समाचारं

स्थानीयकृतोत्पादपङ्क्तिं समृद्धं कृत्वा चीनदेशे मर्सिडीज-बेन्ज्-संस्थायाः निवेशस्य नूतनः दौरः १४ अरब-युआन्-अधिकः अस्ति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"चीनदेशः न केवलं विश्वस्य बृहत्तमः वाहनविपण्यः, अपितु गतिशीलतमः विपण्यः अपि अस्ति। विशेषतः नवीनतावेगस्य, नूतनानां ऊर्जावाहनानां, बुद्धिमान् परिवर्तनस्य च दृष्ट्या चीनदेशः विश्वस्य द्रुततमः विपण्यः इति वक्तुं शक्यते यस्य नूतनयुगं प्रविष्टवान् the automobile industry." अद्यैव मर्सिडीज-बेन्ज ग्रुप् कम्पनी लिमिटेड् इत्यस्य निदेशकमण्डलस्य अध्यक्षः कलेन्सन् "दैली इकोनॉमिक न्यूज" इत्यस्य संवाददात्रेण सह साक्षात्कारे अवदत् यत् उपर्युक्तपृष्ठभूमितः मर्सिडीजस्य कृते महत्त्वपूर्णम् अस्ति -बेन्ज (अतः मर्सिडीज-बेन्ज इति उच्यते) चीनीयविपण्यस्य विकासे गहनतया संलग्नः भवितुम् एकः स्वाभाविकः विकल्पः।

बहुकालपूर्वं मर्सिडीज-बेन्ज-कम्पनी चीनदेशे स्वस्य उपस्थितिं अधिकं गभीरं कृतवती यत् चीनदेशे स्वस्य भागिनानां सह १४ अरब युआन्-अधिकं निवेशं कर्तुं योजना अस्ति, यत्र यात्रीकारव्यापारे १० अरब-युआन्-अधिकं, प्रकाशे च ४ अरब-युआन्-अधिकं निवेशं कर्तुं योजना अस्ति वाणिज्यिकवाहनव्यापारं स्वस्य यात्रीकारव्यापारं समृद्धीकर्तुं वाणिज्यिकवाहनानां लघुव्यापारिकवाहनानां च स्थानीयकृतोत्पादपङ्क्तिः। योजनायाः अनुसारं २०२५ तः आरभ्य मर्सिडीज-बेन्ज् क्रमशः नूतनं शुद्धं विद्युत्-दीर्घ-चक्र-आधारितं cla मॉडलं, चीन-देशस्य कृते अनन्यं नूतनं दीर्घ-चक्र-आधारितं gle suv मॉडलं, तथा च आधारितं नूतनं विलासिता शुद्धं विद्युत् mpv मॉडलं च उत्पादनं करिष्यति van.ea मञ्चः।

उपर्युक्तानि नवीनाः स्वदेशीयरूपेण निर्मिताः मॉडल् क्रमशः बीजिंग बेन्ज्, फुजियान् बेन्ज् च इत्येतयोः उत्पादनं भविष्यति इति अवगम्यते । मर्सिडीज-बेन्ज् इत्यनेन उक्तं यत् चीनदेशे उपर्युक्तनिवेशस्य माध्यमेन मर्सिडीज-बेन्जः बीजिंग, फूझौ तथा परिसरेषु उच्चस्तरीयनिर्माणस्य, नवीनऊर्जावाहनानां, बुद्धिमान् सम्बद्धानां वाहनानां, तत्सम्बद्धानां औद्योगिकशृङ्खलानां च विकासे अधिकं भागं गृह्णीयात्, यस्य उद्देश्यं भवति स्थानीय औद्योगिकसमूहानां विकासे नूतनं गतिं प्रविशति .

