समाचारं

इवान्कोविच् कोर्नर किक् डिफेन्स इत्यस्य दोषं ददाति : हारः दुःखदः, त्यागपत्रस्य विषयः मम कृते नास्ति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० दिनाङ्के सायंकाले बीजिंगसमये विश्वप्रीलिमिनरी-क्रीडायाः शीर्ष-१८-क्रीडायाः द्वितीय-परिक्रमे चीन-दलस्य सऊदी-दलस्य सामना गृहे अभवत् सऊदी अरबेन, १-२ इति स्कोरेन क्रीडां हारयित्वा शीर्ष १८.
क्रीडायाः अनन्तरं मुख्यप्रशिक्षकः इवान्कोविच् अवदत् यत्, "सऊदी-दलस्य विजयाय अभिनन्दनम्। तेषां समर्थनार्थं प्रशंसकानां कृते अपि वयं बहु कृतज्ञाः स्मः। क्रीडा खलु अतीव कठिना आसीत्। वयं द्वौ सेट् किक् हारितवन्तः। अस्माकं क्रीडकानां प्रदर्शनात्।" , ते अतीव परिश्रमं कृतवन्तः ।
किमर्थं कोणपदकरक्षा क्रमशः द्वयोः क्रीडायोः कन्दुकं हारितवान्? कन्दुकस्य हानिः अभवत्” इति ।
अनेकप्रतिस्थापनसमायोजनानां विषये इवान् अवदत् यत्, "वु लेई अस्मिन् क्रीडने परिश्रमं कृतवान्, अतीव उत्तमं प्रदर्शनं च कृतवान्। क्रीडायां बहु स्प्रिन्ट् आसीत् तथा च बहु उपभोगः अभवत्। सः झाङ्ग युनिङ्ग् इत्यस्य स्थाने फ्रण्ट्कोर्ट् प्रेसस्य निर्वाहार्थं कृतवान् तथा च न तु प्रतिद्वन्द्वी आक्रमणं सुचारुतया व्यवस्थितुं अनुमन्यते इति कारणं मया फर्नाण्डो इत्यस्य स्थाने न स्थापितं यतः सः अतीव उत्तमं प्रदर्शनं कृतवान्, बहु धमकी च सृजति स्म सः प्रथमलक्ष्यस्य कृते अपि सहायकः आसीत्
केचन मीडिया प्रत्यक्षतया पृष्टवन्तः यत् सः राजीनामा दातुं चयनं करिष्यति वा? तत्क्षणमेव दृश्यं तालीवादनेन विस्फोटितम्, इवान् च अवदत्, "एषः प्रश्नः मम कृते नास्ति। अन्तिमः क्रीडा खलु महती हानिः आसीत्। अस्माकं समूहे त्रयः लोकप्रियाः दलाः सर्वे अतीव बलवन्तः दलाः सन्ति। अस्माकं कृते, समूहस्य लक्ष्यं प्रवेशः एव शीर्षचतुर्णां मध्ये प्ले-अफ्-क्रीडाः, अस्माकं लक्ष्यं प्रति च वयं परिश्रमं कुर्मः अद्यापि ८ क्रीडाः अवशिष्टाः सन्ति, अस्माकं दलस्य विषये अधिकाः आशाः सन्ति ।
सऊदीदलेन ८० तमे मिनिट् मध्ये परिवर्तनं कृतम् ।
अस्मिन् विषये इवान् व्याख्यातवान् यत्, "मानसिनी अग्रेतः रक्षकरूपेण परिवर्तितः। वयं समायोजनं न कृतवन्तः यतोहि क्षेत्रे संचालनं उचितम् आसीत्, तथा च जियाङ्ग गुआङ्गताई चोटकारणात् क्षेत्रं त्यक्तवान्। अस्माकं दृष्ट्या ज़ी वेनेङ्ग्, बैहे लामु च द्वौ अपि the side धावनं अतीव सक्रियम् अस्ति तथा च भूमिकां निर्वहति ।
चीन-दलः एव एकमात्रं दलं यत् समूहपदे अंकं न प्राप्तवान् तदनन्तरं क्रीडासु सम्मुखीभवन् इवान् अवदत् यत्, "समूहे प्रतिद्वन्द्वीनां विश्लेषणं वयं कृतवन्तः। प्रथमत्रिषु क्रीडासु बलिष्ठदलानां विरुद्धं अंकं प्राप्तुं कठिनम् आसीत्।" वयं यथाशक्ति प्रयत्नशीलाः भविष्यामः उत्तमाः ग्रेड् प्राप्तुं।”
पेपरस्य संवाददाता सोङ्ग चेङ्गलियाङ्गः डालियान्-नगरस्य अस्ति
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया