समाचारं

गभीरता:सरकारीनिवेशनिधिभ्यः धनसङ्ग्रहः, धनव्ययः, निर्गमनं च कठिनम् अस्ति ।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

औद्योगिकपरिवर्तनस्य उन्नयनस्य च लाभं प्राप्तुं वित्तनिधिनाम् पूर्णतया उपयोगं कर्तुं चीनस्य सर्वकारीयनिवेशनिधिनां परिमाणं हालवर्षेषु वर्षे वर्षे वर्धितम् अस्ति, यत् ७ खरब युआन् अधिकं भवति अस्य कोषस्य उपयोगः मानकीकृते कुशलतया च कर्तुं शक्यते वा इति सामाजिकस्य ध्यानस्य केन्द्रं जातम् ।
अद्यतने, केचन प्रान्ताः क्रमशः 2023 स्थानीयबजटनिष्पादनस्य अन्येषां राजकोषीयराजस्वव्ययलेखापरीक्षाकार्यप्रतिवेदनानि (अतः परं "लेखापरीक्षाप्रतिवेदनम्" इति उच्यन्ते, आर्थिकसामाजिकउपक्रमेषु सरकारीनिवेशनिधिनां मार्गदर्शकभूमिकायाः ​​पुष्टिं कुर्वन्तः) प्रकाशितवन्तः अपि च दर्शितवान् यत् कोषेण सह केचन सर्वकारीयनिवेशसमस्याः सन्ति।
एतेषु समस्यासु अन्तर्भवति यत् केषाञ्चन सर्वकारीयनिवेशनिधिनां कृते सामाजिकपूञ्जीसंग्रहणं कठिनं भवति, तथा च केषाञ्चन धनसङ्ग्रहस्य दरः न्यूनः भवति तथा च केचन सर्वकारीयनिवेशनिधिः अवैधपरियोजनासु निवेशितः भवति तथा च तस्य स्थाने प्रमुखोद्योगानाम् अथवा उच्चप्रौद्योगिकीपरियोजनानां समर्थनं न करोति केचन अचलसम्पत् परियोजनासु निवेशिताः सन्ति, केचन च ऋणानां परिशोधनस्य अभ्यस्ताः सन्ति, केचन निधयः धीरेण निवेशं कुर्वन्ति, निष्क्रियनिधिः अपि भवति, अथवा अवैधरूपेण ऋणं गृह्णन्ति, येन गुप्तऋणानि निर्मान्ति, केचन सर्वकारीयनिवेशनिधिषु प्रबन्धनस्तरः न्यूनः भवति, अपूर्णाः प्रासंगिकाः च प्रणाल्याः सन्ति, येन कठिनं भवति परिपक्वपरियोजनाभ्यः निवेशनिधिं निष्कासयितुं।
गुआंगडोङ्ग सिक्योरिटीजस्य मुख्य अर्थशास्त्री लुओ झीहेङ्गः चीन बिजनेस न्यूज इत्यस्मै अवदत् यत् सर्वकारस्य निवेशनिधिनां मूलसमस्या अस्ति यत् सर्वकारस्य विपण्यस्य च सीमा अस्पष्टा अस्ति makes government investment funds वास्तविकसञ्चालनप्रक्रियायां धनसङ्ग्रहे कठिनता, अनेकाः नियामकबाधाः, अपर्याप्तविपणनीकरणं, व्यावसायिकप्रतिभानां अभावः, बोलीयोग्यवस्तूनाम् अभावः, निर्गमनमार्गाः च दुर्बलाः इत्यादयः बहवः समस्याः सन्ति उपर्युक्तसमस्यानां समाधानार्थं सर्वकारस्य मूलं भवति यत् सर्वकारस्य विपण्यस्य च सीमां स्पष्टीकर्तुं, मार्गदर्शनस्य, सेवासर्वकारस्य च भूमिकां प्रति प्रत्यागन्तुं, निधिसञ्चालनेषु विपण्यसमस्याः समाधानार्थं विपण्यं त्यक्त्वा च
धनसङ्ग्रहस्य कठिनतायाः समाधानं कथं करणीयम्
तथाकथितः सरकारीनिवेशकोषः बजटव्यवस्थाद्वारा सर्वकारैः सर्वकारैः सर्वकारीयनिवेशनिधिस्थापनं निर्दिशति, स्वतन्त्रनिवेशेन वा सामाजिकपुञ्जेन सह संयुक्तनिवेशेन सह, विभिन्नप्रकारस्य सामाजिकपूञ्ज्याः मार्गदर्शनार्थं इक्विटीनिवेशादिविपण्य-उन्मुखपद्धतीनां उपयोगेन आर्थिकसामाजिकविकासस्य प्रमुखक्षेत्रेषु दुर्बलकडिषु च निवेशं कर्तुं सम्बद्धानां उद्योगानां क्षेत्राणां च विकासाय समर्थनं कर्तुं।
राजकोषीयराजस्वव्यययोः क्रमेण वर्धमानस्य विरोधाभासस्य सन्दर्भे सर्वकारीयनिवेशकोषाः राजकोषीयनिधिनाम् उपयोगस्य पारम्परिकमार्गे सुधारं कुर्वन्ति अर्थात् स्थानीयउद्योगानाम् परिवर्तनस्य उन्नयनस्य च समर्थनार्थं सामाजिकपुञ्जं आकर्षयन्ति, भूमिकायाः ​​पूर्णं अभिनयं च ददति of fiscal funds in "making a big difference", अतः ते अतीव लोकप्रियाः सन्ति । सर्वकारीयनिवेशनिधिनां संख्या, परिमाणं च वर्षे वर्षे वर्धितम्, निवेशस्य स्थिरीकरणाय स्थानीयसरकारानाम् कृते ते महत्त्वपूर्णं साधनं जातम् ।
