समाचारं

११ सदस्यीयं राष्ट्रियपदकक्रीडादलं सऊदी अरबस्य १० सदस्यीयदलेन विपर्यस्तम्!

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० दिनाङ्के सायंकाले बीजिंगसमये २०२६ तमस्य वर्षस्य अमेरिकी-कनाडा-मेक्सिको-विश्वकपस्य शीर्ष-१८ एशिया-क्वालिफाइंग-क्रीडाः निरन्तरं अभवन् । समूहक्रीडायाः द्वितीयपक्षे डालियान्-नगरे गृहे स्थितं चीनीयदलं सऊदीदलेन १:२ इति क्रमेण विपर्यस्तम् । द्वयोः चक्रयोः अनन्तरं राष्ट्रियपदकक्रीडादलस्य द्वौ पराजयः अभवत् ।

अस्मिन् १८ तमस्य दौरस्य राष्ट्रियपदकक्रीडादलं "मृत्युसमूहे" पतित्वा जापान, आस्ट्रेलिया, सऊदी अरब, बहरीन्, इन्डोनेशिया च सह ग समूहे आसीत् । नियमानुसारं अस्मिन् समूहे शीर्षद्वयं दलं प्रत्यक्षतया विश्वकपस्य अन्तिमपक्षं प्राप्तुं शक्नोति, तृतीयचतुर्थदलयोः प्लेअफ्-क्रीडायाः योग्यता भविष्यति

५ दिवसपूर्वं प्रथमपरिक्रमे राष्ट्रियपदकक्रीडादलं जापानीदलेन सह ०:७ दूरे हारितवान् । महतीं पराजयानन्तरं अग्रिमस्य आव्हानस्य सामना कर्तुं दलं समये एव उत्साहं कर्तुं शक्नोति वा इति राष्ट्रियपदकक्रीडादलस्य कृते तीव्रपरीक्षा अस्ति । प्रशिक्षकः इवान्कोविच् अपि दलं यथाशीघ्रं रूपेण पुनः आगन्तुं, मन्दतायाः बहिः गन्तुं, उत्तमं प्रदर्शनं कर्तुं च आह ।

सऊदी-दलेन सह स्पर्धा अस्य स्पर्धायाः शीर्ष-१८ चरणेषु राष्ट्रिय-फुटबॉल-दलस्य प्रथमा गृहक्रीडा अस्ति । इवान्कोविच् आशास्ति यत् दलं अद्भुतक्रीडायाः उत्तमप्रदर्शनेन च प्रशंसकान् उत्साहवर्धनं कर्तुं प्रतिदातुं च शक्नोति।

चीनी दलस्य आरम्भः पङ्क्तिः चित्रस्रोतः : चीनी फुटबॉलदलम्

सऊदी-दलः सम्प्रति विश्वे ५६ तमे स्थाने अस्ति, अस्मिन् दलस्य बहवः क्रीडकाः न सन्ति ये यूरोप-देशं गतवन्तः, परन्तु एतस्य सऊदी-देशस्य घरेलु-लीगस्य प्रगतेः सह किञ्चित् सम्बन्धः अस्ति गृहे उपविष्टः अपि सऊदी-दलः अद्यापि विश्वे ८७ तमे स्थाने स्थितस्य राष्ट्रिय-फुटबॉल-दलस्य प्रबलः प्रतिद्वन्द्वी अस्ति ।

जापानीदलस्य विरुद्धे मेलनेन सह तुलने इवान्कोविच् आक्रमणशक्तिं गतिशीलतां च अधिकं ध्यानं दत्त्वा प्रारम्भिकपङ्क्तिं समायोजितवान्: गोलकीपरः वाङ्गडालेइ, झू चेन्जी, जियांग गुआंगताई, गाओ झुयी च मध्यक्षेत्रस्य खिलाडी जियाङ्ग शेङ्गलोङ्ग, ली युआनी, तथा बैहे लामु, ज़ी वेनेङ्ग् च अग्रेसरौ वु लेई, फर्नाण्डो च ।

