समाचारं

समृद्धं "पर्यावरणभित्तिं" चित्रयितुं मिलित्वा कार्यं कृत्वा सिचुआन्-नगरे हरितवर्णीयं भंवरं निर्मीयते

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

jingchu net (hubei daily net) news (रिपोर्टर ली यान, संवाददाता जियांग टिंगटिंग)समुदायस्य "सूक्ष्म-नवीनीकरण" परियोजनां कार्यान्वितुं हरितपर्यावरणसंरक्षणस्य अवधारणां प्रवर्धयितुं च, अद्यैव सिकिंग्ली समुदायस्य जियाजिंग गार्डन ट्रेड यूनियन समूहः, जियुचियाओ स्ट्रीट्, वुचाङ्ग, ऊर्जावानयुवास्वयंसेविकानां समूहेन सह हस्तं मिलित्वा कार्यं कर्तुं शक्नोति the "painting homes and painting jiajing" पर्यावरणसंरक्षण परियोजना समुदाये रचनात्मकक्रियाकलापाः।
आयोजनस्य छायाचित्रम्। फोटो संवाददाता के सौजन्य से
"लेखनात् पूर्वं सर्वेषां स्पष्टतया अवश्यं द्रष्टव्यम्। चित्रकलायां मेटयितुं कठिनं भविष्यति। आशासे बालकाः स्वकीयं श्रमविभागं करिष्यन्ति प्रक्रियां कृत्वा प्रत्येकं पदे पदे पदे रङ्गस्य, ब्रशस्य च उपयोगः कथं करणीयः इति शिक्षयति स्म। पश्चात् स्वयम्सेवकशिक्षकाणां मार्गदर्शनेन सर्वे मिलित्वा कार्यं कृतवन्तः, भित्तिषु नीलगगनं हरितवनस्पतयः च दृश्यन्ते स्म चित्रे स्थितः लघुः पुरुषः प्रकृतेः हृदयवत् आलिंगितवान्, जीवनस्य प्रति सकारात्मकं दृष्टिकोणं प्रसारयति स्म, यथा ए जीवनशक्तिपूर्णं चित्रम् आशा च। नवीनभित्तिः हरितपर्यावरणसंरक्षणस्य सौन्दर्यं आनन्दं च प्रकाशयति, जनाः प्रकृतेः आलिंगने इव अनुभूयन्ते, प्रत्येकं निवासीं जीवनं प्रेम्णा पर्यावरणं पोषयितुं च प्रेरयन्ति।
अल्पाः स्वयंसेवकाः भित्तिस्थाने स्वस्य सृजनशीलतां प्रकटयन्ति। फोटो संवाददाता के सौजन्य से
तदतिरिक्तं अपशिष्टपुनःप्रयोगस्य स्थायिविकासस्य अवधारणां प्रवर्धयितुं युवानः स्वयंसेवकाः समुदायनिवासिनः स्वेच्छया दानं कृतवन्तः अपशिष्टटायरं उद्धृत्य भित्तिचित्रं रचनात्मकं डिजाइनं च उपयुज्य रङ्गिणः प्रतिमानाः चित्रितवन्तः, एतान् अपशिष्टटायरान् रोचकपुष्पघटेषु परिणमयन्ति स्म ज्ञातव्यं यत् स्वयंसेवीशिक्षकैः किशोरवर्गस्य समुदायनिवासिनां च कृते कचरावर्गीकरणस्य प्रासंगिकज्ञानमपि व्याख्यातं, प्रकरणानाम्, दृष्टान्तानां, अन्तरक्रियाशीलप्रश्नोत्तराणां च उपयोगेन सर्वेभ्यः पर्यावरणसंरक्षणार्थं कचरावर्गीकरणस्य महत्त्वस्य विषये गहनतया अवगतं कृतम्। युवानः प्रकटितवन्तः यत् ते ज्ञातं ज्ञानं स्वस्य दैनन्दिनजीवने प्रयोक्ष्यन्ति, स्वपरिवारेण सह पर्यावरणसंरक्षणे योगदानं करिष्यन्ति, मिलित्वा सुन्दरं हरितं गृहं निर्मास्यन्ति इति।
किशोरवयस्काः कचरावर्गीकरणस्य ज्ञानं शिक्षन्ति। फोटो संवाददाता के सौजन्य से
युवा स्वयंसेवकाः भित्तिचित्रस्य पुरतः समूहचित्रं गृहीतवन्तः। फोटो संवाददाता के सौजन्य से
अस्य आयोजनस्य उद्देश्यं एकत्र हरितसमुदायस्य निर्माणं भवति, यत् न केवलं युवानां सृजनात्मकप्रतिभानां प्रदर्शनं अन्वेषणं च करोति, अपितु पर्यावरणसंरक्षणस्य अवधारणाम् अपि प्रसारयति, येन निवासिनः सौन्दर्यस्य आनन्दं लभन्ते, पर्यावरणसंरक्षणस्य महत्त्वं च अवगच्छन्ति। समुदायस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् उत्तमवातावरणस्य निर्माणस्य मार्गे प्रेक्षकाः न सन्ति, केवलं प्रतिभागिनः एव सन्ति भविष्ये समुदायः सहसृष्टेः अवधारणायाः पालनम् एव करिष्यति, येन निवासिनः अनुभूयन्ते सहभागितायाः माध्यमेन सुखं, समर्पणस्य माध्यमेन वृद्धिं प्राप्नुवन्तु, स्वगृहाणि च इदं अधिकं सुन्दरं जीवितुं योग्यं च भविष्यति, येन हरितपर्यावरणसंरक्षणं शान्तिपूर्णं जीवनं कार्यं च परस्परं पूरकं भवति।
प्रतिवेदन/प्रतिक्रिया