समाचारं

अगस्तमासे suv विक्रयः丨आदर्श l6 शीर्षत्रयेषु मारयति? टोयोटा संयुक्तोद्यमस्य विजेता भवति, xingyue l किञ्चित् उग्रः अस्ति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासे प्रविष्टः पारम्परिकः कारविक्रयः अद्यापि विलम्बितः अस्ति यात्रीकारसङ्घेन प्रकाशितस्य नवीनतमदत्तांशस्य आधारेण अस्मिन् वर्षे अगस्तमासे घरेलुसंकीर्णयात्रीकारविपण्ये खुदराविक्रयः १.९०७ मिलियनं यूनिट् यावत् अभवत्, यत् वर्षे वर्षे ०.९% न्यूनता तथा मासे मासे १०.९% वृद्धिः जनवरीतः अगस्तपर्यन्तं सञ्चितविक्रयः १३.४६५ मिलियनं वाहनम् आसीत्, यत् वर्षे वर्षे १.८% वृद्धिः अभवत्

परन्तु आश्चर्यं यत् अगस्तमासे एसयूवी-माडलस्य विक्रयः प्रवृत्तिम् अनुसृत्य न अभवत् । यात्रीकारसङ्घस्य आँकडानुसारं अगस्तमासे एसयूवी-विक्रयः ९३४,००० यूनिट् आसीत्, वर्षे वर्षे ०.६% वृद्धिः, जनवरीतः अगस्तपर्यन्तं च सञ्चितविक्रयः ६.५९५ मिलियन यूनिट् आसीत्, वर्षे वर्षे ६.७% वृद्धिः अभवत् । . अगस्तमासे कार-एमपीवी-इत्येतयोः वर्षे वर्षे विक्रयस्य न्यूनतायाः तुलने एसयूवी-वाहनानां प्रदर्शनं उत्कृष्टं इति वर्णयितुं शक्यते ।

मॉडल y वर्धमानः अस्ति, नूतनानां ऊर्जावाहनानां अनुपातः च प्रकाशितः अस्ति

अगस्तमासे एसयूवी-विक्रय-क्रमाङ्कन-सारणीतः द्रष्टुं शक्यते यत् शीर्षषट्-विक्रयणं सर्वाणि नवीन-ऊर्जा-एसयूवी-वाहनानि सन्ति । तेषु मॉडल् वाई इत्यनेन ४५,३३० यूनिट् विक्रीताः, एसयूवी-विक्रये प्रथमस्थानं प्राप्तवान्, द्वितीयः सोङ्ग् प्लस् डीएम आसीत्, यस्य विक्रयः २८,३८० यूनिट् आसीत्; तदनन्तरं आदर्श एल६ २४,८९७ यूनिट् विक्रयणं कृत्वा युआन् यूपी १९,३४४ यूनिट् विक्रयणं च अभवत् । वक्तव्यं यत् एसयूवी-माडलस्य शीर्ष-पञ्च-विक्रयेषु त्रीणि byd-इत्येतत् अस्ति, तस्य उत्पादबलं च खलु किञ्चित् प्रबलम् अस्ति ।

यद्यपि मॉडल्-सङ्ख्यायां byd इत्यस्य लाभः अस्ति तथापि एसयूवी-वाहनेषु शीर्षस्थानं मॉडल् वाई इत्यनेन दृढतया धारितम् अस्ति । गतवर्षे "मूल्ययुद्धस्य" आरम्भे अग्रणीतां स्वीकृत्य टेस्ला-संस्थायाः उत्पादप्रतिस्पर्धा अधिका सुदृढा अभवत् । २०२३ तमस्य वर्षस्य मार्चमासात् अधुना यावत् मॉडल् वाई-विक्रयः मूलतः एकस्य द्वयोः च मध्ये एव आसीत् । उत्तमविक्रयप्रदर्शनस्य कारणं अस्ति यत् सशक्तस्य उत्पादक्षमतायाः अतिरिक्तं २४९,९०० युआन् इत्यस्य आरम्भमूल्यं अपि नेत्रयोः आकर्षकं कारकम् अस्ति

