समाचारं

विदेशयात्रा丨चीनीकारब्राण्ड्-संस्थाः मध्यपूर्वस्य नूतने उष्णभूमिषु पादं स्थापितवन्तः

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - विदेशजालम्
"पारम्परिककारानाम् अपेक्षया विद्युत्कारानाम् ईंधनस्य आवश्यकता नास्ति, तस्य अनुरक्षणव्ययः न्यूनः भवति।" change." warming problem. नगरे अल्पयात्रायै अहं $53,000 मूल्येन byd कारं क्रीतवन् अस्मि।”
अन्तर्राष्ट्रीय ऊर्जा एजेन्सी (iea) इत्यस्य शोधप्रतिवेदने ज्ञायते यत् मध्यपूर्वदेशेषु हरितरूपान्तरणस्य प्रवर्धनस्य विद्युत्वाहनानां विकासः महत्त्वपूर्णः भागः अभवत् अधुना चीनदेशस्य वाहनब्राण्ड्-संस्थाः मध्यपूर्व-विपण्यस्य नूतनं उष्णभूमिं उद्घाटयन्ति । अस्मिन् वर्षे मार्चमासे byd इत्यनेन संयुक्त अरब अमीरातस्य दुबईनगरे उत्पादप्रक्षेपणसम्मेलनं कृत्वा घोषितं यत् तस्य त्रयः मॉडलाः seal, song plus तथा qin plus इति आधिकारिकतया uae मार्केट् इत्यत्र 12 जून दिनाङ्के प्रक्षेपणं कृतम् इति xpeng motors इत्यनेन मिस्रस्य बाजारस्य कृते xpeng g9 तथा xpeng इति द्वौ उत्पादौ;
२०२४ तमस्य वर्षस्य अगस्तमासस्य १७ दिनाङ्के जियांग्सु-प्रान्ते लियान्युङ्गङ्ग-बन्दरगाहस्य प्राच्य-बन्दर-शाखायाः गोदीयां रो-रो-जहाजः स्थगितम्, यत्र सऊदी-अरब-संयुक्त-अरब-अमीरात्-इत्यादीनां मध्यपूर्व-देशेभ्यः निर्यातार्थं ३,१८० स्वदेशीय-उत्पादित-काराः वहन्ति स्म
चीनीयवाहननिर्मातृणां प्रयत्नस्य कारणात् चीनीयवाहनविक्रयेण मध्यपूर्वविपण्ये उल्लेखनीयफलं प्राप्तम्। यथा, इजरायल-वाहन-आयातक-सङ्घेन अद्यैव प्रकाशित-दत्तांशैः ज्ञायते यत् २०२४ तमस्य वर्षस्य प्रथमार्धे चीनीयकार-ब्राण्ड्-संस्थाः इजरायल-कार-विक्रय-विपण्यस्य नेतृत्वं कृतवन्तः, चीन-देशः इजरायल-देशस्य बृहत्तमः कार-आपूर्तिकर्ता अभवत्
मध्यपूर्वदेशेषु उपभोक्तृषु अधिकाधिकाः चीनीयब्राण्ड्काराः लोकप्रियाः सन्ति । वैश्विकपरामर्शसंस्थायाः ऐ रुइबो इत्यस्य शोधकार्यं कृत्वा ज्ञातं यत् सऊदी उपभोक्तृणां ७०% अधिकाः अवदन् यत् ते स्वस्य अग्रिमकाररूपेण विद्युत्कारं क्रेतुं विचारयिष्यन्ति इति। विद्युत्वाहनानि क्रेतुं योजनां कुर्वन्तः ९३% उपभोक्तारः न्यूनातिन्यूनम् एकं चीनीयब्राण्ड् जानन्ति । सऊदी-वाणिज्य-उद्योग-सङ्घस्य राष्ट्रिय-वाहन-समितेः अध्यक्षः सईद-बरसामी इत्यस्य मतं यत् अधुना सऊदी-देशस्य प्रायः ४०% जनाः चीनीय-ब्राण्ड्-इत्येतत् प्राधान्यं ददति एतत् परिवर्तनं बहुधा चीनीयनिर्मातृभिः आक्रामकविपण्यरणनीतिभिः चालितम् अस्ति, यत्र विपणने विक्रयोत्तरसेवायां च भारी निवेशः अपि अस्ति
