समाचारं

ग्राहकप्रवाहस्य उच्छ्रितः परन्तु कार्यप्रदर्शनस्य हानिः? अन्तर्जालस्य प्रसिद्धनगरानां सांस्कृतिकपर्यटनकम्पनीनां च निराशाजनकस्य “रिपोर्ट् कार्ड्” इत्यस्य पृष्ठतः

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बहुकालपूर्वं झाङ्गजियाजी पर्यटनसमूहकम्पनी लिमिटेड् इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितम्, यया पर्यटकसङ्ख्यायाः वृद्धेः राजस्वलाभस्य च न्यूनतायाः च तीव्रविपरीततायाः कारणेन उष्णचर्चा उत्पन्ना

तथैव अद्यतनकाले हार्बिन्, ज़िबो, तियानशुई इत्यादीनां अन्तर्जालप्रसिद्धनगरानां "रिपोर्ट् कार्ड्स्" तेषां अन्तर्जाललोकप्रियतायाः सङ्गतिः न अभवत् ।एतानि नगराणि न्यूनाधिकं "लोकप्रियतायाः" "दरिद्रधनस्य" च दुविधायाः सम्मुखीभवन्ति, तथा च यातायातस्य परिवर्तनं अपेक्षिते आर्थिकवृद्धौ न कृतम्

पर्यटनम् एकः व्यापकः उद्योगः अस्ति तथा च आर्थिकविकासाय महत्त्वपूर्णः चालकशक्तिः अस्ति यत् "एकस्य उद्योगस्य समृद्धिः सर्वेषां उद्योगानां समृद्धिं चालयति" इति अद्वितीया भूमिका अस्ति । अधुना अधिकाधिकानि नगराणि अन्तर्जाल-प्रसिद्धाः भवितुम् स्पर्धां कुर्वन्ति, अनेके सांस्कृतिक-पर्यटन-निदेशकाः अपि स्थानीय-सांस्कृतिक-पर्यटन-उपक्रमानाम् वकालतम् कर्तुं "युद्धे गतवन्तः"

परन्तु केषाञ्चन अन्तर्जाल-प्रसिद्धनगरैः सांस्कृतिकपर्यटनकम्पनीभिः च प्रदत्ताः “रिपोर्ट्-कार्ड्” आश्चर्यजनकाः सन्ति ।

वर्षस्य प्रथमार्धे झाङ्गजियाजी पर्यटनसमूहकम्पनी लिमिटेड् इत्यनेन प्रायः १७४ मिलियन युआन् इत्यस्य परिचालन-आयः प्राप्तः, यत् सूचीकृतकम्पनीनां भागधारकाणां कारणं शुद्धलाभः प्रायः -६१.१६२९ मिलियनः आसीत् युआन् इति वर्षे वर्षे ४९.१३% न्यूनता अभवत् । परन्तु २०२४ तमे वर्षे प्रथमार्धे झाङ्गजियाजी-नगरे कुलम् २०.६४४७ मिलियनं घरेलु-विदेशीय-पर्यटकाः प्राप्तवन्तः, यत् वर्षे वर्षे ९.२८% वृद्धिः अभवत्

झाङ्गजियाजी-नगरस्य दायोङ्ग-प्राचीननगरपरियोजनायाः निर्माणार्थं ७ वर्षाणाम् अधिकं समयः अभवत् ।वर्षस्य प्रथमार्धे टिकटक्रेतृणां संख्या ८१.८९% इत्येव महतीं न्यूनतां प्राप्य २३०० यावत् अभवत्, राजस्वं वर्षे वर्षे ८.४८% न्यूनीकृतम्, शुद्धहानिः ६४.३८४१ मिलियन युआन् यावत् अभवत्, झाङ्गजियाजी इत्यस्य प्रदर्शनं प्रभावितं मुख्यकारणं भवति ।

dayong प्राचीन शहर चित्र स्रोत: zhangjiajie dayong प्राचीन शहर

"एतत् किञ्चित्पर्यन्तं जनानां जीवनस्य प्रति दृष्टिकोणेषु परिवर्तनं प्रतिबिम्बयति। अधिकाधिकाः जनाः यात्रां कर्तुम् इच्छन्ति, परन्तु ते पर्यटनस्य उपभोगव्ययस्य विषये अधिकं विवेकशीलाः सन्ति, चीनीयसामाजिकविज्ञानस्य अकादमीयाः सदस्यः यू योङ्गडिङ्ग् इत्यनेन सूचितम्।

