समाचारं

किं मध्यमवयस्कः काङ्ग जिया अद्यापि जीवनयापनं कर्तुं शक्नोति ?

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सहस्राब्दस्य परिवर्तनात् २०२३ पर्यन्तं २० वर्षाणाम् अधिकं कालात् कोङ्कासमूहस्य परिचालन-आयः दश-अर्ब-परिधिषु स्थगितम् अस्ति, यत्र प्रायः कोऽपि दृष्टि-आकर्षकः सुधारः नास्ति परन्तु तत् उक्त्वा अशांते नित्यं परिवर्तनशीलव्यापारजगति कोङ्का अद्यापि जीवितुं शक्नोति इति मध्यमः "चमत्कारः" अस्ति।

पाठ |झांग रुओवांग

"१९७९ तमे वर्षे वसन्तः आसीत्। दक्षिणचीनसागरे एकः वृद्धः वृत्तं आकर्षितवान्, नगराणि च पौराणिककथा इव उत्थिताः, चमत्कारिकरूपेण सुवर्णपर्वताः समागताः..."

सुन्दररागेण परिपूर्णे गीते "वसन्तस्य कथा" इति कोङ्कासमूहः चीनस्य सुधारस्य उद्घाटनस्य च सम्पूर्णं भव्यं प्रक्रियां दृष्टवान् अस्ति। १९७९ तमे वर्षे एप्रिलमासस्य २ दिनाङ्के गुआङ्गडोङ्ग-विदेशीय-चीनी-उद्यम-कम्पनी तथा हाङ्गकाङ्ग-हाङ्गकाङ्ग-इलेक्ट्रॉनिक्स-एण्टरप्राइज्-कम्पनी, लिमिटेड्-इत्यनेन च बाओआन्-मण्डले तत्कालीनस्य गुआङ्गमिङ्ग्-विदेशीय-चीनी-कृषे स्थितस्य गुआङ्गमिङ्ग्-विदेशीय-चीनी-विद्युत्-कारखानस्य संयुक्त-उद्यमस्य स्थापना कृता २५ दिसम्बर् दिनाङ्के गुआङ्गडोङ्ग गुआङ्गमिङ्ग् ओवरसीज चाइनीज इलेक्ट्रॉनिक्स इण्डस्ट्री कम्पनी लिमिटेड् इत्यस्य स्थापना अभवत् एतत् कोन्का समूहस्य पूर्ववर्ती आसीत् तथा च सुधारस्य अनन्तरं १९८० तमे दशके उद्घाटितस्य प्रथमः चीन-विदेशीयः संयुक्त उद्यमः इलेक्ट्रॉनिक्स उद्यमः आसीत्

वर्षद्वयानन्तरं चेन् वेरोङ्ग इति महाविद्यालयस्य छात्रः कोङ्कायां सम्मिलितः । सः तृणमूलस्तरात् आरभ्य कोङ्कासमूहस्य विकासेन सह पदे पदे समूहाध्यक्षपदे पदोन्नतः अभवत् । १९९२ तमे वर्षे कोङ्का क, कोङ्का ख च शेन्झेन् स्टॉक एक्स्चेन्ज इत्यत्र एकस्मिन् समये सूचीकृतौ ।

१९९९ तमे वर्षे कोङ्कासमूहः स्वतन्त्रबौद्धिकसम्पत्त्याधिकारयुक्तस्य चीनदेशस्य प्रथमस्य उच्चपरिभाषायुक्तस्य डिजिटलटीवीविकासस्य उपरि अवलम्बितवान् । स्वतन्त्रबौद्धिकसम्पत्त्याधिकारेषु अवलम्ब्य कोङ्का शीघ्रमेव स्वस्य उत्पादनक्षमतायाः विस्तारं कृतवती, परन्तु विक्रयः अपेक्षितापेक्षया न्यूनः अभवत् इति कारणतः तस्य हानिः अभवत् । २००१ तमे वर्षे चेन् वेरोङ्ग् इत्यनेन हानिषु राजीनामा घोषितः ।

परन्तु शीघ्रमेव कोङ्कसमूहः परिवृत्तः । अस्मिन् वर्षे चाङ्गहोङ्गः अमेरिकादेशं प्रविष्टवान्, परन्तु दीर्घकालीनग्राहकबकायाः ​​कारणात् चान्घोङ्गः हानिस्य दलदलस्य मध्ये कर्षितः अभवत् । टीसीएल, स्काईवर्थ इत्येतयोः अपि परिचालनसमस्याः सन्ति । अतः स्काईवर्थः शीघ्रं परिवर्तनार्थं उच्चपरिभाषा-एलसीडी-टीवी-इत्यस्य उपरि अवलम्बितवान्, तथा च चीनस्य रङ्ग-टीवी-विपण्यस्य विक्रय-मात्रायां २००३ तः २००७ पर्यन्तं पञ्चवर्षपर्यन्तं क्रमशः विजयस्य अभिलेखं प्राप्तवान्

"डिजिटल इन्टेलिजेन्स रिसर्च इन्स्टिट्यूट्" इत्यनेन ज्ञातं यत् एकविंशतितमशताब्द्याः आरम्भात् कोङ्कायाः ​​परिचालन-आयः १० अरब-अधिकः अभवत् । २०२३ तमे वर्षे कोङ्कायाः ​​परिचालन-आयः १७.८५ अर्ब-युआन् इति निर्धारितः अस्ति । २० वर्षाणाम् अधिकं कालात् कोङ्का-समूहः विकासं विना स्थितः अस्ति । परन्तु नित्यं परिवर्तमानस्य अशांतव्यापारजगति कोङ्का अद्यापि जीवितुं शक्नोति इति तथ्यं मध्यमं "चमत्कारं" इति गणनीयं भवेत् ।

कुलपराजयः

तान् दिनान् चिन्तयन् प्रत्येकस्य परिवारस्य कृते दूरदर्शनं अतीव महत्त्वपूर्णम् आसीत्, प्रत्येकस्य परिवारस्य वासगृहे "नायकः" इति वक्तुं अतिशयोक्तिः न स्यात् तस्मिन् समये उद्योगसूचनाप्रसारणस्य मुख्यवाहकः, माध्यमः च टीवीकार्यक्रमाः अपि आसन् । न्यूज नेटवर्क्, एनिमल वर्ल्ड, क्यूयुआन् ज़ाटन, स्प्रिंग फेस्टिवल गाला च सर्वे वर्षाणां परिश्रमस्य अनन्तरं जनानां हृदयेषु निरपेक्ष-आइपी-रूपेण अभवन् ।

अस्य पृष्ठतः टीवी-पट्टिकायाः ​​द्रुतगतिना विकासः अस्ति राज्ञः ध्वजः नगरस्य शिखरे नित्यं परिवर्तते .

समयः प्रगतिशीलः अस्ति

२०२३ तमे वर्षे राष्ट्रियवर्णटीवीविक्रयः केवलं ३१.४२ मिलियनं यूनिट् भविष्यति, वर्षे वर्षे १३.६% न्यूनता । "डिजिटल इन्टेलिजेन्स रिसर्च इन्स्टिट्यूट्" इत्यनेन ज्ञातं यत् २००२ तमे वर्षे देशस्य सञ्चितरूपेण रङ्गटीवी-उत्पादनं ५१ मिलियन यूनिट् यावत् अभवत्, विक्रयः च ५३.५३ मिलियन यूनिट् यावत् अभवत् २१ वर्षेषु राष्ट्रियवर्णटीवीविक्रयः २ कोटि यूनिट् यावत् संकुचितः । २०२४ तमे वर्षे रङ्गटीवी-इत्यस्य राष्ट्रिय-खुदरा-विक्रयः ३० मिलियन-यूनिट्-तः न्यूनः भवितुम् अर्हति ।

तदानीन्तनः ये खिलाडयः क्रमेण "रङ्गटीवी-राजाः" भवन्ति स्म, तेषां कृते उत्पादानाम्, प्रौद्योगिक्याः, विपणनस्य च दृष्ट्या स्वरणनीतिः समायोजितुं भवति स्म, विपणः संकुचति स्म