"चीनस्य नवीन ऊर्जावाहनानि मध्यपूर्वबाजारे सक्रियरूपेण परिनियोजनं कुर्वन्ति, स्थानीयसरकारैः विक्रेतृभिः च सह उत्तमसहकारसम्बन्धं स्थापयन्ति, विपणनस्य विक्रयपश्चात्जालस्य निरन्तरं अनुकूलनं कुर्वन्ति, मध्यपूर्वे ब्राण्डजागरूकतां प्रभावं च वर्धयन्ति दयुन् समूहस्य सहायककम्पनी युआनहाङ्ग ऑटोमोबाइलः सः पीपुल्स डेली ओवरसीज नेटवर्क् इत्यस्मै अवदत् यत्, "सम्प्रति वयं जॉर्डन्, मिस्र, संयुक्त अरब अमीरात्, इजरायल् इत्यादिषु विपण्येषु प्रवेशं कृतवन्तः, मुख्यतया युआनहाङ्ग वाई ६, युआनहाङ्ग एच् ८ च निर्यातयामः।
"नेझा ऑटोमोबाइलः मध्यपूर्वविपण्ये स्वस्य विकासं व्यापकरूपेण त्वरितुं विविधरणनीतयः स्वीकुर्यात्।" promoted simultaneously;in विक्रयणस्य स्थानीयकृतस्य च उत्पादनस्य दृष्ट्या वयं मध्यपूर्वे व्यापारस्य विस्तारं कर्तुं व्यापकक्षेत्रीयकवरेजं प्राप्तुं च संयुक्त अरब अमीरातयोः सऊदी अरबयोः च केन्द्रीभविष्यामः।
अरब-खाड़ी-व्यापार-अन्तर्दृष्टि-जालस्थलेन ज्ञायते यत् चीनीय-वाहननिर्मातारः खाड़ी-विपण्यं "स्वेप्" कृतवन्तः, प्रारम्भे किआ-हुण्डाई-इत्यादीनां कोरिया-ब्राण्ड्-भ्यः विपण्यभागं प्राप्तवन्तः, अधुना जापानी-अमेरिकन-यूरोपीय-निर्मातृभ्यः अधिकाधिकं विपण्यभागं प्राप्तवन्तः स्ट्रैटिस् मध्यपूर्वस्य सीओओ समीर शेर्फान् इत्यनेन उक्तं यत् चीनीयवाहननिर्मातारः कुशलं मूल्यं मूल्यं च आनयन्ति तथा च यथास्थितिं चुनौतीं ददति "वयं रणनीतयः निर्मामः, अस्माकं भागं वर्धयितुं आशास्महे।
अन्तर्राष्ट्रीयपारम्परिकवाहनब्राण्डानां सम्मुखीभवन् ये अद्यापि बृहत् विपण्यभागं धारयन्ति, चीनीयवाहनानां दृढपदं प्राप्तुं अधिकप्रयत्नाः करणीयाः। नेझा ऑटो इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् यूरोपीय, अमेरिकन, जापानी, कोरियाई च ब्राण्ड्-समूहानां तुलने ये दीर्घकालं यावत् मध्यपूर्व-विपण्ये गभीररूपेण संलग्नाः सन्ति, चीनीय-वाहन-ब्राण्ड्-संस्थाः अद्यापि स्थानीय-उपभोक्तृणां कृते तुल्यकालिकरूपेण अपरिचिताः सन्ति ब्राण्ड्-प्रतिबिम्बं दीर्घकालीनम् आवश्यकं च प्रक्रिया अस्ति यत् यथार्थतया उद्योग-प्रभावं निर्मातुं वयं केवलं विदेशेषु कार-निर्माण-विक्रयणं च कर्तुं सन्तुष्टाः भवितुम् न शक्नुमः, अपितु ब्राण्डस्य अन्तर्राष्ट्रीय-बुद्धिमान्-प्रतिबिम्बस्य आकारं दातुं चीनीयकारानाम् स्थितिं वर्धयितुं च प्रतिबद्धाः भवेयुः | वैश्विकव्यापारप्रतियोगितायां” इति ।
