समाचारं

अगस्तमासे mpv विक्रयः丨jikrypton 009 नूतन उच्चतमं प्रहारं कृतवान्! buick gl8 परिवारः toyota sienna इति विक्रेतुं न शक्नोति?

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव वयं यात्रीकारसङ्घस्य नवीनतमविक्रयदत्तांशं प्राप्तवन्तः। तथ्याङ्कानि दर्शयन्ति यत् अगस्तमासे घरेलुसंकीर्णयात्रीकारविपण्ये खुदराविक्रयः १.९०७ मिलियनं यूनिट् यावत् अभवत्, वर्षे वर्षे ०.९% न्यूनता, मासे मासे १०.९% वृद्धिः च अभवत् तेषु अगस्तमासे एमपीवी-विपण्यविक्रयः ९२,००० यूनिट्, वर्षे वर्षे ३.९% न्यूनता, मासे मासे ९.९% वृद्धिः च अभवत् विक्रयसूचिकातः न्याय्यं चेत्, सूचीस्थेषु कश्चन अपि मॉडलः १०,००० यूनिट् अतिक्रान्तवान् विक्रयविजेता अद्यापि डेन्जा डी९ इत्यनेन विजयी अभवत्, यत् पूर्वं बहुवारं सूचीयां आसीत्, तत् बुइक् जीएल८ इत्येतत् अगस्तमासे सूचीतः पतितम् . तदनन्तरं क्वान् भ्रात्रा सह अवलोकयामः ।

denza इति सर्वाधिकं विक्रयणं gl8 ईंधनवाहनं वर्तते किन्तु लोकप्रियं नास्ति

विक्रयक्रमाङ्कनात् न्याय्यं चेत्, डेन्जा डी९ अगस्तमासे स्वस्य उत्तमविक्रयप्रदर्शनस्य उपरि अवलम्ब्य ८,७२२ यूनिट्-सहितं विक्रयविजेतारूपेण स्वस्य स्थानं सुरक्षितवान् ब्युइक् जीएल८ ईंधनसंस्करणेन सह विक्रयस्य अन्तरं दुगुणाधिकम् अस्ति quan ge इत्यस्य दृष्ट्या denza d9 दीर्घकालं यावत् विक्रयसूचौ वर्चस्वं स्थापयितुं समर्थः अस्ति, तस्य dm-i मॉडलस्य उत्कृष्टः ईंधन-अर्थव्यवस्था, समृद्धाः प्रौद्योगिकी-विन्यासाः च अस्य विपण्य-मान्यतायाः महत्त्वपूर्णकारणानि सन्ति तस्मिन् एव काले स्थिरं टर्मिनल् मूल्यं परवर्तीकाले वाहनस्य मूल्यं अपि सुनिश्चितं करोति । तदतिरिक्तं, denza d9 rmb 300,000-500,000 श्रेण्यां कतिपयेषु उच्चस्तरीय-mpvषु अन्यतमम् अस्ति यत् प्लग-इन्-संकर-माडलं प्रदातुं शक्नोति, उपभोक्तारः च तस्य मूल्यं दातुं इच्छन्ति

denza d9 इत्यस्य तुलने, यस्य विक्रयः निरन्तरं वर्धमानः अस्ति, पूर्ववर्षेभ्यः "बृहद्भ्राता" buick gl8 स्पष्टतया किञ्चित् अपर्याप्तः अस्ति । विक्रयदत्तांशस्य आधारेण gl8 इत्यनेन अगस्तमासे केवलं ३,६८९ नवीनकाराः विक्रीताः, ये सूचीयां शीर्ष ५ मध्ये पतिताः । विपण्यमाङ्गस्य दृष्ट्या gl8 इत्यस्य शुद्धं ईंधनसंस्करणं उपभोक्तृमागधां पूरयितुं न शक्नोति, विक्रयस्य क्षयः च अपरिहार्यः अस्ति । सौभाग्येन buick इत्यनेन gl8 phev मॉडल् इत्यस्य विक्रयणं 4,234 यूनिट् आसीत्, यत् भविष्ये gl8 श्रृङ्खलायाः मुख्यं मॉडलं भवितुं शक्नोति। यद्यपि gl8 परिवारेण दृढं पुनरागमनं जातम् तथापि अद्यापि तस्य विक्रयस्य परिमाणं टोयोटा सिएना इत्यस्य इव उत्तमः नास्ति ।

टोयोटा इत्यस्य द्विकारस्य मॉडलः उत्तमं प्रदर्शनं करोति, एलिसनः च सूचीतः बहिः पतति

संयुक्तोद्यमशिबिरे प्रायः सर्वेषु जापानीब्राण्ड्-समूहानां वर्चस्वं वर्तते, विशेषतः टोयोटा-संस्थायाः "भगिनी"-माडलस्य, ये विशेषतया दृढतया कार्यं कुर्वन्ति । अगस्तमासे सेन्ना-विक्रयः ८,१०७ यूनिट्-पर्यन्तं प्राप्तवान्, संयुक्त-उद्यम-एमपीवी-मध्ये विक्रय-विजेता अभवत् । निकटतया अनुसृत्य ग्रेविया अपि ७,१६१ यूनिट्-सहितं उत्तमं परिणामं प्राप्तवान्, प्रत्यक्षतया ट्रम्पची एम ८ इत्येतत् अतिक्रान्तवान् इति वक्तव्यं यत् टोयोटा इत्यस्य एमपीवी-विपण्ये अद्यापि पूर्णं आकर्षणम् अस्ति । विश्लेषणानन्तरं क्वान् गे इत्यनेन ज्ञातं यत् एतयोः टोयोटा-माडलयोः विभिन्नस्थानेषु टर्मिनल्-मध्ये २०,००० तः ३५,००० युआन्-पर्यन्तं छूटः अस्ति, सर्वेषां मॉडल्-मध्ये च पेट्रोल-विद्युत्-संकर-माडलः अस्ति, यत् अद्यापि गृह-उपयोक्तृणां कृते अतीव उत्तमम् अस्ति, ये ईंधनस्य उपभोगस्य, व्ययस्य च चिन्तां कुर्वन्ति -प्रभावशीलता, यत् तेषां सफलतायाः महत्त्वपूर्णं कारणम् अस्ति।

