समाचारं

नवीनगुणवत्ता उत्पादकता अन्वेषणम्·स्मार्ट कारीगर/अग्रणी अग्रणी शैली

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अग्रपङ्क्तिकार्यकर्ता कथं प्रौद्योगिकीनवाचारविशेषज्ञः भवति? saic volkswagen co., ltd. इत्यस्य इञ्जिनसंयंत्रे पुनर्कार्यप्रविधिज्ञः guo jiming इत्यनेन द्वादशवर्षं यावत् साधारणपदेषु अथकं कार्यं कृत्वा, कारीगरस्य भावनायाः पालनम्, उन्नतनिर्माणे, स्वचालनप्रौद्योगिक्याः, डिजिटलपरियोजनासु, अन्यक्षेत्रेषु च नवीनतानां अन्वेषणं कृतम् अस्ति , तथा च स्वस्य कम्पनीनां उद्योगानां च डिजिटलविकासे इन्जेक्शनं कृत्वा।
वाहन-उद्योगे विद्युत्करणस्य बुद्धिमत्तायाः च सामान्यप्रवृत्तेः सम्मुखीभूय गुओ जिमिंग् तस्य दलेन सह जलं शोषयन् स्पञ्ज इव नूतनं ज्ञानं अवशोषितवान्, कार्ये च स्वस्य तकनीकीस्तरस्य नवीनताक्षमतायां च निरन्तरं सुधारं कृतवान् "अभ्यासेन ज्ञातं यत् केवलं नूतनानां प्रौद्योगिकीनां निरन्तरं अनुकूलनं कृत्वा एव वयं द्रुतगत्या विकसितस्य उद्योगे अजेयः तिष्ठितुं शक्नुमः।" स्वचालनं तथा डिजिटल परियोजनानि तथा उत्पादनरेखासु कार्यान्वयनम्। "अस्माकं लक्ष्यं उत्पादनप्रक्रियायाः चतुरतरं, अधिककुशलतां च कर्तुं अधिकानि उन्नतानि प्रौद्योगिकीनि प्रवर्तयितुं वर्तते।"
नवीनता माङ्गल्याः एव आगच्छति, परिणामाः च अग्रपङ्क्तौ कार्यान्विताः भवन्ति
वर्तमान समये गुओ जिमिङ्ग् उत्पादनप्रक्रियायाः अनुकूलनार्थं डिजिटलयुग्मप्रौद्योगिक्याः अग्रे अनुप्रयोगस्य अन्वेषणार्थं दलस्य नेतृत्वं कुर्वन् अस्ति । "पूर्वं स्वचालनपरियोजनानि केवलं विकासस्य प्रारम्भिकपदे एव रेखीयविकासं कर्तुं शक्नुवन्ति स्म। अभियांत्रिकीनिर्माणं, भौतिकप्रतिरूपनिर्माणं, परीक्षणं, कार्यान्वयनदोषनिवारणं इत्यादीनि लिङ्कानि केवलं पदे पदे एव कर्तुं शक्यन्ते स्म। विकासतः कार्यान्वयनचक्रं दीर्घं आसीत् .
वास्तविककार्यतः माङ्गपरिदृश्यानि अन्वेष्टुम्, ततः उत्पादनपङ्क्तौ अभिनवपरिणामान् कार्यान्वितुं, उद्योगे च "अग्रणी" भवन्तु, एतत् एव गुओ जिमिंग् इत्यनेन सर्वदा आग्रहः कृतः।
२०१२ तमे वर्षे सः saic volkswagen engine plant no. स्वस्य कार्यस्य समये सः ज्ञातुं उत्सुकः आसीत् तथा च व्यावसायिकप्रौद्योगिकी नवीनतापरिणाममञ्चे सक्रियरूपेण भागं गृहीतवान्, उत्पादनतालं वर्धयितुं स्प्रोकेट् लोअर कवर उपकरणकार्यक्रमस्य अनुकूलनात् प्रत्येकं निमेषविवरणं अध्ययनं कृतवान्, तथा च फिक्सचरहस्तक्षेपसमस्यायाः अनुकूलनं कृतवान् oil pan lower body equipment, भविष्यस्य तकनीकी विकासस्य कृते ठोस आधारं स्थापयति . २०१८ तमे वर्षे बुद्धिमान् विनिर्माणस्य उदयेन उद्यमानाम् अङ्कीयरूपान्तरणेन च विधानसभाकार्यशालायां "स्वप्ननिर्माणं" नवीनता स्टूडियो स्थापितं गुओ जिमिंग् कार्यानन्तरं शिक्षणं प्रशिक्षणं च सक्रियरूपेण भागं गृहीतवान्, तथा च... अङ्कीकरणस्य बुद्धिमान् निर्माणस्य च क्षेत्राणि।
