समाचारं

सः एकं अपि व्यक्तिं प्रहारं कृत्वा मारितः! राष्ट्रियपदकक्रीडादलः सऊदी अरबदेशेन सह पराजितः

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० सितम्बर् दिनाङ्के सायं राष्ट्रियफुटबॉलदलेन विश्वप्रीलिमिनरी-क्रीडायाः एशिया-शीर्ष-१८-समूहस्य द्वितीय-परिक्रमस्य आरम्भः कृतः । १४ तमे मिनिट् मध्ये जियाङ्ग शेङ्गलोङ्गस्य शिरःप्रहारस्य परिणामेण स्वगोलः अभवत्, ततः राष्ट्रियपदकक्रीडादलेन सऊदी अरबदेशः १:० इति अग्रता अभवत् । ३९ तमे मिनिट् मध्ये आगन्तुकदलेन अपि शिरःप्रहारेन गोलः कृतः ।अन्तिमे क्षणे चीनीयदलस्य, यस्य एकः अतिरिक्तः खिलाडी आसीत्, तस्य स्कोरः १ तः २ आसीत्, पुनः पराजितः च!

१४ तमे मिनिट् मध्ये जियाङ्ग शेङ्गलोङ्गस्य शिरःप्रहारस्य परिणामेण स्वगोलः अभवत्, ततः राष्ट्रियपदकक्रीडादलेन सऊदी अरबदेशः १:० इति अग्रता अभवत् ।

फोटो न्यू येलो रिवर क्लायन्ट् इत्यस्य संवाददाता सन चाङ्गकिंग इत्यस्य

१९ तमे मिनिट् मध्ये जियाङ्ग शेङ्गलोङ्ग इत्यस्य लॉन् इत्यत्र पादप्रहारः कृतः, कानो इत्यस्य कृते रक्तपत्रेण बहिः प्रेषितः ।

३९ तमे मिनिट् मध्ये आगन्तुकदलेन अपि शिरःप्रहारेन गोलः कृतः ।

९० तमे मिनिट् मध्ये सऊदी अरबदेशः गोलं कृत्वा राष्ट्रियपदकक्रीडादलस्य पराजयः अभवत् ।

पङ्क्तिः : १.

राष्ट्रीय फुटबॉल टीम प्रारम्भिक लाइनअप : 14-वांग डालेई, 2-जियांग गुआंगताई, 3-माइक्रो मोशन विंग्स, 4-ली लेई, 5-झू चेन्जी, 16-जियांग शेंगलोंग, 20-xie वेनेंग, 21-ली युआनी, 7-वु लेई, 17-फर्नाण्डो , 23-बाहे लामु

स्रोतः - नवीन पीत नदी ग्राहक व्यापक

प्रतिवेदन/प्रतिक्रिया