झाङ्गजियाजी एकः एव एतादृशी स्थितिः नास्ति । अस्मिन् वर्षे आरम्भात् ज़िबोतः हार्बिन्पर्यन्तं तियानशुईपर्यन्तं मम देशस्य सांस्कृतिकपर्यटन-अन्तर्जाल-प्रसिद्धनगरेषु “गीतं गायितं अहं च प्रकटिष्यामि” इति किन्तुकागजदत्तांशतः न्याय्यं चेत् नगरीय-आर्थिक-वृद्धिं प्रेरयितुं सांस्कृतिकपर्यटन-उद्योगस्य आयं वर्धयितुं अपि तस्य भूमिका अतीव स्पष्टा नास्ति

अस्मिन् वर्षे प्रथमार्धे मम देशस्य सांस्कृतिकपर्यटनविपण्ये हार्बिन् “कृष्णाश्वः” आसीत् । टेन्सेण्ट् इत्यस्य स्थानस्य बृहत् आँकडा दर्शयति यत् अस्मिन् वर्षे प्रथमसप्तमासेषु हार्बिन्-नगरे कुलम् १९ कोटिः विदेशीयाः पर्यटकाः प्राप्ताः ।“स्प्लैशिंग् ट्रैफिक” इत्यनेन हार्बिन् इत्यस्य सकलराष्ट्रीयउत्पादं तीव्रवृद्धिं प्राप्तुं न प्रेरितम्वर्षस्य प्रथमार्धे हार्बिनस्य कुलजीडीपी २४९.२६ अरब युआन्, ४.०९७ अरब युआन् वृद्धिः, नाममात्रवृद्धिः १.६७% च अभवत् देशः ।

तदतिरिक्तं "ग्रिलिंग् कर्तुं त्वरयितुं ज़िबो गन्तुं" "पुनः सेकयितुं ज़िबो गन्तुं" यावत् गता, मसालेदारस्य हॉटपॉट् कृते प्रसिद्धस्य तियानशुई, गन्सु इत्यस्य लोकप्रियता अनिवृत्ता अस्तिअस्मिन् वर्षे प्रथमार्धे जिबो इत्यस्य सकलराष्ट्रीयउत्पादः २३८.१५ अरब युआन् आसीत्, यत् वर्षे वर्षे ५.१% वृद्धिः अभवत्, तियानशुई इत्यस्य सकलराष्ट्रीयउत्पादः ३९.६२२ अरब युआन् आसीत्, यत् वर्षे वर्षे ३.८% वृद्धिः अभवत् द्वयोः प्रान्तयोः औसतस्तराः ।

अन्तर्जालस्य प्रसिद्धानां दृश्यस्थानेषु अपि एतादृशी स्थितिः भवति ।शीआनस्य सांस्कृतिकपर्यटनव्यापारपत्रस्य दाताङ्ग-एवरनाइट्-नगरस्य संचालन-सत्ता कुजियाङ्ग-सांस्कृतिकपर्यटनस्य शीआन्-नगरस्य "शीर्ष-स्तरीयाः" पर्यटन-संसाधनाः सन्ति यथा शीआन्-कुजियाङ्ग-बृहत्-वन्यहंस-पैगोडा, ताङ्ग-वंशस्य फुरोङ्ग-उद्यानं, क्षियान्-इत्येतत् नगरस्य भित्तिदृश्यक्षेत्रं, तथा च डेमिंग् पैलेस् राष्ट्रियविरासतां उद्यानम् । अद्यैव, xi'an qujiang cultural tourism co., ltd. इत्यनेन 2024 तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितम्, यस्मिन् दर्शितं यत् कम्पनी वर्षस्य प्रथमार्धे 770 मिलियन युआन् इत्यस्य परिचालन-आयम् अवाप्तवती, यत् वर्षे वर्षे 11.9 इत्यस्य वृद्धिः अभवत् %, परन्तु सूचीकृतकम्पन्योः भागधारकाणां कृते शुद्धलाभः -१८७ मिलियन युआन् आसीत् ।

डेमिंग पैलेस राष्ट्रीय धरोहर उद्यान photo source: photo network

हानिविषये कुजियाङ्ग-सांस्कृतिकपर्यटनेन उक्तं यत् मुख्यतया गतवर्षस्य समानकालस्य तुलने चालूकालस्य प्राप्यलेखानां अपेक्षितऋणहानिप्रतिरूपे परिवर्तनस्य कारणेन अभवत्, तथा च दुर्ऋणप्रावधानानाम् राशिः वर्धिता।

चोङ्गकिङ्ग्-नगरस्य लोकप्रियं दर्शनीयस्थलं होङ्गयाडोङ्ग्-नगरं अपि हानिम् अनुभवति ।चोङ्गकिंग्-स्टॉक-एक्सचेंजस्य सूचीकरणघोषणानुसारं २०२१ तः २०२३ पर्यन्तं होङ्गयाडोङ्ग-सांस्कृतिकपर्यटनस्य शुद्धलाभः क्रमशः केवलं ५८,९०० युआन्, -३.४३४६ मिलियन युआन्, -१.५७८८ मिलियन युआन् च आसीत्

यद्यपि उपर्युक्तकम्पनयः स्वस्य कार्यप्रदर्शनस्य व्याख्यानार्थं घोषणां कृतवन्तः तथापि "यातायातस्य" परिवर्तनस्य कठिनता एतादृशानां कम्पनीनां कृते अपरिहार्यसमस्या अभवत्

नानकाई विश्वविद्यालयस्य पर्यटनसेवाविद्यालये सहायकप्रोफेसरः तुओ यान्यु इत्यस्य मतं यत्,अन्तर्जाल-प्रसिद्धनगरानां आर्थिकप्रदर्शनात् न्याय्यं चेत्, "अन्तर्जाल-प्रसिद्धि" तः "दीर्घकालीन-लोकप्रियतां" यावत् अद्यापि दीर्घः मार्गः अस्ति दीर्घकालीन आकर्षणम् ।

01

“आकाशयानयानम्” अर्थव्यवस्थां “उड्डयनं” कर्तुं किमर्थं न असफलम्?

केचन नगराणि विकासाय उत्सुकाः सन्ति, विकासस्य विषये वक्तुं च पिन-सुई-उपरि उपविष्टः इव भवति । केचन नगराः अन्तर्जाल-प्रसिद्धेः मार्गे प्रवृत्ताः, परन्तु अद्यापि दुर्गतितः बहिः गन्तुं न शक्नुवन्ति ।

प्रथमं तु प्रबलव्यापारिकवर्णेन पर्यटकानां उपभोगस्य इच्छा न्यूना अभवत् ।

अस्मिन् ग्रीष्मकाले पर्यटनविपण्ये “आयतनवृद्धिः मूल्यानां न्यूनता च” इति प्रवृत्तिः दर्शिता अस्ति । qunar.com इत्यस्य आँकडानि दर्शयन्ति यत् ग्रीष्मकाले घरेलुविमानटिकटस्य औसतमूल्यं गतवर्षस्य समानकालस्य तुलने ६% न्यूनीकृतम्, होटेलानां औसतमूल्यं च ८% न्यूनीकृतम्। एतेन यात्रायाः इच्छा उत्तेजितव्या आसीत्, परन्तु बहवः पर्यटकाः सामाजिकमञ्चेषु निवेदितवन्तः यत्...केचन अन्तर्जाल-प्रसिद्धनगराणि ऑनलाइन-अफलाइन-इत्यादीनि अतीव भिन्नानि सन्ति, स्वनामस्य योग्यानि न सन्ति, पर्यटनस्थलेषु अत्यधिकमूल्यानां सह मिलित्वा आवश्यकं विहाय जनानां कृते उपभोगस्य प्रबल-इच्छा भवितुं कठिनम् अस्ति भोजनं निवासं च ।