अगस्तमासे एसयूवी-विक्रय-क्रमाङ्कन-सारणीयां अन्यत् घटना दृश्यते , तेषां कृते बहुकालः अवशिष्टः नास्ति।

युआन् यूपी तीव्रगत्या वर्धमानः तस्य क्रमाङ्कनं १५ स्थानेषु वर्धितम् ।

अगस्तमासे एसयूवी-विक्रय-क्रमाङ्कने युआन् यूपी अपि मुख्यविषयः अभवत् । अस्मिन् वर्षे मार्चमासे अस्य कारस्य विक्रयक्रमः अद्यापि ११४ तमे स्थाने आसीत् अगस्तमासे १५ स्थानानि कूर्दितवान्, विक्रये च शीर्ष ५ मध्ये स्थानं प्राप्तवान् । किं कारणं यत् युआन् यूपी इत्यनेन अत्यल्पे काले १,००० तः अधिकेभ्यः वाहनेभ्यः प्रायः २०,००० वाहनेभ्यः विक्रयणं वर्धयितुं शक्यते स्म?

"कार सर्कल" इत्यस्य अनुसारं यद्यपि युआन् यूपी ए० श्रेणीयाः शुद्धविद्युत् एसयूवी इत्यस्य रूपेण स्थितः अस्ति तथापि अस्य कारस्य लम्बता, विस्तारः, ऊर्ध्वता च ४३१०/१८३०/१६७५मि.मी., चक्रस्य आधारः २६२० मि.मी , यत् होण्डा बिन्झी इत्यस्य २६१०मि.मी. तदतिरिक्तं युआन् यूपी इत्यस्य मूल्यं ९३,८०० युआन् इत्यस्मात् आरभ्यते, यत् अपि अतीव लाभप्रदम् अस्ति । सीमितवाहनस्थानयुक्तैः अन्यैः शुद्धविद्युत्कारैः सह तुलने युआन यूपी शुद्धविद्युत्कारानाम् उपभोक्तृ-उन्नयन-विकल्पः अस्ति, उपभोक्तृभ्यः अधिकमूल्यं वाहनचालन-अनुभवं आनेतुं शक्नोति, अतः सम्यक् विक्रयणं सार्थकम् अस्ति

अगस्तमासे एसयूवी-विक्रयणस्य मध्ये लिली एल६ एसयूवी-विक्रयणस्य अपि उत्तरदायी आसीत् ।

एकं मॉडलं यत् गृहेषु स्मार्ट एसयूवीषु केन्द्रितं भवति, आदर्श एल 6 २४९,८०० युआन् इत्यस्मात् आरभ्यते, परन्तु एतत् उपयोक्तृभ्यः "मानक अथवा शीर्ष-रेखा-उपकरणस्य" विलासिताम् आनेतुं शक्नोति तथा च चक्र-अङ्कः २९२० मि.मी ८.८-लीटर-संपीडक-शीतलन-यंत्रम् । वक्तुं शक्यते यत् रेफ्रिजरेटरः, रङ्गटीवी, विशालः सोफा च सर्वे सुसज्जिताः सन्ति, येन अस्य "पिता कारस्य" व्यावहारिकतां मुक्तं भवति, उपभोक्तारः स्वाभाविकतया उत्साहेन क्रीणन्ति अस्य लयस्य अनुसारं आगामिमासे ideal l6 शीर्षत्रयेषु प्रवेशं कर्तुं शक्नोति।

पेट्रोलस्य विद्युत्स्य च मूल्यं समानं दृश्यते, संयुक्त उद्यमकाराः च लज्जाजनकस्थितौ सन्ति

अगस्तमासे एसयूवी-विक्रय-क्रमाङ्कनात् वयं अन्यां घटनां अपि ज्ञातुं शक्नुमः अर्थात् संयुक्त-उद्यम-एसयूवी-माडलानाम् अत्यन्तं न्यूनं स्थानं वर्तते । तेषु rav4 16,387 यूनिट् विक्रीतवान्, विक्रये शीर्ष 9 मध्ये स्थानं प्राप्तवान्, विक्रये शीर्ष 10 मध्ये स्थानं प्राप्तवान्, विक्रये शीर्ष 11 मध्ये स्थानं प्राप्तवान्, 14,904 यूनिट् विक्रीतवान्; १४ तमे स्थाने मर्सिडीज-बेन्ज् जीएलसी १३,९७६ यूनिट् विक्रीतवान्, १५ तमे स्थाने ।

