समाचारं

sk hynix इत्यनेन डाटा सेण्टर् कृते peb110 ssd इत्येतत् विमोचितम्: संचरणस्य गतिः 32 gt/s इति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकं: sk hynix इत्यनेन आँकडाकेन्द्राणां कृते peb110 ssd विमोचयति: संचरणगतिः 32 gt/s, 8tb पर्यन्तं, पूर्वपीढीयाः प्रदर्शनं दुगुणं करोति, ऊर्जादक्षतायां 30% सुधारं करोति, प्रथमवारं spdm परिनियोजयति

it house news इत्यनेन 11 सितम्बर् दिनाङ्के sk hynix इत्यनेन कालमेव (10 सितम्बर्) एकं प्रेसविज्ञप्तिपत्रं जारीकृतम्, यत्र आँकडाकेन्द्रेभ्यः उपयुक्तस्य उच्चप्रदर्शनस्य ठोस-स्थिति-ड्राइवस्य peb110 e1.s (अतः peb110 इति उच्यते) इत्यस्य सफलविकासस्य घोषणा कृता

पीईबी११० परिचयः

peb110 पञ्चमपीढीयाः pcie स्वीकुर्वति, यस्य बैण्डविड्थः विद्यमानचतुर्थपीढीयाः (gen4) अपेक्षया द्विगुणः भवति, तथा च आँकडासंचरणवेगः 32 gt/s (गीगाबिट् संचरण/द्वितीयः) यावत् भवति पूर्वपीढीयाः उत्पादस्य तुलने प्रदर्शनं दुगुणं भवति, तथा च ऊर्जा-दक्षता ३०% अधिकेन उन्नता भवति ।

sk hynix इत्यनेन अस्य उत्पादस्य त्रीणि क्षमतासंस्करणाः विकसिताः सन्ति : 2tb (terabyte), 4tb तथा 8tb, तथा च वैश्विकदत्तांशकेन्द्रेषु संगततां सुधारयितुम् ocp संस्करणं 2.5 समर्थयति

सूचनासुरक्षा

प्रथमवारं sk hynix दत्तांशकेन्द्राणां कृते स्वस्य ssd उत्पादेषु spdm (security protocols and data model) प्रयोजयति, यत् सूचनासुरक्षाकार्यं बहुधा वर्धयति

it home note: spdm एकं समाधानं विशेषतया सर्वर प्रणालीनां मूलसुरक्षायाः रक्षणार्थं विनिर्मितम् अस्ति तथा च सर्वरसुरक्षाप्रमाणीकरणं निरीक्षणं च समर्थयति।

यथा यथा आँकडाकेन्द्रेषु साइबर-आक्रमणानि वर्धन्ते तथा तथा कम्पनी मन्यते यत् spdm सहितं peb110 ग्राहकसूचनासुरक्षायाः आवश्यकतां पूरयति इति उत्पादः भविष्यति।

शिपिंग स्थिति

कम्पनी सम्प्रति वैश्विकदत्तांशकेन्द्रग्राहकैः सह peb110 सत्यापनार्थं कार्यं कुर्वती अस्ति सत्यापनं प्राप्त्वा आगामिवर्षस्य द्वितीयत्रिमासे उत्पादस्य सामूहिकं उत्पादनं आरभ्य विपण्यं प्रति आपूर्तिं कर्तुं योजना अस्ति।

sk hynix उक्तवान् - .

एआइ युगस्य आगमनेन न केवलं एच् बी एम इत्यादीनां अति-उच्च-गति-डीआरएएम-उत्पादानाम्, अपितु आँकडा-केन्द्राणां कृते उपयुक्तानां उच्च-प्रदर्शन-नैण्ड्-फ्लैश-स्मृति-समाधानस्य ssd-इत्यस्य ग्राहकानाम् आग्रहः अपि वर्धमानः अस्ति

एतस्याः प्रवृत्तेः अनुपालनाय कम्पनी नूतनानि उत्पादनानि विकसितवती, विपण्यां च प्रदर्शितवती येषु pcie (gen5) इत्यस्य पञ्चमपीढीयाः उपयोगः भवति, येन आँकडासंसाधनस्य गतिः ऊर्जादक्षता च महतीं सुधारं कर्तुं शक्यते