तेषु हिसेन्से, टीसीएल, स्काईवर्थ इत्यादयः टीवी-ब्राण्ड्-संस्थाः विदेशं गन्तुं महतीं प्रयत्नाः कुर्वन्ति, वैश्विक-विपण्ये सैमसंग-एलजी-इत्येतयोः विपण्यभागस्य अतिक्रमणं कर्तुं आशां कुर्वन्ति कार्यप्रदर्शनस्य दृष्ट्या वर्षस्य प्रथमार्धे टीसीएल इलेक्ट्रॉनिक्सस्य समायोजितः शुद्धलाभः वर्षे वर्षे १४७.३% वर्धमानः ६५० मिलियन हाङ्गकाङ्ग डॉलरः अभवत् ।

यूरोपीयकपस्य ओलम्पिकक्रीडायाः च उपरि अवलम्ब्य वर्षस्य प्रथमार्धे हिसेन्स् विडियो इत्यस्य राजस्वं २.३६% वर्धमानं २५.४६ अरब युआन् यावत् अभवत्, परन्तु शुद्धलाभः १९.५६% न्यूनः भूत्वा ८३४ मिलियन युआन् यावत् अभवत् वर्षस्य प्रथमार्धे चाङ्गहोङ्गस्य मूलकम्पन्योः कारणं शुद्धलाभः ३८.७१% वर्धमानः २८ कोटियुआन् यावत् अभवत् । स्काईवर्थस्य मूलकम्पन्योः कारणं शुद्धलाभः ३८४ मिलियन युआन् यावत् अभवत्, यत् वर्षे वर्षे २७.२% वृद्धिः अभवत् ।

तुलनायै कोन्का समूहः वर्षस्य प्रथमार्धे ५.४१३ अरब युआन् राजस्वं प्राप्तवान्, मूलकम्पनीयाः कारणं शुद्धहानिः १.०८८ अरब युआन् आसीत्, यत् हानिः वर्षे ४६२.८१% विस्तारिता -वर्षे ।

सम्पूर्णं कृष्णवर्णीयविद्युत्क्षेत्रं सम्पूर्णे संकुचितं जातं चेत् कोङ्कसमूहः घोरप्रवृत्तौ पृष्ठतः पतित्वा कृष्णविद्युत्उद्योगस्य "उपदलनेता" अभवत् न तु कोङ्कसमूहेन परिवर्तनस्य प्रयासः न कृतः, परन्तु तस्य वास्तविकं सफलतां न प्राप्तम्। सामान्यपर्यावरणस्य समग्रमन्दतायां कोङ्कसमूहस्य पतनम् पूर्वस्मात् अपि अधिकं हिंसकम् अस्ति।

परिवर्तनं कठिनम् अस्ति

निराशाजनकं प्रदर्शनं कोङ्कासमूहं कतिपयवर्षेभ्यः पीडयति।

चीनदेशस्य रङ्गटीवी-विपण्ये २०१६ तमे वर्षे ५०.८९ मिलियन-इकायानां विक्रय-अभिलेखस्य अनन्तरं २०१७ तमे वर्षे रङ्ग-टीवी-विपण्यस्य विक्रयः ४७.५२ मिलियन-यूनिट्-पर्यन्तं न्यूनीकृतः । अस्मिन् वर्षे कोङ्कसमूहः अवगच्छत् यत् तस्य “परिवर्तनं भवितुमर्हति” इति । अस्मिन् वर्षे कोङ्कसमूहः रङ्गटीवी-उत्पादानाम् एकमात्रनिर्भरतायाः मुक्तिं प्राप्तुं प्रयतितवान्, सक्रियरूपेण च द्वितीयं व्यापारवक्रं अन्वेषितवान् ।

रङ्गटीवीव्यापाराय कोङ्कासमूहः स्वतन्त्रकम्पनीरूपेण कार्यं करोति । फलतः रङ्गटीवीव्यापारस्य राजस्वभागः २०१६ तमे वर्षे ४०% अधिकः आसीत्, सः २०२३ तमे वर्षे प्रायः २६.४% यावत् न्यूनः अभवत् । परन्तु २०२४ तमस्य वर्षस्य प्रथमार्धे एषः अनुपातः ३९.१% इत्येव पुनः आगतः ।