पारम्परिक-इञ्जिन-कारखान-सङ्घटन-कार्यशालायां सहकारि-रोबोट्-प्रवर्तनं एकः महत्त्वपूर्णः परियोजना अस्ति, यस्याः विकासः गुओ जिमिंग् तस्य दलेन च स्वतन्त्रतया मार्गे एव कृतः, सम्पन्नः च अद्यत्वे २९ सहकारिणः रोबोट् उत्पादनपङ्क्तौ परिश्रमं कुर्वन्ति, येन उत्पादनदक्षतायां महत्त्वपूर्णः सुधारः भवति । "एते रोबोट् पूर्वमेव स्वचालितबोल्ट-कठनीकरणम्, स्वचालित-स्पार्कप्लग्-भारः, द्वय-रोबोट्-सहकार्यम् इत्यादीनां कार्याणां कृते 'सक्षमाः' सन्ति। कारखाना-स्वचालनस्य दरः, उत्पादन-दक्षता च सुधरिता अस्ति। विशेषतः बोल्ट-कठन-प्रक्रियायां, प्रथमवारं पारितः rate has increased to more than 99% "गुओ जिमिङ्ग् इत्यनेन अतीव गर्वेण उक्तं यत् योजनायाः डिजाइनं, स्थापनां प्रोग्रामिंग् च, उपकरणविकासः उत्पादनं च स्थले एव आज्ञापनं यावत् सम्पूर्णा प्रक्रिया इञ्जिनकारखानादलेन, मानव-यन्त्रेण च स्वतन्त्रतया सम्पन्नवती बहुविधप्रतिमानानाम् मिश्ररेखास्थितौ सहकारिनिर्माणं प्राप्तम् ।
“क्षुधार्ताः” तिष्ठन्तु, शिक्षितुं प्रयोक्तुं च नूतनानां प्रौद्योगिकीनां अनुसरणं कुर्वन्तु
यदा नवीनतायाः रहस्यस्य विषये पृष्टः तदा गुओ जिमिंग् इत्यनेन निष्कपटतया उक्तं यत् "नवीनीकरणं सर्वदा अधिकानि आव्हानानि सन्ति। पुनः पुनः त्रुटिनिवारणं कृत्वा एकैकं मार्गं अनुकूलनं कृत्वा वयं सर्वाणि तान्त्रिककठिनताः एकैकशः अतिक्रान्तवन्तः। वास्तविकपरीक्षायां सः अपि became a संचालकाः प्रौद्योगिकी नवीनतायां अग्रणीः भूत्वा स्वकीयां तकनीकीशैलीं नवीनचिन्तनं च निर्मान्ति।
सः कार्ये उत्तमः अस्ति, विवरणेषु ध्यानं ददाति, शिक्षमाणः च अस्ति एतत् तस्य सहकारिणः गुओ जिमिंग् विषये वदन्ति । डिजिटलदलस्य नेता इति नाम्ना गुओ जिमिङ्ग् सर्वदा "क्षुधार्तस्य" अवस्थां निर्वाहयति तथा च सक्रियरूपेण नूतनानां प्रौद्योगिकीनां शिक्षणं अनुप्रयोगं च अनुसृत्य कार्यं करोति । २०२२ तमे वर्षे सः बुद्धिमान् विनिर्माण-इञ्जिनीयरिङ्ग-प्रौद्योगिक्याः व्यावसायिकज्ञानं व्यवस्थितरूपेण ज्ञातुं शङ्घाई-नगरे डिजिटल-प्रौद्योगिकी-इञ्जिनीयर-प्रशिक्षण-पाठ्यक्रमस्य प्रथम-समूहे भागं ग्रहीतुं पञ्जीकरणं कृतवान् एते कौशलाः तत्क्षणमेव तासु परियोजनासु प्रयुक्ताः भवन्ति येषु सहकारि-रोबोट्-दृष्टि-अनुप्रयोगयोः संयोजनं भवति, येन उत्पादन-रेखायाः बुद्धि-स्तरस्य प्रभावीरूपेण सुधारः भवति
उत्पाददत्तांशप्रबन्धनस्य दृष्ट्या गुओ जिमिङ्ग् इत्यनेन कार्ये अवलोकितं यत् विभागानां मध्ये सूचनासञ्चारस्य समयविलम्बः भवति यदा काश्चन महत्त्वपूर्णाः प्रक्रियाः परिवर्तन्ते तदा यदि सूचनाः समये अद्यतनं न भवन्ति तर्हि उत्पादनस्थलं प्रभावितं भविष्यति एतस्याः समस्यायाः समाधानार्थं सः दलस्य नेतृत्वं कृत्वा स्वतन्त्रतया प्रक्रियापरिवर्तनसूचनाः स्वयमेव अवतरणं, सत्यापनम्, धक्कायितुं च प्रणालीं विकसितवान्, पूर्वं प्रायः एकदिनं यावत् समयं गृह्णाति स्म इति मैनुअल् अवतरणस्य सत्यापनप्रक्रियायाः लघुकरणं कृतवान्