zero2ipo शोधकेन्द्रस्य आँकडानुसारं २०२३ तमे वर्षे मम देशे कुलम् २०८६ सरकारीमार्गदर्शननिधिः स्थापिताः, यस्य लक्ष्यपरिमाणं प्रायः १२.१९ खरब युआन्, तथा च सदस्यतापरिमाणं प्रायः ७.१३ खरब युआन् अस्ति
स्थानीयलेखापरीक्षाप्रतिवेदनेषु प्रकटितानां समस्यानां आधारेण न्याय्यं चेत्, धनसङ्ग्रहे कठिनता वर्तमानकाले सर्वकारीयनिवेशनिधिविकासे एकः प्रमुखः वेदनाबिन्दुः अस्ति, केचन स्थानानि अपि मिथ्यारूपेण धनसङ्ग्रहं कुर्वन्ति
प्रान्तीयसरकारी निवेशकोषस्य संचालने समस्यानां खुलासां कुर्वन् शान्क्सी लेखापरीक्षाप्रतिवेदने उक्तं यत् शान्क्सी वित्तीयनिवेश होल्डिंग ग्रुप् कम्पनी लिमिटेड् तथा शान्क्सी सांस्कृतिक पर्यटन इन्वेस्टमेण्ट् होल्डिङ्ग् ग्रुप् कम्पनी लिमिटेड् इति निधिप्रबन्धनसंस्थाद्वयेन राजकोषीयनिधिः, false corporate investment and fund management निजीनिवेशः सामाजिकपूञ्ज्यां समाविष्टः आसीत्, तथा च उद्धृतस्य कोषस्य सामाजिकपूञ्जी प्रायः १०.३ अरब युआन् इति मिथ्यारूपेण सूचितम्
लिओनिङ्ग लेखापरीक्षाप्रतिवेदने उक्तं यत् द्वयोः उपनिधियोः ३४८ मिलियन युआन देयनिधिः पूर्णतया न संकलितः;
आन्तरिकमङ्गोलिया-लेखापरीक्षाप्रतिवेदने दर्शितं यत् द्वयोः क्षेत्रयोः अवैधरूपेण १७९ मिलियन युआन्-रूप्यकाणां सर्वकारीय-बन्धकनिधिः धनस्थापनार्थं उपयोगः कृतः, तथा च केचन धनसङ्ग्रहस्य दरः न्यूनः आसीत्
चीनस्य रेनमिन् विश्वविद्यालयस्य वित्तविद्यालयस्य सहायकप्रोफेसरः हू बो चाइना बिजनेस न्यूज इत्यस्मै अवदत् यत् सरकारीनिवेशनिधिः निजीइक्विटीनिवेशनिधिवर्गे अन्तर्भवति, निजीइक्विटीनिवेशकोषउद्योगः सामान्यतया धनसङ्ग्रहे कष्टानां सामनां करोति। अस्मिन् वर्षे स्थापितानां नवसङ्ग्रहितनिजीइक्विटीनिवेशनिधिषु सर्वकारेण, राज्यस्वामित्वयुक्तैः उद्यमैः च योगदानं दत्तं निधिं ८०% अधिकं भवति सामाजिकपूञ्जीनिधिसङ्ग्रहस्य प्रतिबिम्बं सर्वकारीयनिवेशनिधिक्षेत्रे कठिनं भवति मुख्यं प्रकटीकरणं यत् सर्वकारीयनिवेशनिधिषु समानस्तरस्य सर्वकारीयनिवेशस्य उच्चभागः भवति
"केचन सर्वकारीयनिवेशकोषाः उपनिधिषु निवेशं कर्तुं अभिलषन्ति ये अपेक्षितरूपेण पर्याप्तसामाजिकपूञ्जीसंग्रहणं कर्तुं असमर्थाः सन्ति, येन सर्वकारीयनिवेशकोषस्य बाह्यनिवेशस्य प्रगतिः अधिकं प्रभाविता भवति। तदतिरिक्तं, हाले एव आईपीओ-गति-कठिनतायाः कारणात् (प्रारम्भिकसार्वजनिकप्रस्तावः) पूंजीबाजारे परियोजनानि निवृत्ताः सन्ति अपेक्षाणां दुर्बलतायाः कारणेन सर्वकारीयनिवेशकोषैः उपनिधिभिः च प्रत्यक्षनिवेशस्य प्रगतिः वस्तुनिष्ठरूपेण प्रभाविता अस्ति, उपर्युक्तसमस्याभिः अपि केषुचित् निष्क्रियनिधिषु निश्चितराशिः अभवत् सरकारीनिवेशनिधिः उपनिधिः च" इति हु बो अवदत्।