संयुक्त उद्यमस्य एसयूवी-वाहनानां समग्रं प्रदर्शनं अस्ति यत् तेषु सहनशक्तिः नास्ति, तथा च तेषां विक्रय-क्रमाङ्कनं निरन्तरं न्यूनं भवति उत्पादानाम् दृष्ट्या ते अद्यापि पारम्परिक-इन्धन-वाहनेषु केन्द्रीभवन्ति, तथा च मूलतः नूतन-ऊर्जा-उत्पादानाम् प्रतिस्पर्धात्मक-उत्पादाः नास्ति नूतनानां ऊर्जामाडलानाम् अभावेन संयुक्त उद्यमस्य एसयूवी-विक्रयणस्य न्यूनता अधिका अभवत् । निरन्तरस्य "मूल्ययुद्धस्य" सह मिलित्वा नूतनानां ऊर्जा-एसयूवी-वाहनानां मूल्यं समानस्तरस्य ईंधन-सञ्चालित-एसयूवी-वाहनानां समानस्तरं प्राप्तवान्, येन संयुक्त-उद्यम-एसयूवी-वाहनानां विक्रये पर्याप्तं दबावः अभवत्

संयुक्त उद्यमस्य एसयूवी-वाहनानां दुर्बलप्रदर्शनस्य अतिरिक्तं अगस्तमासे एसयूवी-विक्रय-क्रमाङ्कने एआइओएन-वाई अपि ध्यानस्य योग्यम् अस्ति । गतवर्षे अस्य कारस्य विक्रयः २७,००० तः अधिकाः यूनिट् इति चरमस्थाने अभवत्, द्वितीयस्थानं प्राप्तवान् । परन्तु अस्मिन् वर्षे प्रेरणायाः अभावः अभवत् अतः अस्माभिः निरन्तरप्रयत्नाः करणीयाः।

"चेयिक्वान्" इत्यस्य मते "मूल्ययुद्धस्य" निरन्तरतायाः, नूतनानां ऊर्जास्रोतानां प्रवृत्तेः त्वरणस्य च घरेलुवाहनविपण्यस्य समग्रप्रवृत्तौ महत् प्रभावः अभवत् अन्तिमेषु मासेषु विपण्यप्रवृत्तिभ्यः न्याय्यं चेत्, नूतनानां ऊर्जा-एसयूवी-वाहनानां मध्ये गम्भीर-प्रवृत्तेः अतिरिक्तं, संयुक्त-उद्यम-माडलस्य विक्रयः विशेषतया लज्जाजनकः अस्ति, क्रमाङ्कनं क्रमेण पश्चात् गतं, विपण्य-लाभः च अधुना नास्ति

नवीन ऊर्जायाः तरङ्गेन सह स्वतन्त्राः कारकम्पनयः परिवर्तनं उन्नयनं च सम्पन्नं कर्तुं अग्रणीः अभवन्, तेषां प्रारब्धाः नूतनाः ऊर्जामाडलाः अपि पृष्ठतः गृहीत्वा विक्रये महत्त्वपूर्णाः योगदानदातारः अभवन् परन्तु उद्योगपरिवर्तनस्य सम्मुखे संयुक्तोद्यमब्राण्ड्-संस्थाः सर्वदा इव प्रतिक्रियां दातुं मन्दं कृतवन्तः, अनेके अवसराः च त्यक्तवन्तः । एतेन अगस्तमासे एसयूवी-विक्रय-क्रमाङ्कने अपि समग्र-पराजयः अभवत् । यदि एषा स्थितिः प्रभावीरूपेण विपर्ययितुं न शक्यते तर्हि एकदा बृहत्तमाः एसयूवी-विक्रेतारः आसन् तेषां संयुक्त-उद्यम-माडलानाम् भविष्यस्य सम्भावनाः अधिकाः चिन्ताजनकाः भविष्यन्ति |.