समाचारं

कोटिप्रशंसकैः सह यूपी मास्टरः कथं भवेत्

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कोटि-कोटि-प्रशंसकैः सह यूपी-स्वामिः भवितुं कथं भवति ? यूपी होस्ट् भवितुं विश्वसनीयं कार्यं भवितुम् अर्हति वा?
पूर्वं सिना वेइबो इत्यनेन प्रकाशितस्य "समकालीनयुवकाः रोजगारस्य विषये किं चिन्तयन्ति" इति प्रश्नावलीयाः आँकडानि दर्शयन्ति यत् सर्वेक्षणं कृतेषु प्रायः १०,००० नवीनस्नातकेषु ६१.६% जनाः रोजगारं प्राप्तुं अन्तर्जालप्रसिद्धाः भवितुम्, लाइव् प्रसारणस्य आतिथ्यं कर्तुं च विचारयिष्यन्ति इति
"चीन ऑनलाइन प्रदर्शन (सजीवप्रसारण तथा लघुवीडियो) उद्योगविकासप्रतिवेदन (2022-2023)" दर्शयति यत् लाइव प्रसारण तथा लघुवीडियो उद्योगेन प्रत्यक्षतया परोक्षतया वा 10 कोटिभ्यः अधिकाः रोजगारस्य अवसराः चालिताः। २०२२ तमे वर्षे एंकर-खातानां संख्या १५ कोटिभ्यः अधिका अस्ति, लघु-वीडियो-सामग्री-निर्मातृ-खातानां संख्या च १ अर्ब-अधिका अभवत् । प्रतिवेदने ज्ञातं यत् वर्तमानसमये एंकरसमूहः क्रमेण अधिकं उच्चशिक्षितः, कनिष्ठः, व्यावसायिकः च अभवत्, लघुवीडियोनिर्मातारः च युवासमूहस्य मध्यमवयस्कानाम्, वृद्धानां च समूहस्य प्रति विकासं कुर्वन्ति।
अद्यैव चीन-युवा-दैनिक-चाइना-युवा-दिनाङ्कयोः संवाददातारः यूपी-स्वामिनः साक्षात्कारं कृतवन्तः येषां कोटि-कोटि-कोटि-प्रशंसकाः अपि सम्पूर्ण-अन्तर्जाल-स्थले बहु-मञ्चेषु सन्ति, ते स्व-कथानां परिवर्तनार्थं स्वस्य वास्तविक-रोजगार-पट्टिकानां उपयोगं कृतवन्तः, युवानां कृते रोजगार-अन्वेषणार्थं च सन्दर्भं प्रदातुं शक्नुवन्ति | तथा करियर विकल्पाः।
ठीकः भ्राता - कठिनतमसमये अहं विदेशे तंबूम् स्थापयित्वा तत्रैव सुप्तवान्।
ओके ब्रदरस्य अनेकसामाजिकमञ्चेषु खातानि सन्ति, तस्य "ओके ब्रदर ग्लोबल एक्सप्लोरेशन" इति भिडियोस्य प्लेबैक्-मात्रा कदाचित् एकस्मिन् अंकस्य २ कोटिवारं यावत् भवितुं शक्नोति । प्रेससमये केवलं बिलिबिली इत्यत्र १.१५९ मिलियनं प्रशंसकाः, डौयिन् इत्यत्र च ४२.६४ मिलियनं प्रशंसकाः सन्ति ।
यद्यपि ओके भ्राता सम्पूर्णं विश्वं गत्वा सर्वत्र नौकायानं गृह्णाति तथापि सः आङ्ग्लभाषायां कुशलः नास्ति यदा सः गोताखोरी कुर्वन् विविधानि समुद्रीभोजनानि सम्मुखीभवति तदा सः तान् जालपुटे स्थापयति तदा सर्वदा "ठीकम् ठीकम्, गृहाण" इति वक्तुं रोचते वहति स्वीकुरुत, यत् तस्य "ओके भ्राता" इति नामस्य उत्पत्तिः अभवत् ।