स्थानीयऋणजोखिमानां निवारणाय राजकोषीयवित्तीयपरिवेक्षणं निरन्तरं सुदृढं कृतम् अस्ति । २०१८ तमे वर्षे सम्पत्तिप्रबन्धनविषये नूतनानां नियमानाम् प्रकाशनानन्तरं आर्थिकमन्दतायाः दबावस्य कारणात् सामाजिकपुञ्जस्य सर्वकारीयनिवेशकोषेषु निवेशस्य इच्छा अपि न्यूनीभूता अस्ति अतः केचन विशेषज्ञाः सुचयन्ति यत् प्रासंगिकाः राष्ट्रियमन्त्रालयाः आयोगाः च सर्वकारीयनिवेशकोषनिधिसङ्ग्रहस्य समस्यायाः समाधानार्थं वित्तीयसंस्थानां सर्वकारीयनिवेशकोषेषु भागं ग्रहीतुं प्रतिबन्धान् अधिकं शिथिलं कुर्वन्ति।
लुओ झीहेङ्ग इत्यनेन सुझावः दत्तः यत् अधिकजोखिमग्रहणक्षमतायुक्ताः निवेशसंस्थाः यथा पीई/वीसी (निजीइक्विटी तथा उद्यमपुञ्ज) संस्थाः, सार्वभौमधननिधिः, उच्चशुद्धसम्पत्त्याः व्यक्तिः च स्रोतान् समृद्धीकर्तुं सर्वकारीयनिवेशकोषेषु प्रवेशार्थं व्यापकरूपेण आकृष्टाः भवितुम् अर्हन्ति सामाजिक पूंजी के।
"पूर्वं सर्वकारीयनिवेशकोषाः मुख्यतया बङ्क-बीमा-कम्पनीभ्यः इत्यादिभ्यः पारम्परिकवित्तीयसंस्थाभ्यः धनं संग्रहयन्ति स्म । यद्यपि एतेषु वित्तीयसंस्थासु पर्याप्तं धनं भवति तथापि तेषां जोखिमग्रहणक्षमता दुर्बलं भवति तथा च निवेशस्य नियतं प्रतिफलं प्राधान्यं ददति । सरकारीनिवेशनिधिभ्यः विपरीतम् which have a long payback period, अस्थिरप्रतिफलस्य विशेषताः सुसंगताः न भवन्ति भविष्ये निवेशनिधिः निवेशसंस्थाः यथा पीई/वीसी निवेशसंस्थाः, सार्वभौमधननिधिः, उच्चशुद्धसंपत्तियुक्ताः व्यक्तिः च प्रति मुखं कर्तुं शक्नुवन्ति येषां जोखिमग्रहणम् क्षमता निवेशपरियोजनाभिः सह उत्तमरीत्या मेलनं भवति" इति लुओ झीहेङ्गः अवदत्।
सः मन्यते यत् सर्वकारीयनिवेशनिधिभिः संकलितस्य धनस्य व्याप्तिः केवलं घरेलुनिधिषु एव सीमितं न भवेत्, वित्तीय-उद्घाटनस्य सन्दर्भे निधिः विदेशेषु पूंजीसंस्थाभिः सह संयुक्तरूपेण निधिस्थापनस्य प्रयासं कर्तुं शक्नोति यत् ते विदेशेषु पूंजीम् व्यापकरूपेण अवशोषयितुं शक्नुवन्ति, ततः पुनः निवेशं कर्तुं शक्नुवन्ति घरेलुरूपेण ।
अवश्यं केचन स्थानानि सर्वकारीयनिवेशनिधिस्थापनार्थं उत्सुकाः सन्ति, अत्यधिकनिधिसङ्ख्या, निवेशस्य द्वितीयकता, विकीर्णनिधिः इत्यादयः विषयाः अपि ध्यानं प्राप्तवन्तः उदाहरणार्थं शान्क्सी लेखापरीक्षाप्रतिवेदने उक्तं यत् ८२ उपनिधिषु येषु प्रायः २६ अरब युआन् निवेशः सम्मिलितः अस्ति, तेषु अनधिकृतस्थापनम् अथवा विपरीतप्रक्रियास्थापनम् इत्यादीनां समस्याः सन्ति
लुओ झीहेङ्ग् इत्यनेन उक्तं यत् केचन स्थानानि अन्धरूपेण प्रवृत्तिम् अनुसृत्य बहुविधं बृहत्-परिमाणं च सर्वकारीयनिवेशनिधिं स्थापितवन्तः तथापि अस्मिन् क्षेत्रे निवेशयोग्याः परियोजनाः अल्पाः सन्ति तथा च वित्तीयवातावरणं दुर्बलं भवति तथा पश्चात् कालखण्डे सर्वथा धनसङ्ग्रहं कर्तुं न शक्नोति , यस्य परिणामेण वित्तीयनिधिः, जनशक्तिः, भौतिकसम्पदां च अपव्ययः भवति । अनुशंसितं यत् सरकारीनिवेशनिधिविकासे विविधस्थानीयस्थानेषु स्थानीय औद्योगिकविकासपरियोजनासंसाधनानाम् वास्तविकस्थितेः आधारेण सर्वकारीयनिवेशकोषस्य परिमाणं परिमाणं च यथोचितरूपेण निर्धारितव्यं, तथा च "बृहत्"मात्रायाः "बृहत्"मूल्यानां च अनुसरणं परिहरन्तु सरकारीनिवेशनिधिः स्थानीयपरिस्थित्यानुसारं भवितव्यः, पुनरावर्तनीयनिर्माणार्थं तस्य उपयोगः न करणीयः ।
हू बो इत्यनेन सुझावः दत्तः यत् सर्वकारीयनिवेशनिधिषु प्रान्तीयस्तरीयसमन्वयं सुदृढं करणीयम्, तथा च प्रान्तीयसरकाराः अथवा सरकारीविभागाः तुल्यकालिकरूपेण एकीकृतप्रबन्धनव्यवस्थायाः आवश्यकताः निर्गन्तुं अर्हन्ति ये प्रान्ते सर्वेषु स्तरेषु सर्वकारीयनिवेशनिधिषु प्रवर्तन्ते। काउण्टीस्तरस्य अधः च सर्वकाराणां सर्वकारीयनिवेशनिधिस्थापनं सख्यं प्रतिबन्धयन्तु।
