समाचारं

ग्रामीणशिक्षकस्य दैनिकःchen xiuyin: ग्रामीणबालानां कृते अग्रे गन्तुं मार्गं प्रकाशयितुं पठनदीपं प्रज्वलयन्तु

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

02:15
【रूप】
चेन् ज़्युयिन् नामिका महिला, १९८३ तमे वर्षे जन्म प्राप्य क्षियाङ्गक्सियाङ्ग-नगरस्य युएशान्-मध्यविद्यालये अध्यापिका अस्ति । सा २० वर्षाणाम् अधिकं कालात् ग्राम्यक्षेत्रे स्थिता अस्ति, पठनमार्गदर्शनाय, प्रचारार्थं च प्रतिबद्धा अस्ति, अस्मिन् वर्षे सा हुनानप्रान्ते विशेषशिक्षिका इति नामाङ्किता।
【वृत्त】
१० सितम्बर, सूर्यास्त।
उष्ण-उज्ज्वल-अपराह्णे कक्षायाः खिडकयोः माध्यमेन कौतुक-अपेक्षा-पूर्णेषु लघु-मुखेषु सूर्यप्रकाशः प्रकाशते ।
अहं मन्दं कक्षायाः द्वारं उद्घाटितवान्। सहसा एकः कुरकुरा स्वरः कक्षायाः शान्तिं भग्नवान् - "शिक्षकः चेन्, शिक्षकदिवसस्य शुभकामना!"
शब्दः शरदस्य आरम्भे पक्षिणां कूजः इव आसीत्, कुरकुरा मधुरः च, तत्क्षणमेव कक्षायाः प्रत्येकं कोणे प्रसृतः आसीत् । तदनन्तरं तत्क्षणमेव बालकानां मध्ये शान्ततया किमपि मौनबोधं गतमिव सर्वे पुस्तकानि हस्तेषु निक्षिप्य आसनात् उत्तिष्ठन्ति स्म
अस्मिन् क्षणे सर्वः श्रान्तः परिश्रमः च अन्तर्धानं जातः ।
विद्यालये आयोजिते कक्षादिवसस्य उत्सवे परस्परं मिलित्वा अहं त्वरितरूपेण कक्षां प्रति अगच्छम्। एषः "चित्रपुस्तकपठनसूक्ष्मवर्गः" समयः यः मया बालकैः सह सहमतः। अद्य ८८तमः अंकः अस्ति।
नूतनः सत्रः अधुना एव आरब्धः, पुनः तापमानं अधिकम् अस्ति, बालकाः च अद्यापि शिक्षण-अनुकूलन-काले सन्ति, अतः अहं "the iron pestle grinds the needle" इति चित्रपुस्तककथां चिनोमि
मञ्चपर्दे वाद्यमानेन भिडियोना बालकाः तत्क्षणमेव आकृष्टाः अभवन् । यथासमये अहं विरामस्य बटनं निपीड्य पृष्टवान् यत् - "छात्राः, किं भवन्तः मन्यन्ते यत् वृद्धा महिला सफला भवितुम् अर्हति? किं एषा गुरुः लोहमूसलः वास्तवमेव कृशसूची भवितुम् अर्हति?"
अहम् अपि आत्मानं पृच्छामि, किं कुशलम् ? किं मम जीवनपर्यन्तं ग्राम्यक्षेत्रे मूलभूतं स्थातुं वृद्धायाः साहसं विश्वासः च भवितुम् अर्हति ? किं त्वं बालकान् उज्ज्वलं प्रकाशयितुं नेतुं शक्नोषि ?