राष्ट्रीययात्रीकारबाजारसूचनासङ्घस्य महासचिवः कुई डोङ्गशुः जनसदैनिकविदेशसंजालं प्रति अवदत् यत् "चीनीकारब्राण्ड्-समूहानां उच्चतापमानं मरुभूमिवातावरणं च सहितं विश्वस्य अन्येषु भागेषु पर्यावरणस्य आधारेण उत्पादसुधारं कर्तुं आवश्यकता वर्तते। यतः उदाहरणं, मध्यपूर्वे जापानीकाराः धूलिरोधने विशेषतया उत्तमं कार्यं कृतवन्तः, अस्तु, मध्यपूर्वस्य कृते अस्माकं कारस्य अद्वितीयः डिजाइनः अद्यापि तावत् न स्थापितः स्यात्” इति ।
"चीनी-वाहन-ब्राण्ड्-संस्थाः स्थानीयकृत-अनुकूल-उत्पादानाम् विकासाय आग्रहं कुर्वन्तु।"युआनहाङ्ग-आटोमोबाइल-संस्थायाः प्रभारी एकः प्रासंगिकः व्यक्तिः अवदत्, "अस्माभिः नूतनं स्थानीयं ब्राण्ड् 'rehigh' स्थापितं, तथा च कम्पनी अलीबाबा-बन्मा इत्यादिभिः भागिनेयैः सह संयुक्तरूपेण अपि विकसितवती अस्ति तथा च iflytek इति अल्बेनिया-देशस्य स्मार्ट-काकपिट्-इत्यनेन मध्यपूर्व-देशस्य ग्राहकानाम् उत्तम-वाहन-चालन-अनुभवः प्रदास्यति” इति ।
"मध्यपूर्वस्य विपण्यं एकं विशालं विपण्यं यस्य विकासस्य आवश्यकता चीनीयवाहनब्राण्ड्-समूहानां कृते अस्ति यतोहि अत्र महती क्षमता अस्ति तथा च स्थानं वर्तते।" एकः प्रसिद्धः अर्थशास्त्री, people's daily overseas network इत्यस्मै अवदत्, चीनीयकारानाम् मूल्यं निरन्तरं पतति, तथा च विभिन्नाः चालनकार्यं यत् डिजिटलप्रौद्योगिकीम् कृत्रिमबुद्धिः च संयोजयति, ते विश्वे अग्रणीः सन्ति "मध्यपूर्वे उपभोक्तारः फैशनस्य अनुसरणं कुर्वन्ति, यत् अस्ति चीनीयकारानाम् एकं उत्तमं विपण्यं निर्मितवान् अहं वकालतम् करोमि यत् चीनीयकाराः अस्माभिः मध्यपूर्वस्य विपण्यस्य विकासाय, मध्यपूर्वस्य उपभोक्तृणां आवश्यकतानां अध्ययनार्थं, आवश्यकतायाः आधारेण अस्माकं प्रौद्योगिक्याः सेवासु च अधिकं सुधारः करणीयः” इति ) ९.
overseas network इत्यस्य प्रतिलिपिधर्मयुक्तानि कार्याणि प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यन्ते।
प्रतिवेदन/प्रतिक्रिया