चीनी दलं लक्ष्यस्य उत्सवं करोति photo source: icphoto

उद्घाटनपदे परीक्षणानन्तरं चीनीयदलं प्रथमं गतिरोधं भङ्गं कृतवान् । क्रीडायाः १४ तमे मिनिट् मध्ये फर्नाण्डो दक्षिणतः कोणकन्दुकं गृहीतवान्, झू चेन्जी च गोलस्य पुरतः कन्दुकं गृहीतवान्, येन प्रतिद्वन्द्वी स्वगोलं कृतवान् ।

केवलं ३ निमेषेभ्यः अनन्तरं कानो जियाङ्ग शेङ्गलोङ्ग इत्यस्य उपरि पदानि स्थापयित्वा फाउल् कृतवान् । var पुनः क्रीडां दृष्ट्वा रेफरी प्रत्यक्षतया cano इत्यस्मै रक्तपत्रं दर्शितवान् । स्कोरस्य अग्रणी आसीत् चीनीयदलस्य पुनः संख्यात्मकः लाभः अभवत् ।

परन्तु राष्ट्रियपदकक्रीडादलः स्कोरस्य विस्तारार्थं परिस्थितेः लाभं ग्रहीतुं असफलः अभवत्, तस्य स्थाने रक्षात्मके अन्ते दोषान् उजागरितवान् । ३९ तमे मिनिट् मध्ये एकः न्यूनः खिलाडी मैदानस्य उपरि स्थितः सऊदी-दलः कोण-पदकस्य लाभं गृहीत्वा हसन-कादीशः शिरः-प्रहारेन गोलं कृतवान् ।

प्रथमार्धस्य समाप्तेः पूर्वं दण्डक्षेत्रे वु लेइ इत्यस्य शिरःप्रहारः अत्यन्तं धमकीकृतः आसीत्, परन्तु दुर्भाग्येन सः क्रॉसबारं आहतवान् ।

क्रीडायां खिलाडयः चित्रस्य स्रोतः: icphoto

उत्तरार्धस्य आरम्भानन्तरं चीनीयदलः अधिकं आक्रामकः पक्षः आसीत् । ५४ तमे मिनिट् मध्ये राष्ट्रियपदकक्रीडादलेन पुनः कोणपदकस्य अवसरः गृहीतः, विकल्परूपेण आगतः वाङ्ग शाङ्गयुआन् गोलं कृतवान् । परन्तु वीएआर-द्वारा स्मरणं कृत्वा रेफरी आफ्साइड् इति सीटीं कृतवान्, ततः गोलः अमान्यः अभवत् ।

६२ तमे मिनिट् मध्ये सऊदी-दलेन प्रायः अग्रता पूर्णा अभवत् । द्रुतप्रतिक्रमे दोसारी इत्यस्य शक्तिशाली शॉट् क्रॉस्बार इत्यनेन अङ्गीकृतः ।

यथा यथा क्रीडा प्रचलति स्म तथा तथा चीनीयदलः यस्य संख्यायाः लाभः दीर्घकालं यावत् आसीत्, सः क्रीडायाः लयं नियन्त्रयति स्म, परन्तु लाभं लक्ष्यरूपेण परिवर्तयितुं असमर्थः अभवत्

९० तमे मिनिट् मध्ये दशपुरुषीयः सऊदीदलः "अन्तिमविजयः" सम्पन्नवान् । अन्येन कोर्नर किक् अवसरेन हसन कादीशः द्विवारं गोलं कृत्वा स्कोरं २:१ इति स्थापितवान् ।


जापानी-दलेन सऊदी-दलेन च पराजितस्य अनन्तरं राष्ट्रिय-फुटबॉल-दलस्य अग्रिमः प्रतिद्वन्द्वी समानरूपेण बलिष्ठः आस्ट्रेलिया-दलः अस्ति क्रीडा अक्टोबर्-मासस्य १० दिनाङ्के, बीजिंग-समये भविष्यति

china news network

प्रतिवेदन/प्रतिक्रिया