समाचारं

passat, byd dolphin, jietu traveler, पारिवारिककारयोः धनस्य मूल्यस्य राजा कः अस्ति?

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा वाहनविपण्ये अधिकाधिकाः उत्पादाः सन्ति तथा उपभोक्तृभ्यः अपि क्रयणकाले कष्टानि भवन्ति ते किञ्चित्कालं यावत् कथं चयनं कर्तव्यम् इति न जानन्ति अद्य लेखकः भवन्तं उच्चव्ययप्रदर्शनयुक्तं पारिवारिककारं चयनं कर्तुं नेष्यति

byd डॉल्फिन

byd इत्यस्य लघुविद्युत्वाहनं तथा ओशनपरिवारस्य प्रथमः उत्पादः इति नाम्ना डॉल्फिन् इत्यस्य जन्मनः क्षणात् एव नायकस्य आभा अस्ति, तथा च अद्यत्वे अपि विपण्यखण्डे अग्रणी अस्ति, तथा च this इदं सस्तीमूल्यात् अपि अविभाज्यम् अस्ति 2025 मॉडलस्य मार्गदर्शितमूल्यपरिधिः 99,800-129,800 युआन् अस्ति यदि प्रतिस्थापनसहायता इत्यादयः कारक्रयणस्य अधिकाराः समाविष्टाः सन्ति तर्हि मूल्यं निरन्तरं न्यूनीकर्तुं शक्नोति। न आश्चर्यं यत् सः केवलं कतिपयेषु वर्षेषु ७ लक्षं यूनिट् प्रसारितवान् ।

रूपस्य दृष्ट्या २०२५ तमस्य वर्षस्य डॉल्फिनस्य परिचितः समुद्रीयसौन्दर्यविन्यासः अवधारणा अस्ति, लघुः प्रियः च आकारः महिला उपभोक्तृणां कृते अत्यधिकं लोकप्रियः नास्ति , ऊर्ध्वता च चक्रस्य आधारः २७०० मि.मी.

१२.८ इञ्च् केन्द्रीयनियन्त्रणपर्दे, पूर्णं एलसीडी-यन्त्रं, विमानशैल्याः बटन् च १,००,००० युआन् मूल्यस्य मॉडल्-मध्ये दुर्लभाः डिजाइनाः, विन्यासाः च सन्ति

शक्तिस्य दृष्ट्या नूतनकारः विन्यासानुसारं अधिकतमशक्तिं ७० किलोवाट् १५० किलोवाट् च प्रदाति सीएलटीसी-परिधिः क्रमशः ४२० किलोमीटर् ५२० किलोमीटर् च अस्ति

२०२५ पस्सट्

यदा संयुक्त उद्यमस्य बी-वर्गस्य कारस्य मूल्यं १६०,००० युआन् इत्यस्मात् न्यूनं भवति तदा मूल्य/प्रदर्शन-अनुपातः सर्वोत्तमः इति भवन्तः पश्यन्ति । अधुना एव २०२५ तमस्य वर्षस्य saic-volkswagen passat इति उत्कृष्टस्य मॉडलस्य सीमितसमयस्य नियतमूल्यं १५९,९००-१७९,९०० युआन् अस्ति ।

रूपदृष्ट्या नूतनं कारं परिवारशैल्याः डिजाइनभाषां निरन्तरं करोति अग्रे मुखस्य उपरि क्रोम-सज्जा-पट्टिकानां बहुसंख्या प्रयुक्ता अस्ति, यस्य उत्कृष्टाः दृश्यप्रभावाः सन्ति शरीरस्य आकारस्य दृष्ट्या नूतनस्य कारस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४९४८, १८३६, १४६९ मि.मी., चक्रस्य आधारः २८७१ मि.मी.

विन्यासस्य दृष्ट्या १५९,९०० युआन् लॉन्गटेङ्ग् संस्करणम् अपि अद्यापि उत्कृष्टम् अस्ति ।

शक्तिस्य दृष्ट्या नूतनकारः २.०t उच्चशक्तियुक्तेन इञ्जिनेण सुसज्जितः अस्ति यस्य अधिकतमं उत्पादनं १६२ किलोवाट् भवति तथा च शिखरटोर्क् ३५० एनएम भवति, यस्य मेलनं ७-गति-द्वय-क्लच्-गियार्बॉक्स्-सहितम् अस्ति

नवीन सिल्फी·क्लासिक

सर्वे निश्चितरूपेण न्यू सिल्फी क्लासिकस्य कृते अपरिचिताः न सन्ति यत् अद्यापि वयं परिचिताः स्मः केवलं वीथिकायां ऑनलाइन कार-हेलिंग् सेवाः पश्यन्तु तथा आन्तरिकं, परन्तु रूपस्य आन्तरिकस्य च दृष्ट्या अपि एकं मूल्यं ११९,००० युआन् तः आरभ्यते, अपरः १०८,६०० युआन् तः आरभ्यते ।

