न्यूज इत्यस्य अनुसारं विगतत्रिषु वर्षेषु घरेलुनवीन ऊर्जावाहनानां स्वामित्वं अग्निसङ्ख्या च आँकडानि दर्शयन्ति यत् नूतन ऊर्जावाहनानां अग्निप्रकोपस्य दरः २०२१ तमे वर्षे प्रति १०,००० प्रति १०,००० १.८५ तः २०२३ तमे वर्षे ०.९६ प्रति १०,००० यावत् न्यूनीकृतः अस्ति तस्मिन् एव काले इन्धनवाहनानां अग्निप्रकोपः प्रति १०,००० प्रायः १.५ भवति । समग्रतया नूतनशक्तिवाहनानां वर्तमानस्य अग्निस्य दरः इन्धनवाहनानां अपेक्षया अपि न्यूनः अस्ति ।

सीसीटीवी इत्यनेन हेनान् जेजिन् लॉ फर्म इत्यस्य निदेशकस्य फू जियान इत्यस्य उद्धृत्य उक्तं यत् सम्प्रति भूमिगतगैरेजेषु नूतनानां ऊर्जावाहनानां प्रवेशं निषिद्धं कर्तुं स्पष्टाः कानूनी प्रावधानाः नास्ति यतः होटेलेषु शॉपिङ्ग् मॉलेषु च कतिपयानि प्रबन्धनदायित्वं प्राधिकारिणः च सन्ति, सुरक्षाखतराणां विचारात् , प्रबन्धकाः नूतनानां ऊर्जावाहनानां भूमिगतगराजप्रवेशं निषिद्धुं शक्नुवन्ति।

"एषः विषयः विवादास्पदः अस्ति यतोहि भूमिगतगैरेजेषु नूतनानां ऊर्जावाहनानां प्रवेशं नकारयितुं नूतनानां ऊर्जावाहनानां स्वामिनः असुविधां जनयितुं शक्नुवन्ति तथा च उपभोक्तृणां विरुद्धं अन्यायपूर्णव्यवहारः वा भेदभावः वा भवति इति शङ्का भवति फू जियानः अवदत् यत् प्रासंगिकहोटेलैः अथवा शॉपिङ्ग् मॉलैः पार्किङ्गं पूरयितुं प्रयत्नः करणीयः "एकः आकारः सर्वेषां कृते उपयुक्तः" इति प्रकारेण नूतन ऊर्जावाहनानां पार्किङ्गं प्रतिबन्धयितुं स्थाने नूतन ऊर्जावाहनस्वामिनः आवश्यकताः।

आईटी हाउस् इत्यनेन अवलोकितं यत् सम्प्रति केवलं मम देशे अपेक्षया अधिकेषु नूतनानां ऊर्जावाहनानां विषये सुरक्षाविवादाः सन्ति। अस्मिन् वर्षे अगस्तमासे दक्षिणकोरियादेशस्य इन्चेओन्-नगरे एकस्य अपार्टमेण्टस्य भूमिगतपार्किङ्गस्थाने गम्भीरः विद्युत्वाहनस्य अग्निः अभवत् तथा चिकित्सालये स्थापिताः, तथा च ७०० तः अधिकाः जनाः घातिताः भवितुम् अर्हन्ति ।

दक्षिणकोरियादेशस्य सियोल्-देशेन घोषितं यत् सितम्बरमासस्य अन्ते यावत् आवासीयभवनानां अधः पार्किङ्गस्थानेषु विद्युत्वाहनानां पूर्णतया चार्जिंगं प्रतिषिद्धं भविष्यति, येन तेषां क्षमता ९०% यावत् सीमितं भविष्यति, येन अतिचार्जिंगस्य जोखिमः न भवति तदतिरिक्तं दक्षिणकोरियादेशस्य भूमि, आधारभूतसंरचना, परिवहनं, पर्यटनमन्त्रालयेन घोषितं यत् मूलतः आगामिवर्षस्य फरवरीमासे प्रभावी भवितुं निश्चिता विद्युत्वाहनस्य बैटरीप्रमाणीकरणप्रणाली अस्मिन् वर्षे अक्टोबर् मासे उन्नता भविष्यति, तस्य परीक्षणकार्यन्वयनं आरभ्यते। कारकम्पनयः बैटरीविषये प्रमुखसूचनाः प्रकटयितुं प्रवृत्ताः भविष्यन्ति, यत्र ब्राण्ड्, प्रमुखघटकाः च सन्ति ।