अहं मन्ये, अहं कर्तुं शक्नोमि।
अद्य मम २३तमः शिक्षकदिवसः अस्ति। साधारणग्रामीणशिक्षकात् प्रान्तीयविशेषस्तरीयशिक्षकपर्यन्तं अहं कदापि युएशान्-नगरं न त्यक्तवान्, यत्र अहं जातः, पालनपोषणं च कृतवान् ।
इदानीं यत्र अहं पाठयामि तत् प्राथमिकविद्यालयं मम कनिष्ठ उच्चविद्यालयस्य अल्मा मेटरतः परिवर्तितम्। केवलं ३ किलोमीटर् दूरे मम पिता जीवनपर्यन्तं पाठितवान् अहं च ८ वर्षाणि यावत् शिक्षकः अस्मि - लिशान प्राथमिकविद्यालयः।
दूरस्थं क्षियाओशान्चोङ्ग्-नगरं क्षियाङ्गक्सियाङ्ग-नगरीयक्षेत्रात् ३० किलोमीटर्-अधिकं दूरम् अस्ति । बाल्ये मम कृते पर्वतस्य बहिः गन्तुं दुर्लभः आसीत् ।
मन्दप्रकाशस्य अधः मम पिता एव मां पुरातनपुस्तकानां माध्यमेन नीतवान् । इतः परं मम लघुः आत्मनः सहस्राणि पर्वताः नद्यः च लङ्घयितुं शक्नोति, "एण्डर्सनस्य परिकथासु" लघुमत्स्यायाः अनुसरणं कर्तुं शक्नोति, "पश्चिमयात्रा" इत्यस्य काल्पनिकयात्रायां च प्रेम्णः त्यागस्य च गभीरताम् अनुभवितुं शक्नोति, अहं गच्छामि चतुर्भिः स्वामिभिः शिक्षुभिः सह कष्टानि, दृढतां साहसं च शिक्षन्तु।
अहं पिता इव भवितुम् इच्छामि, मम बालकान् पर्वतसमुद्रं पारं नयति।
२०१६ तमस्य वर्षस्य सितम्बरमासे लिशान् प्राथमिकविद्यालये पठनकक्षः आसीत्, अतः अहं पाठ्यक्रमे पठनवर्गं "गोपितवान्", नववर्षदिने पठनसभां कर्तुं च निश्चयं कृतवान् यस्मिन् मातापितरः, शिक्षकाः, बालकाः च भागं गृह्णन्ति इति।
२०१७ तमे वर्षे नववर्षदिने यथा यथा सरलं मञ्चं स्वस्य व्ययेन क्षणिकं स्थापयति स्म तथा तथा पठनं यथानियोजितं भवति स्म, ततः जिओशान् चोङ्गः सजीवः अभवत्
मम परममित्रं चेन् ली, या गुआङ्गडोङ्ग-नगरे कार्यं करोति, सा अपि स्वपुत्र्या पठनसभायां "be your best self" इति पाठयितुं पुनः आमन्त्रिता आसीत् । मम परममित्रः पश्चात् मां अवदत् यत् "xiuyin, भवन्तः अपि जानन्ति यत् अहं बाल्यकालात् एव भीरुः अस्मि। अहं विद्यालये स्थित्वा कदापि क्रियाकलापयोः भागं न गृहीतवान्। अद्य मञ्चे गच्छन् अहं कम्पितः आसम्।
पठनस्य वायुः मौनद्रोणीं प्रविशति।
प्रत्येकं नववर्षदिवसस्य पठनसभा जिओशान् चोङ्गस्य "वसन्तमहोत्सवगाला" अभवत् । बालकाः अहं च ग्रामस्य शिरसि स्थितस्य विशालस्य वृक्षस्य अधः ग्रामस्य पुरातनस्य पूर्वजभवनस्य पुरतः पठित्वा गायितवन्तौ।