ओके भ्राता २०२० तमस्य वर्षस्य जुलैमासे यूपी-सङ्घस्य आयोजकः भवितुम् आरब्धवान् । यूपी इत्यस्य स्वामी भूत्वा "समुद्रं गृह्णातु" इति पटलं चयनं कर्तुं वास्तवमेव असहायः अस्ति। "२०१९ तः पूर्वं कारव्यापारे मम धनं नष्टम् अभवत्, अतः अहं बाल्यकालात् एव एकं सुहृदं अन्वेष्टुं कम्बोडियादेशं गतः। तत्र बहवः चीनदेशीयाः जनाः सन्ति। अहं द्रष्टुम् इच्छामि यत् तत्र किं कार्यं वा उद्यमशीलतायाः अवसराः सन्ति, ओके भ्राता गोताखोरीं रोचते,। तथा च सः कम्बोडियादेशे एकं स्थानं लक्ष्यं कृतवान् अस्मिन् गोताखोरी-स्थले विदेशिभिः, बहवः चीनीय-पर्यटकैः च उद्घाटिताः बहवः गोताखोरी-दुकानाः सन्ति, परन्तु चीनीयैः उद्घाटिताः गोताखोरी-दुकानानि नास्ति
२०१९ तमे वर्षे ओके भ्राता गोताखोरीप्रशिक्षकस्य प्रमाणपत्रं उत्तीर्णः भूत्वा कम्बोडियादेशे स्वस्य लघुदुकानं उद्घाटितवान् । परन्तु नूतनस्य कोरोना महामारीयाः आगमनेन तस्य राजस्वं मासे मासे अधिकं दुर्गतिम् अयच्छत्, प्रतिमासं किरायादानं कृत्वा तस्य धनं न अवशिष्टम् अस्ति। पश्चात् सः न किरायादातुं शक्नोति स्म, न च देशं प्रति प्रत्यागन्तुं शक्नोति स्म ।
"यदा अहं भिडियो पश्यन् आसम् तदा मम विचाराः अधिकांशस्य युवानां नेटिजनानाम् एव विचाराः आसन्। अहं दृष्टवान् यत् तेषां ब्लोगर्-जनानाम् कृते २० लक्षं वा ५० लक्षं वा अनुयायिनः भवितुं सुलभम् आसीत्। अहं चिन्तितवान्, यदि अहं समुद्रग्रहणस्य विषये विडियो निर्मातुं शक्नोमि तर्हि अहं कुशलः भविष्यामि भवन्तः विश्वस्य परिभ्रमणं कर्तुं शक्नुवन्ति" इति ओके पत्रकारैः सह उक्तवान्।
प्रारम्भिके गतिपदे सः प्रतिदिनं विडियो अपडेट् करोति स्म । समुद्रविमानं ग्रहीतुं प्रथमं गन्तव्यं तुर्किये-नगरम् अस्ति, यत्र विमानस्य टिकटं सस्तो भवति । अहं प्रातः ९ वादने समुद्रं गच्छामि, ३-६ घण्टापर्यन्तं विडियो शूटिंग् करोमि, पुनः आनयितैः समुद्रीभोजनैः सह पाकं कुर्वन् अपरं द्वौ घण्टां व्यतीतवान्, ३-४ घण्टापर्यन्तं च विडियो सम्पादयामि। प्रतिदिनं।
तुर्कीदेशे सः २४ दिवसेषु २४ विडियो अपडेट् कृतवान्; सस्तीतमं वाहनम् भाडेन स्वीकृत्य सस्तीतमे होटेले एव तिष्ठन्तु। अत्यन्तं कठिनसमये ओके भ्राता तस्य सखी च तंबू स्थापयित्वा तुर्की-साइप्रस्-देशयोः शिबिरं कृतवन्तः, एकदिनस्य निवासशुल्कं च केवलं ५०-८० युआन् आसीत्, मिस्र-देशयोः तंजानिया-देशे च सः सस्तीतमं पुरातनं कारं भाडेन ग्रहीतुं १०० युआन्-रूप्यकाणि व्ययितवान् , सर्वं भोजनं निवासस्थानं च याने श्रेष्ठम् आसीत्।