नवीनगुप्तऋणानि अनानुरूपनिवेशाः च
लुओ झीहेङ्ग इत्यनेन उक्तं यत् प्रवेशार्थं बङ्कादिसामाजिकपूञ्जीम् आकर्षयितुं सर्वकारीयनिवेशनिधिः प्रायः मूलधनं पुनः क्रयणं कर्तुं वा न्यूनतमनिवेशप्रतिफलं निर्धारयितुं वा प्रतिज्ञां करोति, यस्य परिणामेण एकस्मिन् समये गुप्तऋणसमस्याः भवन्ति, धनस्य स्रोतः एकलः भवति, तथा च the post-new aset management era, banks, insurance, etc. पूंजीनिवेशनिधिनां कठिनता वर्धिता अस्ति, यस्य परिणामेण अनेकेषां निधिनां स्थापना असफलता अथवा तदनन्तरं निवेशे विलम्बः अभवत्
केषुचित् स्थानीयलेखापरीक्षासु सर्वकारीयनिवेशकोषेषु नूतनानि गुप्तऋणानि अपि प्राप्तानि ।
उदाहरणार्थं, आन्तरिकमङ्गोलिया-लेखापरीक्षाप्रतिवेदने सूचितं यत् एकः प्रदेशः सर्वकारीयनिवेशकोषसञ्चालनस्य रूपेण वेषधारिणः अवैधरूपेण च ८ अरब युआन् ऋणं गृहीतवान्, स्वायत्तक्षेत्रस्तरस्य कोषेण च ऋणरूपेण परियोजनासु १.१२ अरब युआन् निवेशः कृतः अधिकाराः । युन्नान-लेखापरीक्षाप्रतिवेदने उक्तं यत् एकया कम्पनी १.९२८ अरब युआन्-रूप्यकाणां अवैधवित्तपोषणस्य प्रतिज्ञां कर्तुं गारण्टीं च दातुं सर्वकारीयनिवेशनिधिं उपयुज्यते स्म । शान्क्सी-लेखापरीक्षाप्रतिवेदने उक्तं यत् १५ प्रान्तीय-उपनिधिभिः "प्रसिद्धेषु स्टॉकेषु वास्तविकबाण्ड्-मध्ये च" १.२८३ अरब-युआन्-रूप्यकाणां निवेशः कृतः ।
हू बो इत्यनेन उक्तं यत् केषुचित् स्थानीयसरकारीनिवेशकोषेषु अद्यापि कतिपयानि अनुपालनविषयाणि सन्ति, तथा च केषुचित् सरकारीनिवेशकोषेषु ऋणनिवेशाः अथवा मुक्तभागाः वास्तविकऋणनिवेशाः च सन्ति, ये आर्थिकदृष्ट्या अविकसितक्षेत्रेषु तुल्यकालिकरूपेण बहुधा भवन्ति। परन्तु विगतवर्षद्वयेषु स्थानीयसरकारस्य ऋणं वेषरूपेण वर्धयितुं सर्वकारीयनिवेशनिधिना अत्यल्पः उपयोगः अभवत् ।
वर्तमान समये सरकारीनिवेशनिधिः मुख्यतया औद्योगिकः अस्ति, यथा स्थानीय-रणनीतिक-उदयमान-उद्योगानाम्, सूचना-प्रौद्योगिकी, नवीन-ऊर्जा, नवीन-सामग्री इत्यादीनां समर्थनं, स्थानीय-उद्योगानाम् परिवर्तनं उन्नयनं च प्रवर्धयितुं वा निवेशं आकर्षयितुं वा आशां कुर्वन् परन्तु लेखापरीक्षायां ज्ञातं यत् केचन सर्वकारीयनिवेशनिधिः स्वस्थापनस्य मूल अभिप्रायं न पूरयति, केचन निधिः योजनानुसारं स्थानीयोद्योगेषु निवेशं न कृतवान्, निधिः निष्क्रियः च अस्ति
उदाहरणार्थं, अनहुई लेखापरीक्षाप्रतिवेदने उक्तं यत् चत्वारि निधयः प्रमुखसमर्थित-उद्यमानां प्रकाराणां आवश्यकतां न पूरयन्ति स्म, तथा च द्वौ निधिः प्रमुखसमर्थित-उद्योगानाम् आवश्यकतां न पूरयति स्म ते वैज्ञानिक-संशोधन-संस्थानां विश्वविद्यालयानाञ्च निवेश-परियोजनानां संयोजनं कर्तुं असफलाः अभवन् आवश्यकं, उच्चप्रौद्योगिकी-उद्योगानाम् उन्नत-निर्माण-आदिनां च समर्थनं न कृतवान् ।
फुजियन् लेखापरीक्षाप्रतिवेदने उक्तं यत् केषुचित् निधिषु निवेशपरियोजनानि अल्पानि सन्ति तथा च तेषां अवशिष्टनिधिः संरचितनिक्षेपाणां क्रयणार्थं उपयुज्यते। युन्नान-लेखापरीक्षाप्रतिवेदने उक्तं यत् एकया कम्पनी ऋणं परिशोधयितुं सर्वकारीयनिवेशकोषात् १५४ मिलियन युआन् ऋणं गृहीतवती । शान्क्सी लेखापरीक्षाप्रतिवेदने सूचितं यत् अनुबन्धे सहमतस्य अनुपातात् अधिकं प्रान्तात् बहिः निजीइक्विटीनिधिषु ८१२ मिलियन युआन् निधिः अवैधरूपेण निवेशितः आसीत्;