"विगत २० वर्षेषु वा मर्सिडीज-बेन्ज्-कम्पनी चीनदेशे स्थानीयसाझेदारैः सह महतीं सफलतां प्राप्तवान्, न केवलं विक्रय-उत्पादन-स्तरयोः, अपितु अनुसन्धान-विकासयोः, आपूर्तिशृङ्खला-साझेदारयोः, प्रौद्योगिकी-सहकार्यस्य इत्यादीनां दृष्ट्या अपि। " कल्लेनियस् इत्यनेन उक्तं यत् यथा यथा मर्सिडीज-बेन्जः चीनस्य विकासः नूतनपदे प्रविशति तथा तथा चीनदेशे निवेशं निरन्तरं कर्तुं अस्मिन् समये स्वाभाविकः विकल्पः अस्ति। चीनदेशः मर्सिडीज-बेन्जस्य वैश्विकरणनीत्याः मुख्यस्तम्भेषु अपि अन्यतमः अस्ति।

निवेशस्य विस्तारः चीनदेशे विश्वासं प्रदर्शयति

चीन-जर्मनी-देशयोः सहकार्यस्य प्रतिष्ठित-उद्यमस्य रूपेण मर्सिडीज-बेन्ज्-संस्थायाः स्थानीय-सहकार्यं निरन्तरं गभीरं कृत्वा वैश्विक-व्यवस्थायां चीनीय-अनुसन्धान-विकास-दलानां अनुपातस्य वृद्धिः त्वरिता अभवत्

आधिकारिकदत्तांशैः ज्ञायते यत् २०१४ तः २०२३ पर्यन्तं मर्सिडीज-बेन्ज्-कम्पनीभिः तस्य सहकारीकम्पनीभिः चीनदेशे १०० अरब-युआन्-अधिकं निवेशः कृतः । तेषु मर्सिडीज-बेन्ज् इत्यनेन विगतपञ्चवर्षेषु चीनदेशे अनुसंधानविकासे १०.५ अरब युआन् निवेशः कृतः, तस्य अनुसंधानविकासदलः २००० जनान् यावत् वर्धितः, मुख्यतया विद्युत्करणं, बुद्धिमत्ता इत्यादिषु अत्याधुनिकेषु अनुसंधानविकासक्षेत्रेषु निवेशं कृतवान्

"कतिपयवर्षेभ्यः पूर्वं चीनस्य अनुसंधानविकासं नूतनस्तरं प्रति अधिकं उन्नयनं कर्तुं वयं निश्चयं कृतवन्तः। वयं चीनदेशे २००५ तमे वर्षे अनुसंधानविकासकार्यं आरब्धवन्तः, दृष्टवन्तः च यत् चीनदेशे उत्तमप्रतिभासंसाधनानाम् धनं, प्रौद्योगिकीकम्पनीनां धनं च अस्ति। एतत् अतीव उत्तमं नवीनता अस्ति .एकं उष्णस्थानम् मर्सिडीज-बेन्जस्य वैश्विक-अनुसन्धान-विकास-दलस्य महत्त्वपूर्णः भागः अस्ति ।

उल्लेखनीयं यत् मर्सिडीज-बेन्जस्य चीनीय-अनुसन्धान-विकास-दलस्य कार्यं अतीतं "अनुसन्धान-विकास-सेवास्थानीय-उत्पादनं" नास्ति पृष्ठासनमनोरञ्जनम्, तथैव mb.os ऑपरेटिंग् सिस्टम् इत्यनेन सुसज्जितानां नूतनानां मॉडलानां कृते बुद्धिमान् अन्तरसंयोजनं स्वायत्तं चालनकार्यं च ।