तथापि निम्नलिखितस्य बहु वृद्धिः न अभवत् । तस्य भिडियो गृहीतस्य अष्टमासानां अनन्तरं ओके भ्राता केवलं ५०,००० तः ६०,००० युआन् यावत् अवशिष्टं कृत्वा ओमानदेशम् आगतः ।
एकदा सः भिडियो सम्पादनार्थं प्रयुक्तः सङ्गणकः भग्नः अभवत्, तस्मात् नगरं प्रति गच्छन् मार्गे पुनः तस्य कारः दुर्घटितः अभवत् "सङ्गणकस्य मरम्मतार्थं एकतः द्वौ सहस्रं यावत् व्ययः भवति।" yuan to repair a car. i feel so bad." this issue , सः स्वस्य अनुभवं सम्पादयित्वा एकं विडियो कृतवान्। अप्रत्याशितरूपेण, बहवः प्रशंसकाः तस्मै विश्वस्य सर्वेभ्यः सङ्गणकान् प्रेषयितुम् इच्छन्ति स्म।
प्रशंसकानां उत्साहपूर्णः अन्तरक्रियाः तस्मै अद्यतनं निरन्तरं कर्तुं आत्मविश्वासं दत्तवान् । पश्चात् तथ्यैः सिद्धं जातं यत् तस्मिन् कालखण्डे जीवितस्य अनन्तरं तस्य प्रशंसकाः सहसा एकलक्षतः ५,००,००० वा ६,००,००० यावत् वर्धिताः ।
११ तमे मासे ओके ब्रदर इत्यनेन प्रथमवारं लघुवीडियो मञ्चात् आयस्य माध्यमेन "पुञ्जस्य गारण्टी" कृता । प्रत्येकस्य मञ्चस्य संयुक्ता आयः प्रतिमासं १०,००० युआन्-अधिकं प्राप्तुं शक्नोति । "यदि भवान् वास्तवमेव अस्मिन् पटलं प्रति स्विच् कर्तुम् इच्छति तर्हि अहं सुझावमिदं ददामि यत् भवतः अनुयायिनः एकवर्षं यावत् न वर्धयिष्यन्ति, बजटं च न करिष्यन्ति इति।
पत्रकारः यात्रा यूपी स्वामिनः कृते गतवान्, प्रत्येकं दर्शनीयस्थानं ज्ञानबिन्दुः अस्ति
युवासमूहानां विविधतापूर्णः रोजगारः वर्तमानयुवानां रोजगारस्य नूतनः प्रवृत्तिः अस्ति। चीनस्य साम्यवादीदलस्य २० तमे राष्ट्रियकाङ्ग्रेसस्य प्रतिवेदने उक्तं यत् समृद्धाः विविधाः च कार्यपदाः उच्चगुणवत्तायुक्तस्य पूर्णरोजगारस्य महत्त्वपूर्णः भागः अस्ति।
स्टेशन बी यूपी स्वामिनः, xiaohongshu ब्लोगर् च द्वौ अपि हालवर्षेषु उदयमानाः रोजगारस्य पटलौ स्तः। स्टेशन बी इत्यस्य २०२३ वित्तीयप्रतिवेदनस्य आँकडानि दर्शयन्ति यत् सम्पूर्णे २०२३ तमे वर्षे ३० लक्षाधिकाः यूपी-स्वामिनः मञ्चस्य माध्यमेन आयं अर्जितवन्तः, यत्र औसतमासिकं प्रस्तुतीकरणस्य मात्रा २३ मिलियनतः अधिका आसीत्