टोयोटा इत्यस्य तुलने होण्डा इत्यस्य प्रदर्शनं किञ्चित् असन्तोषजनकम् अस्ति । जुलैमासे सूचीयां आसीत् एलिसनः अगस्तमासे केवलं ओडिसी-वाहनः २४११ यूनिट्-विक्रयेण सशक्तः अभवत्, परन्तु मासे मासे विक्रयः अद्यापि किञ्चित् न्यूनः अभवत् । क्वान् गे इत्यस्य दृष्ट्या एतौ होण्डा-माडलौ बहुकालं यावत् प्रतिस्थापनं विना विपण्यां स्तः, भवेत् तत् अन्तरिक्षं, विन्यासः, उत्पादस्य बलं वा, तेषां टोयोटा-कम्पन्योः सिएना-ग्रेविया-योः मध्ये पर्याप्तः अन्तरः अस्ति comeback is just push new cars, अन्यथा भवन्तः शीघ्रं वा पश्चात् वा प्रतिद्वन्द्वीभिः नरभक्षकाः भविष्यन्ति।

जी क्रिप्टन 009 विक्रयस्य स्वतन्त्रः उदयः अभिलेखः उच्चः

अन्तिमेषु वर्षेषु नूतनानां ऊर्जायाः उदयेन सह स्वतन्त्रब्राण्ड्-संस्थाः अपि एमपीवी-विपण्ये उत्तमं प्रदर्शनं कृतवन्तः । ट्रम्पची एम ८ अगस्तमासे ६,७३६ यूनिट् विक्रयणं कृतवान् trumpchi e8 phev इति प्लग-इन् हाइब्रिड् मॉडल् अपि ४,१७१ यूनिट् विक्रीतवान्, यः गृहविपण्ये केन्द्रितः अस्ति, अपि च २,९६२ यूनिट् विक्रीतवान् इति वक्तुं शक्यते the mpv segment. , ट्रम्पची इत्यस्य विन्यासः अद्यापि अतीव सम्पूर्णः अस्ति, तस्य प्रदर्शनमपि उत्तमम् अस्ति । तदतिरिक्तं जिहु काओला, वुलिंग् जियाचेन्, मैक्सस् जी५० इत्यादीनि अनेकानि व्यय-प्रभाविणः एमपीवी-इत्येतत् अपि अस्मिन् सूचौ सन्ति, अगस्तमासे क्रमशः २,८२५, २,१३९, १,९०३ च विक्रयः अभवत्

क्वान् गे इत्यस्य कृते अधिकं आश्चर्यं यत् अस्मिन् सूचौ pentium nat इत्येतत् ३,३४४ यूनिट् विक्रयणं कृत्वा सूचीयां ६ स्थानं प्राप्तुं त्वरितम् अभवत् । भ्राता क्वान् मन्यते यत् बेस्टुन नेट् इत्यस्य विशिष्टतायाः कारणं मुख्यतया ऑनलाइन कार-हेलिंग् मार्केट् इत्यस्मिन् तुल्यकालिकरूपेण प्रबलस्य माङ्गल्याः कारणम् अस्ति अन्ततः यद्यपि बेस्टुन नेट इत्यस्य गृहविपण्ये सामान्यं नास्ति तथापि अनेकेषु ऑनलाइन कार-मध्ये एतत् द्रष्टुं शक्यते। सर्वत्र प्रशंसासेवाः। तदतिरिक्तं जी क्रिप्टन् ००९ इत्यस्य विक्रयः अपि नूतनं उच्चतमं स्तरं प्राप्तवान्, अगस्तमासे विक्रयः ३,१९५ यूनिट् यावत् अभवत्, यत् गतमासस्य तुलने दुगुणं जातम् ।

"चेयिक्वान्" इत्यस्य अनुसारं यथा यथा उपभोक्तृणां विविधयात्रायाः माङ्गल्यं वर्धते तथा तथा एमपीवी-माडलाः पारिवारिकयात्रायां, व्यावसायिकस्वागतम् इत्यादिषु स्वलाभानां पूर्णं क्रीडां निरन्तरं दास्यन्ति तस्मिन् एव काले नूतन ऊर्जावाहनप्रौद्योगिक्याः विकासेन शुद्धविद्युत्-प्लग-इन्-संकर-एमपीवी-इत्येतत् अपि भविष्ये विपण्यां नूतन-वृद्धि-बिन्दुः भविष्यति जापानी-माडल-प्रतिनिधित्वेन स्थापितानां पेट्रोल-विद्युत्-संकर-माडलानाम् अद्यापि एमपीवी-विपण्ये उत्तम-उत्पाद-प्रतिस्पर्धा वर्तते, यत्र उत्तम-विक्रयः, श्रेणी च अस्ति इति अनिर्वचनीयम् प्रिय मित्राणि, भवन्तः कीदृशं एमपीवी चिन्वन्ति?