हू बो इत्यनेन उक्तं यत् आवश्यकनिवेशमार्गदर्शनस्य पर्यवेक्षणस्य च अभावात् केचन सर्वकारीयनिवेशकोषाः कोषस्थापनयोजनायाः व्यभिचारं कृतवन्तः।
लुओ झीहेङ्ग इत्यस्य मतं यत् सर्वकारीयनिवेशनिधिनां मूलं आकर्षणं स्थानीयउद्योगानाम् विकासाय भवति अतः निवेशक्षेत्रेषु उद्योगेषु च अपेक्षाकृतं सख्तप्रतिबन्धाः सन्ति क्षेत्रे निवेशः करणीयः ।
सः अवदत् यत् एकतः उच्चपुनर्निवेशानुपातयुक्तेषु क्षेत्रेषु निवेशस्य अवसराः तुल्यकालिकरूपेण न्यूनाः सन्ति, दीर्घकालं यावत् परियोजना खननचक्रं भवति, सर्वकारीयनिवेशनिधिनां न्यूनदक्षता, निष्क्रियनिधिनां प्रमुखसमस्याः च सन्ति सर्वकारीयनिवेशकोषेषु भागं ग्रहीतुं उत्साहः न्यूनः अभवत् । अपरपक्षे, बहवः निधयः केवलं तदा एव पुनर्निवेशं आरभन्ते यदा समयसीमा समीपं गच्छति, अथवा ते अन्येषु स्थानेषु सहायककम्पनीनां स्थापनां करिष्यन्ति तथा च धनस्य भागं सहायककम्पनीभ्यः स्थानान्तरयिष्यन्ति यदा वित्तीयविवरणानि सन्ति तदा ते स्थानीयवित्तीयविवरणेषु समाविष्टाः भविष्यन्ति वर्षस्य अन्ते समेकितः भवति, परन्तु वास्तविकनिवेशः अन्येषु स्थानेषु भवति यत् प्रतिफलनिवेशानुपातस्य सीमां केवलं औपचारिकतां कृत्वा स्थानीयोद्योगानाम् विकासस्य प्रवर्धनस्य उद्देश्यं यथार्थतया न प्राप्तम्।
सरकारीनिवेशकोषपरियोजनानि धीरेण प्रगतिशीलाः सन्ति, निधिः च समये समये निष्क्रियः भवति।
उदाहरणार्थं, लिओनिङ्ग-लेखापरीक्षाप्रतिवेदने उक्तं यत् निधिनिवेशः मन्दं प्रगतिशीलः अस्ति, यत्र एकस्मिन् कोषे ५०२ मिलियन युआन् प्राप्तः, प्रत्यक्षनिवेशपरियोजनाद्वयं सम्पन्नम्, ४८.३ मिलियन युआन् इत्यस्य सञ्चितनिवेशः च, यत्र स्थापितानां निधिनां केवलं ९.६६% भागः अस्ति निंगक्सिया लेखापरीक्षाप्रतिवेदने उक्तं यत् स्थापितस्य ४४ मिलियन युआन इक्विटी निवेशकोषस्य उपयोगः मुख्यतया क्षेत्रे अभिनव उद्यमानाम् निवेशार्थं कृतः यतः आवश्यकः निवेशस्य दरः अत्यधिकः आसीत्, अतः कोषस्य ३५.२ मिलियन युआन् निष्क्रियः अभवत् शान्क्सी-लेखापरीक्षाप्रतिवेदने उक्तं यत् शान्क्सी-वित्तीय-होल्डिङ्ग्-समूहः, शान्क्सी-सांस्कृतिक-पर्यटन-समूहः च सहितैः पूर्वोक्त-त्रयैः कम्पनीभिः प्रबन्धितः १.४३१ अरब-युआन्-निधिः दीर्घकालं यावत् निष्क्रियः अस्ति
लुओ झीहेङ्गः अवदत् यत् यद्यपि सर्वकारीयनिवेशनिधिः लाभाय न भवति तथापि राज्यस्वामित्वयुक्तानां सम्पत्तिनां प्रकृतेः कारणात् मूल्यस्य निर्वाहः, प्रशंसा च प्रबन्धकाः त्रुटिं कर्तुं उत्तरदायित्वं च ग्रहीतुं भयभीताः भवन्ति, अतः ते नवीनतायाः क्षेत्रे निधिनिवेशस्य साहसं न कुर्वन्ति तथा च बीज-प्रारम्भ-चरणयोः उद्यमशीलता। अधिकांशः सर्वकारीयनिवेशनिधिः वास्तवतः परिपक्वपदे इत्यादिषु विलम्बितचरणीयपरियोजनासु निवेशं करोति, अथवा प्रत्यक्षतया वित्तीयउत्पादानाम् क्रयणं करोति, अथवा प्रत्यक्षतया निष्क्रियतां अपि करोति, अभिनव-उद्यमी-उद्यमानां प्रवर्धनस्य नीतिलक्ष्याणां प्राप्तौ असफलः भूत्वा औद्योगिकसंरचनायाः उन्नयनस्य मार्गदर्शनं कर्तुं असफलः भवति .