hongyadong रात्रौ दृश्य स्रोतः: फोटो नेटवर्क

यथा, समुद्रतीरस्थं लघुनगरं "नीलवर्णीयं अश्रुपातं" इति कारणेन अन्तर्जालमाध्यमेन लोकप्रियं जातम् । अनेके पर्यटकाः घटनास्थले आगत्य "समुद्रजलस्य गन्धः मत्स्यगन्धः अस्ति तथा च तटः कचराभिः परिपूर्णः अस्ति", "मार्गः पर्याप्तविस्तृतः नास्ति तथा च बहुधा यातायातस्य जामः भवति" तथा च "टैक्सीयानं गच्छन् भवन्तः विदारिताः भवन्ति" इति .नेटिजनाः सामाजिकमाध्यमेषु "विद्युत्परिहारस्य पोस्ट्" स्थापितवन्तः।

चीन पर्यटन अकादमीयाः अध्यक्षः दाई बिन् इत्यस्य मतं यत्,गतानि दिनानि यदा दृश्यस्थानानि “लाभं लब्धुं जनसङ्ख्या, टिकटसङ्ग्रहार्थं पर्वतनद्यः परिवेष्ट्य” इति अवलम्बन्ते स्म ।, स्थानीयक्षेत्रे सहायकमूलसंरचनानां, सार्वजनिकसेवानां, व्यावसायिकवातावरणस्य च श्रृङ्खला अवश्यं भवितुमर्हति, अन्यथा पर्यटकाः झुण्डेषु आगमनानन्तरं निराशाः भवितुम् अर्हन्ति

द्वितीयं पर्यटनपरियोजनानि चिरकालात् समानानि सन्ति तथा च नवीनतायाः अभावेन पर्यटकानाम् उत्तमः अनुभवः अपि कठिनः अभवत् ।

अन्तिमेषु वर्षेषु अनेकेषां दर्शनीयस्थलानां संचालकाः दर्शनीयस्थलानां अवकाशावकाशानां कृते परिवर्तनस्य अन्वेषणं आरब्धवन्तः तथापि केचन दर्शनीयस्थानानि अद्यापि कृषिपदे सन्ति अथवा विपण्यप्रतिक्रिया यथा अपेक्षिता तथा उत्तमा नास्ति इति पर्यटकाः प्रतिवेदयन्ति homogenized, including glass plank roads, high-altitude swings, and stream rafting , अनेकेषु दर्शनीयस्थलेषु एतत् अनिवार्यं वस्तु अस्ति।सृजनशीलतायाः अभावात् बहवः दृश्यस्थानानि प्रायः "एक-शॉट्-सौदाः" भवन्ति ।

तदतिरिक्तं हार्बिन्, ज़िबो, तियानशुई च सर्वाणि पुरातनानि औद्योगिकनगराणि सन्ति यद्यपि पर्यटनेन आर्थिकजीवन्ततां लोकप्रियतां च किञ्चित् आनेतुं शक्यते ।यदि पर्यटन उपभोगसंरचना एकलः भवति तथा च विविध उपभोगानुभवानाम् अभावः भवति तर्हि पर्यटनविपण्यस्य आयवृद्धिक्षमतां सीमितं कर्तुं सुलभम् अस्ति

तियानशुई मलाटाङ्ग अतीव लोकप्रियः अस्ति स्रोतः : तियानशुई रिलीज

02

अन्तर्जालस्य प्रसिद्धनगरस्य “लोकप्रियतां प्राप्तुं” मार्गे बाहौ एकं शॉट् प्रविश्य ।

