समाचारं

विद्यालयं प्रति गमनस्य ऋतुः : विद्यालयस्य मार्गेषु क्रमं निर्वाहयन्तु तथा च यात्रिकाणां क्रमेण सवारीं कर्तुं मार्गदर्शनं कुर्वन्तु

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विद्यालयं प्रति गमनस्य ऋतुस्य आगमनेन विद्यालयस्य परितः बसरेखासु छात्रप्रवाहस्य शिखरं जातम् । छात्राणां अभिभावकानां च सुरक्षितयात्रा सुनिश्चित्य बसस्थानकेषु उत्तमसवारीव्यवस्थां निर्वाहयितुम् चोङ्गकिंगपरिवहननिवेशस्य सार्वजनिकपरिवहनसमूहस्य च लिआङ्गजियाङ्गबसशाखासंख्या ७ इत्यस्य पार्टीशाखा सक्रियरूपेण प्रतिक्रियां दत्त्वा दलस्य सदस्यैः स्वयंसेवकैः च निर्मितस्य दलस्य आयोजनं कृतवती to go to the school मार्गखण्डे स्टेशनेषु रेलयानेषु च व्यवस्थां स्थापयितुं यात्रिकाणां क्रमेण सवारीं कर्तुं मार्गदर्शनार्थं च स्वयंसेवीसेवाक्रियाकलापानाम् एकां श्रृङ्खला कृता
सप्तमशाखायाः दलशाखा छात्राणां यात्रायाः विशिष्टानि आवश्यकतानि, शिखरसमयानि च अवगन्तुं पूर्वमेव विद्यालयेन सह संवादं कृत्वा समन्वयं कृतवती, विस्तृतां स्वयंसेवीसेवायोजनां च निर्मितवती दलस्य सदस्यस्वयंसेवकाः व्यावसायिकप्रशिक्षणं प्राप्तवन्तः, यत्र सुरक्षाज्ञानं, प्रथमचिकित्साकौशलं, आपत्कालीनप्रतिक्रियाप्रक्रिया च सन्ति, येन ते सेवाप्रक्रियायाः कालखण्डे विविधानां आपत्कालानाम् प्रभावीरूपेण प्रतिक्रियां दातुं शक्नुवन्ति इति सुनिश्चितं भवति स्म
छात्राणां विद्यालयं गन्तुं चरमकालस्य समये दलस्य सदस्यस्वयंसेवकाः एकरूपाणि स्वयंसेवीवर्दीनि स्पष्टचिह्नानि च धारयन्ति, ते बसस्थानकेषु मुख्यमार्गखण्डेषु च उत्साहेन स्थित्वा छात्राणां अभिभावकानां च बसमार्गदर्शनं कुर्वन्ति, विरामस्थानेषु व्यवस्थां निर्वाहयन्ति, तत् च सुनिश्चितं कुर्वन्ति यात्रिकाः क्रमेण बसयाने आरुह्य अवतरितुं शक्नुवन्ति। ते धैर्यपूर्वकं यात्रिकाणां प्रश्नानाम् उत्तरं ददति, विशेषतः ये छात्राः प्रथमवारं बसयानं गृह्णन्ति, तेषां कृते विस्तृतमार्गपरिचयः सुरक्षितसवारीयुक्तयः च ददति, येन प्रत्येकः यात्री बससेवायाः उष्णतां विचारशीलतां च अनुभवितुं शक्नोति। स्वयंसेवकाः एतस्य अवसरस्य उपयोगं कृत्वा छात्राणां अभिभावकानां च कृते यातायातसुरक्षाज्ञानं लोकप्रियं कृतवन्तः, यत्र बसकार्डस्य सम्यक् उपयोगः, बसमार्गचिह्नानां परिचयः इत्यादयः सन्ति स्थले प्रदर्शनानां तथा अन्तरक्रियाशीलप्रश्नोत्तरस्य माध्यमेन छात्राणां यातायातसुरक्षाविषये जागरूकता वर्धिता, उत्तमसवारीव्यवहारस्य संवर्धनं कृतम्, सुरक्षितस्य सामञ्जस्यपूर्णस्य च यात्रावातावरणस्य निर्माणस्य आधारः स्थापितः।
आपत्कालस्य सम्मुखे स्वयंसेवकाः उच्चस्तरीयव्यावसायिकतायाः उत्तरदायित्वस्य च प्रदर्शनं कृतवन्तः । आकस्मिकरोगः, नष्टवस्तूनि वा आपत्कालीननिष्कासनं वा भवतु, ते शीघ्रं प्रतिक्रियां दातुं शक्नुवन्ति, यात्रिकाणां सुरक्षां सुनिश्चित्य प्रभावी उपायान् कर्तुं शक्नुवन्ति तेषां उपस्थितिः न केवलं छात्राणां अभिभावकानां च सुरक्षारक्षणं प्रदाति, अपितु बससञ्चालनस्य क्रमं निर्वाहयितुम् अपि महत्त्वपूर्णं बलं भवति । विद्यालयस्य ऋतुकाले दलस्य सदस्यानां स्वयंसेवीक्रियाकलापैः न केवलं विद्यालयखण्डेषु यातायातस्य दबावः प्रभावीरूपेण न्यूनीकृतः, छात्राणां अभिभावकानां च सुरक्षितयात्रा सुनिश्चिता, अपितु बस-उद्योगे दलस्य सदस्यानां अग्रणी-अनुकरणीय-भूमिका अपि प्रदर्शिता, सकारात्मक-ऊर्जा च प्रसारिता | बससेवानां। सप्तमशाखायाः दलशाखा एतादृशानां क्रियाकलापानाम् आयोजनं, निर्वहणं च निरन्तरं करिष्यति, विद्यालयैः समुदायैः सह सहकार्यं गहनं करिष्यति, सुरक्षितं, सुविधाजनकं, सभ्यं च यात्रावातावरणं निर्मातुं मिलित्वा कार्यं करिष्यति।
सम्पादकः rwzh4
प्रतिवेदन/प्रतिक्रिया