स्थानीयकरणस्य वर्धनस्य परिणामाः पूर्वमेव प्रादुर्भूताः, यथा क्वाल्कॉम् ८२९५ स्मार्टकाकपिट् चिप्, ५जी संचारप्रौद्योगिक्या च सुसज्जिताः मर्सिडीज-बेन्ज् इत्यस्य नवीनतमाः मॉडलाः तदतिरिक्तं मर्सिडीज-बेन्ज् इत्यनेन सह-पायलट्-पर्दे, बुद्धिमान् स्वर-सहायकाः, l2+ नेविगेशन-सहायक-वाहन-प्रणाली, तथा च कार-अन्तर्गत-क्रीडाः इत्यादीनि सुविधानि अपि प्रारब्धाः ये स्थानीय-आवश्यकतानां अनुरूपाः अधिकं सन्ति वर्तमान समये मर्सिडीज-बेन्ज् न केवलं प्रथमेषु कम्पनीषु अन्यतमः अस्ति यस्याः सशर्तस्वायत्तवाहनचालनस्य (l3 स्तरस्य) मार्गपरीक्षणस्य अनुज्ञापत्रं बीजिंगनगरे प्रदत्तम् अस्ति, परन्तु अगस्तमासे एषा प्रथमा कम्पनी अभवत् या l4 नगरस्य उच्चगतिस्य च संचालनाय अनुमोदितः अभवत् तस्मिन् एव काले बीजिंगनगरे राजमार्गपरीक्षणम्।

"एतानि बुद्धिमान् कार्याणि अधिकेषु मुख्येषु मॉडलेषु अपि परिनियोजिताः भविष्यन्ति। आगामिवर्षात् आरभ्य अस्माकं स्वतन्त्रतया विकसितं नूतनं mb.os आर्किटेक्चरं mma मञ्चे नूतनैः मॉडलैः सह अपि प्रारब्धं भविष्यति, यथा '无图' l2++ अन्त्यतः अन्ते यावत् full-scenario high-end intelligent driving systems, etc., will be put on the market one after another." मर्सिडीज-बेन्ज ग्रुप् कम्पनी लिमिटेड् इत्यस्य निदेशकमण्डलस्य सदस्यः तथा च वर्षस्य व्यवसायस्य उत्तरदायी ताङ्ग शिकाई ग्रेटर चीन, उक्तवान् यत् चीनदेशे मर्सिडीज-बेन्जस्य व्यवसायस्य विकासं चालयति महत्त्वपूर्णेषु कारकेषु अन्यतमः अस्ति, तथा च अनुसंधानविकासे चीनदेशे अन्यक्षेत्रेषु निवेशस्य निरन्तरवृद्धिः चीनीयविपण्ये मर्सिडीज-बेन्जस्य विश्वासं अपि प्रदर्शयति।

वाहन उद्योगस्य हरितरूपान्तरणस्य समर्थनं कुर्वन्तु

सम्प्रति वैश्विक अर्थव्यवस्थायां अनिश्चितता तीव्रताम् अवाप्नोति, परन्तु मर्सिडीज-बेन्ज्-कम्पनी चीनीय-विपण्यस्य दीर्घकालीन-विकासाय, चीन-यूरोप-चीन-जर्मनी-योः आर्थिक-व्यापार-सहकार्यस्य विषये च दृढतया सकारात्मकं दृष्टिकोणं धारयति

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं बुण्डेस्बैङ्कस्य नवीनतमाः आँकडा: दर्शयन्ति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे चीनदेशे जर्मनीदेशस्य निवेशः अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्, यत् ७.३ अरब यूरो यावत् अभवत् जर्मनीदेशस्य "ले मोण्डे" इति प्रतिवेदनस्य उद्धृत्य प्रतिवेदने उक्तं यत् चीनदेशे जर्मनीदेशस्य अधिकांशः निवेशः चीनीयविपण्ये जर्मनकम्पनीभिः प्राप्तस्य लाभस्य पुनर्निवेशः अस्ति . एतेन न केवलं ज्ञायते यत् जर्मन-कम्पनयः चीनीय-विपण्यात् अतीव पर्याप्तं लाभं प्राप्तवन्तः, अपितु जर्मन-कम्पनयः चीनीय-विपण्यस्य सम्भावनायाः विषये आशावादीः एव सन्ति इति अपि प्रतिबिम्बयति