बी क्षियाओबिन् मूलतः एकस्य केन्द्रीय-पोर्टल्-जालस्थलस्य संवाददाता आसीत्, यः विज्ञान-लोकप्रियीकरणे विशेषज्ञः आसीत् । अद्य सः सुप्रसिद्धः यूपी-आयोजकः "huya youth plus" अस्ति यस्य सम्पूर्णे अन्तर्जालस्य बहुषु मञ्चेषु १० लक्षाधिकाः प्रशंसकाः सन्ति विज्ञापनदातारः विज्ञापनं अनुकूलितुं तस्य समीपं आगच्छन्ति, प्रमुखाः मञ्चाः अपि तस्मै यातायातपुरस्कारं दास्यन्ति अधुना सः तस्य सखी सह चीनदेशं परितः वाहनचालनं कृत्वा भिडियानां चलच्चित्रीकरणं कुर्वन् धनं अर्जयति।
बी क्षियाओबिन् पत्रकारैः उक्तवान् यत् तस्य पूर्वकार्यस्य बहु पुनरावर्तनीयसामग्री, अल्पं रचनात्मकसामग्री च बीजिंगनगरे वर्षत्रयं यावत् स्थित्वा कार्ये विविधाः नियमाः, तस्य "जीवनसूचीं" विस्मरितवन्तः।
एकवर्षस्य अन्ते सः यस्मिन् जालपुटे कार्यं कृतवान् तस्मिन् जालपुटे कर्मचारिणः "इच्छासूचीं" पूरयितुं पृष्टवान्, ततः सः "अहं यात्रावृत्तचित्रं कर्तुम् इच्छामि" इति लिखितवान् । अन्ते एकलक्षयुआन्-रूप्यकाणां लघुनिक्षेपेण सः चीनदेशस्य परितः यात्रां आरब्धवान् ।
सिचुआन्-नगरस्य एकस्य जलाशयस्य भ्रमणं कुर्वन् सः तस्मिन् समये सिचुआन्-नगरस्य केषुचित् क्षेत्रेषु विद्युत्-अभावस्य स्रोतः अन्वेषितवान्, सिन्जियाङ्ग-नगरस्य मानवनिर्मित-आकर्षण-स्थाने "गाओलाओझुआङ्ग्"-इत्यत्र सः गाओलाओझुआङ्ग-नगरस्य "प्राचीन-समाधिस्थलस्य" विषये मजाकं कृतवान्, ए-नेटिजन-इत्येतत् पृष्टवान् च; अस्य अलोकप्रियस्य आकर्षणस्य पृष्ठतः आश्चर्यस्य परिचयं कृतवान्, सिन्जियाङ्ग-नगरस्य करमाय-नगरे सः पङ्कज्वालामुखीनां उत्पत्तितः अस्य तैलनगरस्य ऐतिहासिकपरिवर्तनस्य विषये वक्तुं समर्थः अभवत्
"huya youth plus" इत्यस्य प्रत्येकं विडियो न्यूनातिन्यूनम् एकः "लोकप्रियविज्ञानज्ञानबिन्दुः" अस्ति । "बैरेज" इत्यस्मिन् नेटिजन्स् मध्ये बी क्षियाओबिन् इत्यस्य टिप्पणी सर्वाधिकं टिप्पणीकृता "हॉट् मीम" अस्ति । यात्रा यूपी-स्वामित्वस्य अतिरिक्तं सः बहुभिः ज्ञानसाझेदारी-यूपी-स्वामित्वेन अपि गण्यते ।
“अहं एकस्मिन् समये क्रीडितुं शूटिंग् च कर्तुम् इच्छामि, परन्तु वस्तुतः अतीव भ्रान्तिकं, सज्जता च कठिनं च, अहं च सर्वदा प्रेक्षकाणां कृते किञ्चित् सूचनां विडियोद्वारा प्रसारयितुम् इच्छामि, यत् क्लिक्-थ्रू-दरं मजां च प्रभावितं कर्तुं शक्नोति।”. said that the biggest difficulty for travel up owners is actually it is "समये अद्यतनं भवति एकतः सावधानीपूर्वकं प्रतिलेखनं समयं लभते अपरतः यात्रायाः समये सर्वदा विशेषाः परिस्थितयः भवन्ति दृश्यम्", "आकर्षणस्थानेषु प्रवेशं कर्तुं न शक्नोति" तथा च "टिकटं प्राप्तुं न शक्नोति" इति ।
"एकदा अहं कानास् गतः, मया पूर्वमेव शूटिंग् कर्तुं बहु योजना कृता आसीत्, परन्तु आगत्य अहं ज्ञातवान् यत् गतत्रिदिनेषु टिकटं न प्राप्यते। मया योजनायां अस्थायी समायोजनं कर्तव्यम् आसीत् जिओबिन् अनेकानि अप्रत्याशितपरिस्थितयः सम्मुखीकृतवान्, यथा एकदा सः सप्तदिनानि यावत् ज्वरं धारयति स्म, अद्यतनस्य निलम्बनस्य, व्यापारस्य च डिफॉल्टस्य च दुविधायाः सामनां कृतवान्
भवतः यावन्तः प्रशंसकाः सन्ति तावन्तः विषयाः विचारणीयाः सन्ति।
विगतदिनद्वये अनिवासी मेडागास्करद्वीपे ब्रदर ओके इत्यस्य भिडियो पुनः अपेक्षितरूपेण लोकप्रियः अभवत्। तस्य भिडियाः सर्वदा "बैरेज सेना" इत्यनेन आशीर्वादिताः भविष्यन्ति। प्रशंसकैः सह अन्तरक्रिया तस्य कृते प्रोत्साहनं दबावं च भवति "प्रशंसकानां कृते बृहत् उत्पादाः रोचन्ते। अधुना अहं तान् दृष्ट्वा लघु मकरेण घोंघां अपि न स्पृशामि। प्रशंसकाः मां रात्रौ समुद्रं प्रति निर्गच्छन्तं द्रष्टुं रोचन्ते, अतः अहं बहिः गमिष्यामि।" रात्रौ अधिकवारं” इति ।
वस्तुतः रात्रौ समुद्रं गन्तुं अत्यन्तं जोखिमपूर्णं भवति । प्रत्येकं सः बहिः गच्छति तदा ठीक भ्राता जालपुटस्य द्वौ सेट् द्वौ च प्रकाशौ आनयिष्यति, एकः व्यक्तिः मार्गं मार्गदर्शनार्थं प्रकाशं धारयितुं तीरे अवशिष्टः भविष्यति। एकदा यदा सः समुद्रं गतः तदा सः १ किलोमीटर् दूरतः पुनः तरितुं एकघण्टां यावत् समयः अभवत्, सः सस्तेन अनिवासितद्वीपं प्रति लघुनौकाम् अयच्छत् ४० निमेषाधिकं यावत् "प्रायः... अहं चिन्तितवान् यत् अहं कदापि न आगमिष्यामि।"
अनेकाः जनाः सरलपाकविधिभिः सह गृहीतं समुद्रीभोजनं प्रत्यक्षतया समुद्रीभोजनभोजने पाकं कुर्वन् भ्राता ओके द्रष्टुं रोचन्ते, परन्तु प्रतिदिनं समुद्रीभोजनं खादनं वस्तुतः अतीव दुःखदं भवति तस्य आहारतन्तुः, विटामिन-सी इत्यादयः पोषकाः प्राकृतिकभोजनद्वारा प्राप्तुं न शक्यन्ते, तस्य पोषणार्थं सः विविधस्वास्थ्यपदार्थानाम् उपरि अवलम्बते
प्रत्येकं व्यापारादेशं प्राप्नोति तदा ओके भ्राता "सुखितः चिन्तितः च" भवति । यदा धनं कर्तव्यं भवति तदा तस्य सदैव चिन्ता भवति यत् विज्ञापनं कथं निर्विघ्नतया प्रविष्टव्यम्, विज्ञापनं प्रविष्टस्य अनन्तरं क्लिक्-थ्रू-दरः दुर्बलः भवति चेत् किं कर्तव्यम्, विज्ञापन-प्रवेशेन प्रशंसकानां मध्ये आक्रोशः भविष्यति वा इत्यादि।