हू बो इत्यनेन सरकारीनिवेशकोषनिवेशप्रबन्धनं सुदृढं कर्तुं सुझावः दत्तः । कोषस्थापनप्रदर्शनस्य चरणे वित्तीयविभागेन वित्तीयकिफायतीत्वस्य प्रदर्शने अग्रणीत्वं ग्रहीतव्यं येषां निधिनां वास्तविकरूपेण वित्तपोषणस्य आवश्यकता वर्तते, तेषां कृते वित्तीययोगदानं बजटप्रबन्धने समाविष्टं करणीयम्, समीक्षायै च समानस्तरस्य जनकाङ्ग्रेसं प्रति प्रस्तुतं कर्तव्यम्। कोषस्य स्थापनायाः अनन्तरं सिद्धान्ततः निवेशप्रगतेः अनुसारं चरणबद्धरूपेण मातापितृबालनिधिषु निवेशं कर्तुं आग्रहं कर्तव्यं, मातापितृबालनिधियोः स्तरं न्यूनीकर्तव्यं, बहुस्तरीयनीडं सीमितं कर्तव्यं, निष्क्रियतां च न्यूनीकर्तव्यम् विभिन्नस्तरयोः निधिः भवति ।
सः मन्यते यत् सर्वकारीयनिवेशकोषस्य मार्गदर्शनं सुदृढं कर्तुं आवश्यकम् अस्ति। अनुशंसितं यत् विकास-सुधार-विभागाः, सर्वकारीय-निवेश-कोष-उद्योग-अधिकारिभिः सह मिलित्वा, क्षेत्रे प्रमुख-उद्योगानाम् विकासस्य विषये गहनं शोधं कुर्वन्तु, तथा च, सरकारी-निवेश-निधिं तेषां उप-निधिं च नियोजित-कुंजी-विषये ध्यानं दातुं मार्गदर्शनं कुर्वन्तु | उद्योगेषु निवेशविन्यासः इत्यादिभिः विभिन्नरूपेण क्षेत्रस्य विकासः।
"तस्मिन् एव काले सर्वकारीयनिवेशकोषनिवेशार्थं नकारात्मकसूचिकायाः ​​आरम्भद्वारा वयं सर्वकारीयनिवेशकोषान् अचलसंपत्तिषु, अतिक्षमतायुक्तेषु उद्योगेषु, उच्चप्रदूषणेषु, उच्चऊर्जा-उपभोगेषु च अन्येषु पिछड़ेषु अथवा नियोजितनिराकरण-उद्योगेषु निवेशं कर्तुं निवारयिष्यामः बो उक्तवान्।
लुओ झीहेङ्ग् इत्यनेन उक्तं यत् अभ्यासेन सिद्धं जातं यत् निवेशनिधिषु विविधाः सर्वकारीयप्रतिबन्धाः क्षेत्रे उद्योगस्य विकासं प्रवर्धयितुं मूल अभिप्रायं न प्राप्तवन्तः तस्य स्थाने उत्तमनिधिप्रबन्धकान् आकर्षयितुं असमर्थता, विकृतनिवेशः इत्यादीनि समस्याः उत्पन्नाः प्रबन्धकानां क्रियाः, निधिसञ्चालनस्य न्यूनदक्षता च। प्रतिफलनिवेशानुपातानाम्, पञ्जीकरणस्थानानां इत्यादिषु प्रतिबन्धेषु समुचितरूपेण शिथिलीकरणं कृत्वा, निधिं विपण्य-उन्मुखसिद्धान्तानुसारं कार्यं कर्तुं अनुमतिं दातुं श्रेयस्करम् अन्तिमेषु वर्षेषु अनेके निधयः प्रतिफलनिवेशानुपाताः, प्रवेशसीमाः, पञ्जीकरणस्य आवश्यकताः च प्रतिबन्धान् शिथिलं कर्तुं आरब्धवन्तः, तथा च सर्वकारीयनिवेशकोषनिवेशानुपाताः उदाहरणार्थं किङ्ग्डाओ-नव-पुराण-गति-ऊर्जा-रूपान्तरण-निवेश-निधिना रिटर्न-निवेश-गुणकं २.० तः न्यूनीकृतम् अस्ति गुणान् १.१ गुणान् यावत् ।
प्रबन्धनस्तरः न्यूनः, निर्गमनं कठिनम्
स्थानीयलेखापरीक्षाप्रतिवेदनेषु प्रकटितानां समस्यानां आधारेण न्याय्यं चेत्, केचन सर्वकारीयनिवेशकोषसम्बद्धाः प्रणाल्याः अभावः अस्ति, संस्थागतप्रबन्धनस्तरः न्यूनः अस्ति, अवधिसमाप्तपरियोजनाभ्यः निवेशनिधिं निष्कासयितुं कठिनं भवति, निधिः समये न पुनर्प्राप्तः भवति, अपि च जोखिमः अपि भवति हानिः इति ।