"चीनीबाजारः विश्वस्य बृहत्तमः विपण्यः अस्ति तथा च वाहन-रसायन-उद्योगेषु गतिशीलतमः विपण्यः अस्ति, अतः मर्सिडीज-बेन्जस्य वैश्विकविन्यासे चीनदेशः अपि प्रमुखा भूमिकां निर्वहति इति कोऽपि संदेहः नास्ति डेस्-बेन्ज् ग्रुप् एजी, इत्यनेन उक्तं यत् चीन-यूरोप-चीन-जर्मनी-देशयोः दीर्घकालीन-ऐतिहासिक-परम्परा उत्तम-सहकार्यस्य अस्ति, तथा च सहकार्यं द्वयोः पक्षयोः कृते अतीव लाभप्रदम् अस्ति |. ब्रुडरमुलरः अवदत् यत्, "विश्वस्य चीनस्य आवश्यकता वर्तते, चीनस्य च विश्वस्य आवश्यकता अस्ति" इति ।

बाजारस्य दृष्ट्या ताङ्ग शिकाई इत्यस्य मतं यत् विगत ६ तः ७ वर्षेषु चीनस्य विलासिताकारविपण्ये वृद्धिः अभवत्, मर्सिडीज-बेन्ज्-इत्येतत् प्रमुखेषु खिलाडिषु अन्यतमम् अस्ति अत एव चीनीयविपण्ये एतावत् महत्त्वं ददाति "अस्माकं विश्वासः अस्ति यत् चीनस्य अर्थव्यवस्थायाः दीर्घकालीनविकासेन विलासिताकारविपण्यस्य लाभः निरन्तरं भविष्यति। तस्मिन् एव काले वाहनविद्युत्परिवर्तनस्य प्रक्रियायां अस्माकं ग्राहकाः अपि अधिकविकल्पानां सम्मुखीभवन्ति।

वस्तुतः, विद्युत्युक्तानां उत्पादानाम् संख्यां युगपत् वर्धयितुं अतिरिक्तं, मर्सिडीज-बेन्ज् चीनस्य वाहन-उद्योगस्य हरित-रूपान्तरणस्य समर्थनं अपि कुर्वती अस्ति, येषु व्यापक-कार्बन-तटस्थ-उपायेषु उत्पादनं, आपूर्ति-शृङ्खला, चैनल् च समाविष्टाः सन्ति यथा, बीजिंग-नगरस्य प्रथमासु कम्पनीषु अन्यतमः इति नाम्ना हरितविद्युत्क्रयणं कृतवती, फुजियन् बेन्ज् इत्यस्य अनुमानं यत् २०२४ तमस्य वर्षस्य तृतीयत्रिमासे यावत् तस्य सौर-प्रकाश-विद्युत्-कवरेज-क्षेत्रं १३०,००० वर्गमीटर्-अधिकं भविष्यति,; तथा च अस्य वार्षिकं विद्युत् उत्पादनं १५,८०० मेगावाट् घण्टाः यावत् भविष्यति इति अपेक्षा अस्ति । तदतिरिक्तं मर्सिडीज-बेन्ज्-कम्पनी अपि प्रथमासु कम्पनीषु अन्यतमा आसीत् येषु न्यूनकार्बन-इस्पातं क्रीतवती ।

"अस्माकं विकासरणनीतिः चीनस्य वर्तमानविकासरणनीत्या सह अत्यन्तं सङ्गता अस्ति। हरितरूपान्तरणस्य स्थायिविकासस्य च प्रवर्धनस्य अर्थः न भवति यत् अस्माकं समीपे विद्युत्वाहनस्य उत्पादाः सन्ति तथा च कार्यं सम्पन्नम् अस्ति। एषा परिभाषा अतीव संकीर्णा अस्ति। वयं सम्पूर्णमूल्यशृङ्खलायां केन्द्रीभवामः। अस्माकं परमम् लक्ष्यं २०३९ तमवर्षपर्यन्तं सम्पूर्णे मूल्यशृङ्खले शुद्धकार्बनतटस्थतां प्राप्तुं वर्तते” इति कल्लेनियस् अवदत् ।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया