समाचारं

किं सर्वे "नियन्त्रणात् बहिः" पुरस्काराः पुनः प्राप्तुं शक्यन्ते ?

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रकरणस्य संक्षिप्तपरिचयः
वेई (पुरुषः) वाङ्ग (महिला) च विवाहिताः सन्ति, तेषां द्वौ पुत्रौ वेइ इत्यस्य प्रवासीकार्यं पारिवारिकं आयस्य मुख्यं स्रोतः अस्ति । २०२२ तमस्य वर्षस्य सितम्बरमासे वाङ्गः डौयिन्-मञ्चस्य माध्यमेन चेन्-इत्यस्य पुरुषस्य ऑनलाइन-एंकर-इत्यस्य साक्षात्कारं कृतवान्, ततः परं द्वयोः पक्षयोः अफलाइन-रूपेण अनुचितः सम्बन्धः विकसितः
चेन् इत्यनेन सह अनुचितसम्बन्धं निर्वाहयितुम् वाङ्गः चेन् इत्यस्य प्रसन्नतायै लाइव् प्रसारणकक्षे बृहत्पुरस्कारस्य उपयोगं कृतवान् । वाङ्गस्य पतिः वेइ इत्यनेन द्वयोः मध्ये वित्तीयव्यवहारः अस्ति इति ज्ञात्वा चेन् इत्यनेन वाङ्गस्य पुरस्कारधनं लाइव् प्रसारणकक्षे प्रत्यागन्तुं पृष्टम्, ततः वेइ इत्यनेन द्वयोः न्यायालये आनेतुं शिकायतां कृतम्
न्यायालयस्य सुनवायी
वाङ्गस्य लाइव् प्रसारणद्वारा चेन् इत्यस्मै टिप् करणं दानस्य कार्यम् अस्ति, तयोः मध्ये सम्बन्धः दानस्य अनुबन्धः इति गणनीयः । अस्मिन् सन्दर्भे वाङ्गस्य उपहारस्य उद्देश्यं चेन् इत्यनेन सह अनुचितं विवाहातिरिक्तसम्बन्धं निर्वाहयितुम् आसीत् बृहत् पुरस्कारेण दम्पत्योः साधारणसम्पत्त्याः उपयोगः कृतः अयं व्यवहारः सिविल-कायदे "सद्-रीतिरिवाजानां" सिद्धान्तस्य उल्लङ्घनं कृतवान् अतः न्यायालयेन निर्धारितं यत् वाङ्गस्य चेन् इत्यस्मै दानं अमान्यम् अस्ति, वेइ च चेन् इत्यस्मात् आंशिकं पुनरागमनं याचयितुम् अर्हति यत् दानं दत्तं सम्पत्तिः दम्पत्योः संयुक्तसम्पत्तिः इति आधारेण अतः चेन् वेइ इत्यस्मै ३,००,००० युआन्-रूप्यकाणि प्रत्यागन्तुं दण्डितः ।
न्यायाधीशस्य कथनम्
01
किं ऑनलाइन पुरस्कारः उपहारः इति मन्यते ? किं पुनः प्राप्तुं शक्यते ?
ऑनलाइन लाइव स्ट्रीमिंग पुरस्कारस्य कानूनी सम्बन्धः तुल्यकालिकरूपेण जटिलः अस्ति, यस्मिन् मञ्चस्य, उपयोक्तृणां, एंकरस्य च कानूनी सम्बन्धः अन्तर्भवति । अस्मिन् सन्दर्भे एंकर चेन् डौयिन् मञ्चे लाइव् प्रसारणद्वारा आयं अर्जितवान् पक्षद्वयं लाइव् प्रसारणस्य आयं ५०-५० अनुपातेन साझां कर्तुं सहमतः अभवत् चेन् तथा डौयिन् मञ्चस्य सम्बन्धः सहकारी सम्बन्धः आसीत् वाङ्गः मञ्चस्य आवश्यकतानुसारं खातं पञ्जीकृतवान् यत् सः डौयिन् लाइव् प्रसारणमञ्चे प्रवेशं कृतवान् तथा च लाइव् प्रदर्शनं द्रष्टुं शक्नोति स्म प्रसंविदा। चेन् इत्यस्य लंगरं कर्तुं वाङ्गस्य पुरस्कारः प्रदर्शनं पश्यन् वाङ्गस्य स्वतन्त्रः विकल्पः अस्ति, तथा च पुरस्कारस्य राशिः चेन् इत्यनेन प्रदत्तस्य प्रदर्शनस्य गुणवत्तायाः बराबरः नास्ति obligation of the gift contract. परन्तु एकदा दानं कृतं चेत् तस्य इच्छानुसारं निरस्तं कर्तुं न शक्यते ।
02
एकस्य पतिपत्न्याः निष्ठा-उल्लङ्घनस्य के उपायाः सन्ति ?
चेन् इत्यनेन सह स्वस्य अनुचितसम्बन्धं स्थापयितुं वाङ्गः लाइव् प्रसारणस्य समये बृहत् पुरस्कारं दत्तवान्, तेषां व्यवहारः सार्वजनिकव्यवस्थायाः सद्वृत्तिविरुद्धः च आसीत् तथा च जनसंहितानुसारं विवाहस्य पारिवारिकव्यवस्थायाः च क्षतिं कृतवान् चीनगणराज्यम् अनुच्छेदः ८ "नागरिकप्रजाः नागरिकक्रियाकलापानाम् उल्लङ्घनं न करिष्यन्ति अस्मिन् विषये, दानं च दत्तं सम्पत्तिः पतिपत्न्याः साधारणसम्पत्त्याः भवितुम् आवश्यकम् इति चेन् तत् प्रत्यागच्छत्।
03
किं फलं प्रत्यागन्तुं भवेत् ?
यतो हि चेन् मञ्चस्य च मध्ये सहमतः सहकार्यप्रतिरूपः ५०/५० अस्ति, सहयोगसम्झौतेः अनुसारं मञ्चः सहकार्यशुल्कस्य आधांशं निष्कासयिष्यति अतः वेई इत्यनेन यत् सम्पत्तिस्य राशिः प्रत्यागन्तुं अनुरोधः कृतः तत् ३००,००० युआन् यावत् सीमितम् अस्ति यत् चेन् अन्ततः प्राप्तम्।वेई मञ्चात् प्राप्तस्य आयस्य प्रत्यागमनस्य अनुरोधं कर्तुं न शक्नोति।
न्यायाधीशः स्मारयति
लाइव प्रसारणकलाकाराः लाइव प्रसारणं कुर्वन्तः प्रासंगिककायदानानां नियमानाञ्च पालनम् अवश्यं कुर्वन्ति, सभ्यनीतिशास्त्रस्य तलरेखायाः सख्यं पालनम् कुर्वन्ति, उचितं कानूनी च आयं कुर्वन्तु, अन्तर्जालस्य उपयोक्तृभ्यः अपि स्पष्टं स्थानं स्थापयितव्यम् mind when watching live broadcasts, not be impulsive or lose control, and be must be subject to moral restraints and कानूनी नियमानाम् अधीनाः भवन्तु तथा च स्वस्य कार्येण अन्येषां वैध अधिकारानां हितानाञ्च हानिः परिहरन्तु।
प्रतिवेदन/प्रतिक्रिया