आन्तरिकमङ्गोलिया लेखापरीक्षाप्रतिवेदने उक्तं यत् केषुचित् सर्वकारीयनिवेशकोषेषु निधिप्रबन्धनशुल्कं यथा कार्यप्रदर्शनेन सह सम्बद्धं नास्ति, निधिप्रबन्धकाः ये योग्यतां न पूरयन्ति वा नियमानाम् उल्लङ्घनं कुर्वन्ति तथा च पर्यवेक्षणात् बहिः सन्ति, निवेशनिधिं निष्कासयितुं कठिनं भवति अवधिसमाप्त परियोजनाभ्यः।
तियानजिन् लेखापरीक्षाप्रतिवेदने उक्तं यत् मार्गदर्शनकोषस्य पुनर्प्राप्ति लक्ष्यं न प्राप्तम्। २०२३ तमस्य वर्षस्य अन्ते यावत् ८९५ मिलियन युआन् इत्यस्य इक्विटी फण्ड् इत्यस्य ४२ कोटि युआन् पुनः प्राप्ता अस्ति यत् पुनः प्राप्तव्यम् ।
अनहुई लेखापरीक्षाप्रतिवेदने सूचितं यत् चतुर्णां स्थानीयनिधिनिधिनां प्रबन्धनसंस्थाः योग्यनिवेशकयोग्यताप्रणाली तथा सम्पत्तिपृथक्करणव्यवस्था इत्यादीनां आन्तरिकनियन्त्रणप्रणालीनां स्थापनायां सुधारणे च असफलाः अभवन्, आन्तरिकनियन्त्रणव्यवस्थायाः कार्यान्वयनस्य निरीक्षणं निरीक्षणं च कर्तुं असफलाः अभवन् यथा अपेक्षितम्। पुनर्क्रयणं प्रेरयितुं प्रबन्धनतन्त्रे दोषाः सन्ति । यतो हि साझेदारीसमझौते पुनर्क्रयणप्रकरणानाम् आरम्भार्थं निर्णयनिर्माणसंस्था, अनुमोदनप्रक्रिया च निर्दिष्टा नासीत्, अतः द्वयोः कोषयोः निवेशितानां ५० परियोजनानां पुनर्क्रयणविषयाणां प्रवर्तनं कृतम् आसीत्, येषां समाधानं दीर्घकालं यावत् न कृतम् आसीत्
शान्क्सी लेखापरीक्षाप्रतिवेदने उक्तं यत् निवेशपरियोजनानां निलम्बनस्य कारणेन निगमहानिः च इति कारणेन प्रायः ९.६५ अरब युआन् निधिः हानिस्य जोखिमे अस्ति निंगक्सिया लेखापरीक्षाप्रतिवेदने उक्तं यत् अतिक्षमतायुक्तेषु तथा बकायावित्तीयजोखिमयुक्तेषु कम्पनीषु ६५ कोटियुआन् औद्योगिकमार्गदर्शननिधिः निवेशितः, येषु ६४ कोटियुआन्निधिः हानिजोखिमे अस्ति
उपर्युक्तसमस्यानां समाधानार्थं सर्वकारस्य निधिषु सर्वकारस्य विपण्यस्य च अस्पष्टसीमायाः समस्यायाः समाधानं स्पष्टतया आवश्यकम् अस्ति।
हू बो इत्यनेन सुझावः दत्तः यत् अस्माभिः सर्वकारस्य विपण्यस्य च सीमां अधिकं स्पष्टीकर्तव्या, तथा च सर्वकारीयनिवेशकोषस्य व्यावसायिकप्रबन्धनस्य, विपण्य-उन्मुखस्य च संचालनस्य पालनं करणीयम्, तथा च सर्वकारीयमार्गदर्शनस्य पालनम् करणीयम् |. एकतः, निधिपरियोजनास्तरीयनिवेशनिर्णयेषु सर्वकारीयविभागानाम् अनुचितप्रशासनिकहस्तक्षेपं निवारयितुं आवश्यकं भवति, अपरपक्षे, निधिप्रबन्धनसंस्थानां व्यावसायिकीकरणस्य, विपणनस्य, मानकीकरणस्य च आवश्यकतासु सुधारः, उचितं स्थापयितुं आवश्यकम् अस्ति प्रोत्साहनं संयमतन्त्रं च, तथा च कार्यप्रदर्शनपुरस्कारं कार्यान्वितं, सहनिवेशादितन्त्राणि सुनिश्चितं कर्तुं शक्नुवन्ति यत् निवेशप्रबन्धनदलस्य कोषस्य च हितं अधिकं सुसंगतं भवति।
सरकारीनिवेशकोषस्य प्रबन्धनस्तरं सुधारयितुम् व्यावसायिकप्रतिभाः एव प्रमुखाः सन्ति ।