स्वतन्त्रतया रङ्गटीवीव्यापारस्य संचालनानन्तरं कोङ्कसमूहः द्वितीयं वृद्धिवक्रं प्राप्नुयात् इति आशायां स्वास्थ्यं, वित्तं, नवीनं ऊर्जां इत्यादिषु क्षेत्रेषु विस्तारं कर्तुं आरब्धवान् । २०१८ तमे वर्षे कोङ्का-समूहेन चिप्-अनुसन्धान-विकास-क्षेत्रे आधिकारिकतया प्रवेशाय काङ्गक्सिन्वेइ-इत्यस्य स्थापना कृता । तदनन्तरं वर्षे जियाङ्गसु-प्रान्तस्य यान्चेङ्ग्-नगरे पैकेजिंग्-परीक्षण-संयंत्रस्य स्थापनायै १.०८ अरब-युआन्-रूप्यकाणां विशालनिवेशः व्ययितः ।

ज्ञातव्यं यत् कोङ्का-समूहस्य राजस्वं केवलं २०१९ तमे वर्षे एव अभिलेख-उच्चतां प्राप्तवान्, यत् रङ्ग-टीवी-विपण्यस्य अभिलेख-उच्चतायाः अपेक्षया वर्षत्रयानन्तरं । विगतत्रिषु वर्षेषु कोङ्कासमूहेन बहुप्रयासाः कृताः मोबाईल इन्टरनेट्, उद्यमपुञ्जः, अर्धचालकः, श्वेतवर्णीयगृहसाधनव्यापाराः सर्वे कोङ्कसमूहस्य दृष्टौ प्रविष्टाः। परन्तु सक्रियपरिवर्तनस्य अवस्थायां अधिकांशव्यापाराः "अग्नौ लघुः पलायनं च कुर्वन्ति" ते सजीवाः दृश्यन्ते, परन्तु वस्तुतः ते आत्म-अनुकूलतायाः इव अधिकं दृश्यन्ते, मूलतः उद्योगे ठोसमूलं स्थापयितुं असफलाः भवन्ति

परिवर्तनं असफलम् अभवत्, परन्तु धनं व्ययितम् । शेन्झेन्-स्टॉक-एक्सचेंजस्य जाँचपत्रे ज्ञायते यत् २०१९ तः २०२३ पर्यन्तं कोन्का-समूहेन प्रतिवर्षं प्रायः ५ अरब-युआन्-रूप्यकाणां सञ्चित-क्षति-प्रावधानं कृतम् अस्ति कोङ्कसमूह इव एतादृशेन परिवर्तनेन पश्चात् न पतनं विचित्रं स्यात्।

२०२० तः २०२३ पर्यन्तं कोङ्कसमूहस्य राजस्वं सर्वं अधः "स्लाइडिंग् स्लाइड्" इत्यत्र भविष्यति । चतुर्वर्षेषु क्रमशः ८.६५%, २.४७%, ३९.७१%, ३९.७१% च न्यूनता अभवत् । २०२४ तमस्य वर्षस्य प्रथमार्धे वर्षे वर्षे ४८.१३% इत्येव राजस्वस्य न्यूनता अभवत्, येन पुनः विस्तारस्य प्रवृत्तिः दृश्यते । बहुवर्षेभ्यः निवेशितस्य अर्धचालकस्मृतिचिप्व्यापारस्य राजस्वं वर्षस्य प्रथमार्धे ८३ मिलियन युआन् इत्यस्मात् न्यूनम् आसीत्, यत् गतवर्षस्य तुलने ९५.९% न्यूनता, राजस्वस्य केवलं १.५% भागं भवति, यत्... सर्वथा अप्रत्याशितम् अस्ति।

क्षयस्य मध्ये राष्ट्रपतिः झोउ बिन् लियू फेङ्गक्सी इत्यस्य स्थाने संचालकमण्डलस्य अध्यक्षः अभवत् अद्यापि कोङ्कासमूहस्य ४० वर्षेषु प्रतिकूलस्थितिं विपर्ययितुं कठिनम् अस्ति।