चित्रपुस्तकानि बालानाम् प्रियं पठनसामग्री, परन्तु ते किञ्चित् महत् मूल्यं भवन्ति । अहं काउण्टी-नगरस्य शिक्षकैः सह अन्तर्जाल-माध्यमेन चित्र-पुस्तक-वीडियो-सङ्ग्रहं कृत्वा तान् परिकथा, दन्तकथा, लोक-विज्ञानम्, वृद्धि-आदि-श्रृङ्खलासु वर्गीकृतवान् यदा चित्रपुस्तकपठनवर्गस्य विषयः आगच्छति तदा कक्षा लघुचलच्चित्रगृहे परिणमति, यत्र उच्चैः भवनानि, व्यस्तयानयानानि, विशालं ब्रह्माण्डं, अद्भुतं विज्ञानं, बालकानां अन्वेषणार्थं प्रतीक्षमाणाः असंख्यरहस्याः च सन्ति
अष्टवर्षं बालसमूहस्य आदतं परिवर्तयितुं तेषां दृढतया विश्वासं कर्तुं पर्याप्तं यत् यावत् तेषां हृदये स्वप्नाः सन्ति तावत् पर्वतस्य पादे मार्गः अस्ति।
छात्रः मिन्मिनः एकः विशिष्टः प्रतिनिधिः अस्ति। तस्याः द्विजभगिन्यः सन्ति, तस्याः माता च सौम्यः कठोरः परदेशीयः स्त्रियाः स्त्रियाः कृते प्रेम्णा उष्णनीडं निर्मितवती । परन्तु बाह्यलोकस्य दृष्टौ परिवारः सर्वदा अचेतनतया आत्मविश्वासस्य अभावं दर्शयति।
एषः आत्मविश्वासस्य अभावः पठनेन सह भग्नः अभवत् । यदा यदा सा विद्यालयात् गृहम् आगच्छति तदा तदा मिन्मिनः पुस्तकेषु विद्यमानाः आनन्दाः, दुःखाः, आनन्दाः च स्वमातुः सह साझां कर्तुं प्रतीक्षां कर्तुं न शक्नोति। सा प्रायः स्वमातरं स्वभगिनीनां कृते पुस्तकानि चिन्वतु इति याचते यदा रात्रौ पतति तदा सा कथाभगिनीरूपेण परिणमति, भगिनीनां कृते स्वप्नात्मकानि शयनावसरे कथाः बुनति च ।
२०२१ तमस्य वर्षस्य एप्रिलमासे क्षियाङ्गटान्-नगरे भव्यः राष्ट्रियपठनचित्रपुस्तकमहोत्सवः आयोजितः । मिन्मिनस्य द्विजभगिनी प्रथमवारं पर्वतात् बहिः गत्वा स्पर्धां कर्तुं साहसेन यात्रां प्रारभत ।
यदा भगिन्यः प्रमाणपत्राणि हस्ते गृहीत्वा गृहम् आगताः तदा तेषां वेणीषु वसन्तसूर्यप्रकाशः संयोगेन प्रकाशितः । मिन्मिनस्य माता अत्यन्तं प्रसन्ना द्वारे स्थिता आसीत् ।
पठनेन एतेषां ग्राम्यबालानां भाग्यं निश्चितरूपेण परिवर्तयिष्यति इति वक्तुं न साहसं करोमि, परन्तु पठनेन बालकानां हृदयं अवश्यमेव समृद्धं भविष्यति इति अहं अनुभवामि।
कदाचित्, बहुवर्षेभ्यः अनन्तरं बालकाः मम सहितं सर्वान् शिक्षकान् न स्मरिष्यन्ति। अहं केवलं आशासे यत् ते स्मर्तुं शक्नुवन्ति यत् एकदा तेषां कृते नगरस्य बालकानां इव बहुभिः पुस्तकैः सह सुन्दरं पठनकक्षं आसीत्, तेषां पठने निमग्नं च रङ्गिणं बाल्यकालः अपि आसीत्
अहं च पर्वतस्य दीपवत् उष्णः किन्तु न चकाचौंधं जनयन् ग्राम्यबालानां कृते अग्रे मार्गं प्रकाशयन् तेषां प्रत्येकं वृद्धिं परिवर्तनं च साक्षी भवितुम् इच्छामि। एतत् पूर्वमेव सुखेन परिपूर्णम् अस्ति!
(हुनान् दैनिकस्य सर्वमाध्यमसंवादकः वाङ्ग मिंगजुन् इत्यनेन संकलितः)
प्रतिवेदन/प्रतिक्रिया