बुद्धिमान् निर्माणं प्रायः समग्रशरीरं प्रभावितं करोति, तथा च प्रौद्योगिकी-नवीनीकरणेन सह सामूहिककार्यं महत्त्वपूर्णं कारकं जातम् । गुओ जिमिङ्ग् इत्यनेन परिचयः कृतः यत् वर्षेषु "सभीबुद्ध्या सह स्वप्ननिर्माणम्" नवीनता-स्टूडियो इत्यनेन नियमितप्रशिक्षणं, तकनीकीविनिमयः, परियोजना-अभ्यासः इत्यादिषु विविधरूपेण व्यवस्थितप्रतिभाप्रशिक्षणतन्त्रं निर्मितम् अस्ति "शिक्षणं मार्गदर्शनं च" तन्त्रम् अपि अस्मिन् युवादले चमत्कारं करोति "पुराणमास्टर" तथा "xiao bai" वास्तविकपरियोजनानां माध्यमेन एकैकं मार्गदर्शनं प्रदाति, "xiao bai" शीघ्रं नवीनप्रौद्योगिकीषु निपुणतां प्राप्तुं साहाय्यं करोति, यत् अपि वर्धयति दलस्य समन्वयः समन्वयः च सहकार्यस्य भावना।
गतवर्षे गुओ जिमिंग् तस्य सङ्गणकस्य सहचराः च प्रथमशङ्घाईव्यावसायिककौशलप्रतियोगितायाः द्वितीयराष्ट्रीयव्यावसायिककौशलप्रतियोगितायाः च बुद्धिमान् निर्माणपरियोजनासु भागं गृहीतवन्तः, क्रमशः स्वर्णपदकं कांस्यपदकं च प्राप्तवन्तः "मम विश्वासः अस्ति यत् भविष्ये वाहनक्षेत्रे बुद्धिमान् निर्माणप्रतिभानां प्रशिक्षणेन व्यावहारिकसञ्चालनस्य नवीनताक्षमतायाः च सुधारणे अधिकं ध्यानं दातव्यम्। युवानां तकनीकिनां अधिकव्यावहारिकपरियोजनासु प्रौद्योगिकीप्रतियोगितासु च भागं ग्रहीतुं प्रोत्साहनं दातव्यं येन तेषां निरन्तरं सुधारः भवति comprehensive capabilities and apply what they have learned." गुओ जिमिंग सः अवदत् यत् नवीनतायाः यात्रा ताराणां समुद्राणां च यात्रा अस्ति, तथा च सः दलस्य नेतृत्वं करिष्यति यत् सः सर्वदा ज्वारस्य अग्रणीः तिष्ठति, अधिकानि उन्नतानि प्रौद्योगिकीनि प्रवर्तयति येन सहायता भवति उत्पादनरेखा चतुरा अधिका कार्यक्षमा च भवति।
जीवनी
गुओ जिमिंग तथा "ड्रीम बिल्डिंग" दलेन २ राष्ट्रियपेटन्टाः प्राप्ताः तथा च स्वतन्त्रतया १२ अभिनवपरियोजनानि विकसितानि यथा पीडीएम स्वचालितमापनप्रणाली तथा इञ्जिन इस्पातस्य डाकटिकटसङ्ख्यानां दृश्यमान्यता च। २०२३ तमे वर्षे प्रथमशङ्घाईव्यावसायिककौशलप्रतियोगितायाः द्वितीयराष्ट्रीयव्यावसायिककौशलप्रतियोगितायाः च बुद्धिमान्निर्माणपरियोजनासु क्रमशः स्वर्णं कांस्यपदकं च प्राप्तवान्, २०२३ तमे वर्षे चीनविश्वविद्यालयस्य छात्रयान्त्रिकइञ्जिनीयरिङ्गनवाचारस्य सृजनशीलताप्रतियोगितायाः च कार्यकारीविशेषज्ञरूपेण नियुक्तः २०२३ तमे वर्षे शङ्घाई-नगरस्य नगरीय-डिजिटल-परिवर्तनस्य कृते "स्मार्ट-क्राफ्टमैन्" इति नामाङ्कितः ।
लेखकः झोउ युआन
पाठः झोउ युआन् चित्राणि : साक्षात्कारिभिः प्रदत्तानि छायाचित्राणि सम्पादकः झाङ्ग तियानची सम्पादकः जू जिंगहुई
अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।
प्रतिवेदन/प्रतिक्रिया