१,००,००० युआन् मूल्यस्य उत्पादस्य कृते १,००० युआन् मूल्यान्तरं उपभोक्तृभ्यः तस्य प्रेम्णि पतितुं शक्नोति, किं पुनः १०,४०० युआन्, यत् पारिवारिककारानाम् कृते व्यय-प्रभावशीलतायाः राजा अस्ति

रूपदृष्ट्या यद्यपि नूतनं सिल्फी क्लासिकं सिल्फी इव युवां फैशनयुक्तं च नास्ति तथापि यथा पुरातनं वचनं भवति तथा क्लासिक्स् कदापि शैल्याः बहिः न गच्छन्ति। विशेषतः नूतनकारस्य अग्रमुखे क्रोम-तत्त्वानां बहु उपयोगः भवति, उभयतः हेडलाइट्स् तीक्ष्णाः सन्ति, हुडस्य अपि अनेकाः स्पष्टाः रेखाः सन्ति समग्ररूपेण अद्यापि ऑनलाइन अस्ति

कारं प्रविश्य नूतनस्य कारस्य आन्तरिकविन्यासः अपि तथैव दृष्टिगोचरः अस्ति, विशालस्य पटलस्य आशीर्वादं विना, अद्यापि बहुधा भौतिकबटनं निर्वाहयति, येन दैनन्दिनप्रयोगाय अधिकं सुविधा भवति शक्तिस्य दृष्ट्या अस्य कारस्य अधिकतमशक्तिः ९९ किलोवाट्, अधिकतमं टोर्क् च १५९ एनएम इत्येव १.६एल प्राकृतिकरूपेण आस्पिरेट् चतुःसिलिण्डर-इञ्जिनं भवति

यदि भवान् मुक्तुं न शक्नोति तर्हि तस्य मूल्यस्य विषये चिन्तयतु तस्य पृष्ठतः "निसान" न केवलं ब्राण्ड्-नाम, अपितु जनाः किमर्थं तत् चयनं कुर्वन्ति इति कारणम् अपि अस्ति ।

जेट ट्रैवलर

केचन जनाः वदन्ति यत् स्वयमेव चालयितुं शिविरस्य, अमार्गस्य च कृते जितु-यात्रिकः सर्वोत्तमः विकल्पः अस्ति, तथा च एतत् खलु सत्यम् । अस्य समीपगमनकोणः २८ डिग्री, प्रस्थानकोणः ३० डिग्री, अनुदैर्ध्यः भङ्गकोणः २२ डिग्री, न्यूनतमः भूमौ निकासी च २२० मि.मी युआन् ।

वस्तुतः, अस्य उत्कृष्टस्य ऑफ-रोड्-प्रदर्शनस्य अतिरिक्तं, ट्रैवलरस्य गृह-उपयोगे अपि उत्तमं प्रदर्शनं भवति, यत्र २८०० मि.मी.-चक्र-आधारः, पृष्ठीय-पार्किङ्ग-रडारः, ३६०-डिग्री-विहङ्गम-प्रतिबिम्बः, पारदर्शी-चैसिस्, क्रूज-नियन्त्रणं, पूर्ण-एलसीडी-यन्त्रम् इत्यादयः सन्ति .सर्वं उपलब्धम् अस्ति, तथा च १३९,९०० युआन् मूल्ये, भवान् एकं उत्पादं प्राप्तुं शक्नोति यत् गृहे अपि च अमार्गेण च भवति, पुनः एकवारं व्यय-प्रभावशीलतां प्रकाशयति।

शक्तिस्य दृष्ट्या नूतनं कारं १.५t इञ्जिनेण सुसज्जितम् अस्ति, ७-गति-द्वय-क्लच्-गियार्बॉक्स्-सहितं च मेलितम् अस्ति ।

संपादकस्य सारांशः - तथाकथितव्यय-प्रभावशीलता धनस्य उत्तममूल्यात् अधिकं किमपि नास्ति इति वक्तुं शक्यते यत् नूतनं सिल्फी क्लासिकं जनानां कृते पर्याप्तं किफायती अस्ति, डॉल्फिनस्य न केवलं स्थानं अपितु अपि अस्ति has good battery life, and the jietu traveler is more इदं off-road तथा home use इत्येतयोः कृते उपयुक्तम् अस्ति 2025 passat इत्यस्य सीमितसमयस्य मूल्यं b-वर्गस्य संयुक्त उद्यमकारस्य "तलरेखा" इत्यस्य माध्यमेन भङ्गं करोति सत्यं क-वर्गस्य मूल्यं ख-वर्गस्य च आनन्दः।