अद्यतनकाले अत्यन्तं लोकप्रियं "ब्लैक् मिथ्: वुकोङ्ग्" इति अनेके सांस्कृतिकपर्यटनप्रचाराः प्रेरिताः । "जर्नी टु द वेस्ट्" इत्यस्य चलच्चित्रस्थानत्वेन तस्य उत्तरकथायाः च रूपेण झाङ्गजियाजी इत्ययं क्रीडायाः लोकप्रियतायाः प्रभावेण प्रभावितः अस्ति, तस्य स्टॉक् मूल्यं च किञ्चित्पर्यन्तं वर्धितम्, येन पर्यटनक्षेत्रे नूतनाः विषयाः अपि आगताः

यदा अन्तर्जाल-प्रसिद्धनगरानां यातायात-ज्वारः क्षीणः भवति तदा उद्योगस्य, नवीनतायाः, आन्तरिक-बलस्य, गहन-कृषेः च तुलनायाः स्पर्धा अधुना एव आरब्धा

उद्योगविशेषज्ञाः सूचयन्ति यत्,प्रथमं अस्माभिः "आन्तरिकशक्तिः" सञ्चितव्या, आधारभूतसंरचनासु, सार्वजनिकसेवासु च निवेशः वर्धनीयः ।यदि "अन्तर्जाल-प्रसिद्धाः" लोकप्रियाः एव तिष्ठितुम् इच्छन्ति तर्हि तेषां पर्यटन-स्वागत-सुविधानां मानकीकरणे सेवा-गुणवत्तायाः च ठोस-आधारं निरन्तरं स्थापयितुं, उत्पाद-संरचनायाः निरन्तरं अनुकूलनं करणीयम्, अधिक-विदेशीय-पर्यटकानाम् अपि विचारः करणीयः यदा आधारभूतसंरचना स्थापिता भवति तदा एव वयं "प्लवमानं धनं" कदापि गृहीत्वा "अवकाशं समाप्तम्" अपि लोकप्रियं भवितुम् अर्हति ।

हार्बिन् हिमः हिमविश्वः च फोटो स्रोतः : फोटो नेटवर्क्

चीनी सामाजिकविज्ञानस्य विश्वविद्यालयस्य व्यापारविद्यालयस्य प्राध्यापकः वी क्षियाङ्ग इत्यस्य मतं यत् तुल्यकालिकरूपेण परिपक्वपर्यटनविकासयुक्तानां नगरानां कृते पर्यटनं न केवलं आर्थिकोद्योगः, अपितु नगरस्य अवकाशस्य सार्वजनिकसेवानां च आकारकः अपि अस्ति, यः क विभिन्ननगरीयविभागानाम् "मृदुशासनस्य" सुधारणे भूमिका। सम्प्रति नगरविकासे पर्यटनस्य भूमिका परिवर्तिता अस्ति अर्थात् तस्य मूल आर्थिककार्यतः उन्नयनं कृत्वा सांस्कृतिकसामाजिकगुणान् व्यापकरूपेण प्रतिबिम्बयितुं शक्नोति अतः यदि कश्चन नगरः पर्यटनस्य विकासं कर्तुम् इच्छति तर्हिपर्यटनस्य स्वरूपं निर्मातुं आवश्यकता वर्तते यत् नगरेषु अधिकं कुशलं उच्चस्तरीयं च शासनं जनयितुं शक्नोति।

"नगरीय-अर्थस्य संवर्धनं दीर्घकालीन-समाधानम् अस्ति, विशिष्टता च जनान् आकर्षयति इति मन्यते।"अन्तर्जाल-प्रसिद्धनगरानां आकर्षणं न केवलं एकस्मात् वा द्वयोः वा अल्पायुषः हिट्-गीतानां कृते आगच्छति, अपितु संस्कृति-पर्यटन-भोजन-प्रदर्शन-कला-प्रदर्शन-अर्थव्यवस्था, क्रीडा-क्रियाकलापयोः व्यापक-गहन-एकीकरणे अपि मूलभूतम् अस्तिबहुआयामी सहकारिविकासद्वारा एव अद्वितीयं स्थायित्वं च आकर्षणं निर्मातुं शक्यते ।