"व्याघ्रदन्तयुवा" बी क्षियाओबिन् इत्यस्य अपि एषा चिन्ता अस्ति । सः प्रतिवारं व्यापारिक-आदेशान् स्वीकुर्वन् चयनात्मकः भवति, ये व्यापारिणः सफलतया प्रविष्टुं शक्नुवन्ति, तेभ्यः तत् कर्तुं बाध्यं न कुर्वन्ति "अहं केवलं प्रशंसकानां समर्थने अवलम्ब्य धनं प्राप्तुं शक्नोमि। यदि व्यावसायिक-आदेशेषु विज्ञापनं न भवति।" प्रमादः, तस्य चूर्णं नष्टं भविष्यति।”
सः अवदत् यत् "प्रेम" एकः उत्तमः यूपी-स्वामिनः भवितुं पूर्वापेक्षा अस्ति "अधुना स्व-माध्यमाः रक्त-सागरः इति वदन्ति, परन्तु अहं न मन्ये। कुञ्जी अस्ति यत् सः धैर्यं धारयितुं शक्नुयात्। केवलं प्रेम्णः।" तथा च तस्मिन् कुशलः भवतः कष्टानि अतितर्तुं साहाय्यं कर्तुं शक्नोति।" अस्मिन् स्तरे यदि भवन्तः परिणामार्थं चिन्तिताः सन्ति तर्हि एतत् न उचितं भवेत्” इति ।
यात्रा यूपी-आयोजकस्य "लेले जोश" इत्यस्य अपि कोटि-कोटि-प्रशंसकाः सन्ति ते दम्पतीः सन्ति ये २०१९ तमे वर्षे वैश्विक-यात्रा-वीडियो-निर्माणं आरब्धवन्तः ।तेषां २०२२ तमे वर्षे यातायात-आयः २०२३ तमे वर्षे च विज्ञापन-आयः आरभते ।
"३० निमेषात्मके भिडियायां भवन्तः कतिवारं भोजनं कुर्वन्ति, कति दृश्यस्थानानि गच्छन्ति, कति जनान् मिलन्ति इति नियन्त्रयितुं भवति। ३० निमेषेषु न्यूनातिन्यूनं २०-३० नेत्रयोः आकर्षकबिन्दवः भवितुमर्हन्ति video, अन्यथा प्रशंसकाः तत् द्रष्टुं न शक्ष्यन्ति यत् यूपी-आयोजकः चेन् किआओशी इदानीं एतावत् उलझितः अस्ति यत् विमाने आरुह्य अपि तस्य मनः "विमानं आरुह्य किं दोषः भवितुम् अर्हति" इति पूर्णं भवति। " " .
चेन् किआओशी इत्यनेन उक्तं यत् यूपी-स्वामित्वेन दीर्घः, लाभहीनः मञ्चः भविष्यति, अस्मिन् चरणे समर्थनार्थं प्रायः १०० विडियोनां आवश्यकता भवितुम् अर्हति तथा च २,००,०००-३००,००० युआन् इत्यस्य "शुद्धनिवेशः" भवितुम् अर्हति । सः अवदत् यत् प्रतिदिनं केवलं रात्रौ गम्भीरं भोजनं कर्तुं समयः भवति ।
भारते यात्रां कुर्वन् "लेले जोश" इत्यस्य विडियो अतीव लोकप्रियः अस्ति, परन्तु अस्याः भिडियो-मालायाः पृष्ठतः अस्ति यत् दम्पती दुष्टाहारं खादित्वा अनेकवारं जठरान्त्रशोथः, ज्वरः, अतिसारः च पीडितः आसीत् ." अहं सुखेन धनं अर्जयति, यात्रां कुर्वन् यूपी-स्वामिना अपि। अन्ये क्रीडन्ति अहं कार्यं करोमि।”
चीन युवा दैनिक·चीन युवा दैनिक संवाददाता वांग येजी स्रोतः चीन युवा दैनिक
स्रोतः चीनयुवा दैनिक
प्रतिवेदन/प्रतिक्रिया