समाचारं

apple watch series 10 smartwatch इत्यस्य नवीनविशेषताः : ai इत्यनेन वायुस्य कोलाहलः न्यूनीकरोति तथा च आह्वानस्य स्पष्टतायां सुधारः भवति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house news इत्यनेन 11 सितम्बर् दिनाङ्के प्रौद्योगिकीमाध्यमेन macrumors इत्यनेन कालमेव (10 सितम्बर्) ज्ञापितं यत् apple watch series 10 smartwatch इत्यस्मिन् ध्वनिपृथक्करणकार्यमपि अस्ति, यत् आह्वानस्य समये उपयोक्तुः स्वरं स्पष्टतरं कर्तुं शक्नोति।

it home apple इत्यस्य आधिकारिकं परिचयं निम्नलिखितरूपेण संलग्नं करोति ।

4-कोर न्यूरल नेटवर्क इञ्जिनस्य उपरि अवलम्ब्य एप्पल् वॉच सीरीज 10 इत्येतत् नूतनं स्वरं प्रकाशयति न्यूरल नेटवर्क् प्रौद्योगिक्याः अपि उपयोगं करोति यत् फ़ोन-कॉल अथवा facetime ऑडियो-कॉल इत्यस्य समये पृष्ठभूमि-शब्दं न्यूनीकर्तुं शक्नोति, येन उपयोक्तारः व्यस्त-रेस्टोरन्ट्, नगरस्य गली, वा वायुमयदिनानि। , आह्वानस्य परे अन्तरे स्वरः स्पष्टतया श्रूयते।

एप्पल् वॉच सीरीज ९ तथा पूर्ववर्ती एप्पल् स्मार्टवॉच् एतत् विशेषतां आनन्दयितुं न शक्नुवन्ति, परन्तु एप्पल् वॉच अल्ट्रा २ इत्यस्मिन् पूर्वमेव वायुशब्दनिवृत्तिकार्यं भवति ।

iphone कृते पूर्वमेव दूरभाषा-कॉल-कृते स्वर-पृथक्करण-सेटिंग् अस्ति, परन्तु चत्वारि अपि iphone 16 मॉडल्-इत्येतत् अस्मिन् वायु-कोलाहल-निवृत्तिम् योजयन्ति । एप्पल् इत्यनेन उक्तं यत् सः श्रव्यगुणवत्तां सुधारयितुम् वायुकोलाहलं न्यूनीकर्तुं यन्त्रशिक्षणस्य एल्गोरिदम् इत्यस्य उपयोगं करोति, परन्तु विशिष्टप्रभावस्य पूर्वपीढीयाः iphone इत्यस्य तुलने तस्य सुधारस्य सत्यापनार्थं वास्तविकमापनपरिणामानां प्रतीक्षायाः आवश्यकता वर्तते।