"नगरीयसांस्कृतिक-उत्पादानाम् पर्यटन-परियोजनानां च ip-संरक्षणं सुदृढं कुर्वन्तु यत् सृजनात्मकतायाः सामग्रीयाश्च विशिष्टतायाः प्रतिलिपिः सुलभतया न भवति इति सुनिश्चितं कुर्वन्तु।"

यथा - ऐतिहासिकमण्डलानि सांस्कृतिकविरासतां च नगरस्य कृते बहुमूल्यं साधनं भवति ।ऐतिहासिकपरिसरं सांस्कृतिकविरासतां च आधुनिकनिर्माणस्य, प्रौद्योगिक्याः, नवीनतायाः च माध्यमेन पुनः सक्रियीकरणं कर्तुं शक्यते, येन ते आधुनिकजीवने एकीकृत्य स्वस्य ऐतिहासिकं चरित्रं धारयितुं शक्नुवन्तिएषः उपायः न केवलं इतिहासे रुचिं विद्यमानानाम् पर्यटकानाम् आकर्षणं करिष्यति, अपितु नवीन-अनुभवानाम् अन्विष्यमाणानां युवानां पीढीनां आकर्षणं करिष्यति ।

तान्त्रिकसाधनानाम् हस्तक्षेपः अधिकाधिकं अनिवार्यः भवति।अस्मिन् ग्रीष्मकाले तियानजिन् टेडा विमानवाहकविषयनिकुञ्जे ग्रीष्मकालीनसङ्गीतस्य आतिशबाजीप्रदर्शनस्य च आयोजनं कतिपयेषु सप्ताहान्तेषु क्रमशः अभवत् । एकस्मिन् पार्श्वे प्रकाशैः प्रज्वलितस्य "कीव" विमानवाहकस्य महिमा अस्ति, अपरस्मिन् पार्श्वे विशालाः आतिशबाजीः सन्ति ये रात्रौ आकाशे प्रकाशन्ते दशसहस्राणि आतिशबाजीसलामी of various shapes sometimes hang down like willow threads, sometimes like raindrops , यस्य मूलतः भ्रमणस्य नियतमार्गः आसीत्, सः सहसा नूतनं पराकाष्ठां प्रारभत, अनेकेषां पर्यटकानां कृते अनिवार्यं "चेक-इन" अभवत् यदा ते तियानजिन् आगच्छन्ति। एतेन आधुनिकप्रौद्योगिक्याः नवीनतायाः आकर्षणं प्रतिबिम्बितम् अस्ति ।

तियानजिन् टेडा विमानवाहक थीम पार्क स्रोतः : टेडा विमानवाहक थीम पार्क

यतः अन्तर्जाल-प्रसिद्धनगराणि अन्तर्जाल-माध्यमेन "आरम्भितानि" अतः तेषां कृते ऑनलाइन-विपणनस्य विषये अधिकं कार्यं कर्तव्यम् ।तुओ यान्यु इत्यनेन उक्तं यत् नगराणि सामुदायिकसंस्कृतेः स्थापनां कर्तुं विचारयितुं शक्नुवन्ति तथा च नगरस्य विशिष्टतायाः परितः ऑनलाइन-अफलाइन-सामुदायिक-मञ्चानि निर्मातुं शक्नुवन्ति येन सामान्यरुचिभिः शौकैः च पर्यटकाः स्थानीयनिवासिनः सह सम्बद्धाः भवेयुः। नियमितक्रियाकलापैः अन्तरक्रियाभिः च नगरस्य समग्रलोकप्रियतां उपभोगस्तरं च सुधारयितुम्, पर्यटकानां पर्यटनस्थलानां च मध्ये सम्पर्कं वर्धयितुं च इदं "तलतः उपरि" प्रतिरूपं न केवलं प्रतिभागिनां स्वत्वभावं वर्धयति, अपितु नगरविकासं अधिकं मानवीयं स्थायित्वं च करोति ।