लुओ झीहेङ्ग इत्यस्य मतं यत् सरकारीनिवेशकोषप्रबन्धनस्य दृष्ट्या सर्वकारेण अल्पकालीनरूपेण व्यावसायिकनिधिकम्पनीभिः सह सहकार्यं सुदृढं कर्तव्यं तथा च दीर्घकालीनरूपेण कोषस्य उपयोगस्य दक्षतायां सुधारं कर्तुं बाजारस्य अनुभवः प्रवर्तनीयः, प्रतिभाचयनं प्रतिभाप्रबन्धनं च अनुकूलितुं अर्हति व्यावसायिकप्रतिभानां प्रति कोषस्य आकर्षणं वर्धयितुं तन्त्राणि।
सर्वकारीयनिवेशकोषेभ्यः सम्भाव्यहानिः अपि तर्कसंगतरूपेण द्रष्टुं आवश्यकता वर्तते।
लुओ झीहेङ्ग इत्यस्य मतं यत् सर्वकारीयनिवेशनिधिषु निवेशप्रक्रियायां भवन्ति त्रुटयः यावत् ते व्यक्तिगतलाभार्थं सत्तायाः दुरुपयोगं न कुर्वन्ति तथा प्रक्रियात्मकविनियमानाम् अनुपालनं न कुर्वन्ति तावत्पर्यन्तं तेषां मुक्तिः भविष्यति प्रशासनिकं कार्यप्रदर्शनं च उत्तरदायित्वं ददाति तथा च कोषप्रबन्धकानां व्यक्तिपरकपरिकल्पनाय पूर्णं क्रीडां ददाति।
सः सुझावम् अयच्छत् यत् कोषप्रबन्धकाः स्वस्य यथार्थइच्छानुसारं निवेशं कर्तुं साहसं कर्तुं निवेशकोषैः स्वस्य दोषसहिष्णुतातन्त्रे सुधारः करणीयः। एकतः कर्तव्यनिष्ठापूर्वकं कार्यान्वितानां अप्रत्याशितबलेन, नीतिपरिवर्तनादिकारकाणां कारणेन निवेशहानिः इति न्यस्तप्रबन्धनसंस्था उत्तरदायी न भविष्यति। अपरपक्षे निवेशनिधिनां निवेशनियमानाम्, विपण्य-उन्मुखसिद्धान्तानां च अनुसारं व्यापकं कार्यप्रदर्शनमूल्यांकनं क्रियते, तथा च एकस्य उपनिधिस्य अथवा एकस्याः परियोजनायाः लाभहानिः न मूल्याङ्किता भवति
लुओ झीहेङ्ग इत्यस्य मतं यत् वर्तमानबाजारे बहवः समस्यानिधिः ज़ॉम्बीनिधिः च अस्ति, येन स्थानीयसरकारानाम् उपरि वित्तीयभारः वर्धते यत् एतत् केवलं "स्थापनं" कर्तुं न शक्नोति परन्तु "निवेशार्थं" न प्रयोजनानि ये न साध्यं पूर्णतया प्राप्तानि च, पूर्णप्रदर्शनानन्तरं, क्रमेण विपणात् निर्गन्तुं शक्नुवन्ति। बहुस्तरीयनिर्गममार्गाणां विकासः, नवीनतृतीयमण्डलस्य विज्ञानप्रौद्योगिकीनवाचारमण्डलस्य च विपण्यसंवर्धनं त्वरितुं, स्थानीयइक्विटीव्यापारबाजारवातावरणस्य मानकीकरणं च।
तदतिरिक्तं केचन सर्वकारीयनिवेशकोषस्य कार्यप्रदर्शनमूल्यांकनप्रणाल्याः अभावः अस्ति । उदाहरणार्थं तियानजिन् लेखापरीक्षाप्रतिवेदने उक्तं यत् २०१५ तमे वर्षे तियानजिन् उद्यमपुञ्जमार्गदर्शनकोषस्य तियानजिन् एन्जेल् निवेशमार्गदर्शनकोषस्य च स्थापनायाः अनन्तरं सम्बद्धविभागाः जून २०२२ पर्यन्तं प्रथमवारं वित्तीयप्रदर्शनमूल्यांकनं न करिष्यन्ति।
हू बो इत्यनेन सुझावः दत्तः यत् "पूर्वं लक्ष्यं भवितुं, प्रक्रियायाः समये निगरानीयता, चरणबद्धरूपेण मूल्याङ्कनं, मूल्याङ्कनपरिणामानां च अनुप्रयोगः" इति आवश्यकतानां अनुरूपं, सरकारीनिवेशनिधिनां उपनिधिनां च कार्यप्रदर्शनप्रबन्धनव्यवस्थां स्थापयित्वा सुधारयितुम्, संयोजनं च कुर्वन्तु प्रबन्धनशुल्कनिष्कासनं, कार्यप्रदर्शनक्षतिपूर्तिवितरणं, सरकारीनिवेशः, लाभसाझेदारी च सह कार्यप्रदर्शनमूल्यांकनपरिणामाः सम्बद्धाः भविष्यन्ति।
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया