समाचारं

नूतनं प्राडो किमर्थं चेसिस् लिफ्ट् इत्यनेन सह न आगच्छति ? faw toyota इत्यनेन प्रतिक्रिया दत्ता

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन ८ सितम्बर् दिनाङ्के ज्ञापितं यत् सम्प्रति बहवः घरेलु-एसयूवी-वाहनानि, कट्टर-ऑफ्-रोड्-वाहनानि च वायुनिलम्बनम्, चेसिस्-उत्थापनम् इत्यादिभिः कार्यैः सुसज्जिताः सन्ति, परन्तु गतमासे वितरितस्य नूतन-पुला-वाहने अद्यापि यांत्रिकनिलम्बनस्य उपयोगः भवति

नूतनं प्राडो-वाहनं किमर्थं चेसिस्-लिफ्ट्-इत्यनेन सुसज्जितं नास्ति इति प्रश्नस्य प्रतिक्रियां दत्तवती faw toyota इति ।अधिकारिणः अवदन् यत् कठोरतरवातावरणेषु अधिकस्थायित्वं विश्वसनीयतां च वर्धयितुं टोयोटा इत्यनेन सम्पूर्णे लैण्डक्रूजरश्रृङ्खलायां चेसिस् लिफ्ट् रद्दं कृतम्।

अगस्तमासस्य ५ दिनाङ्के faw toyota इत्यनेन नूतनस्य prado इत्यस्य आधिकारिकवितरणस्य घोषणा कृता ।मूल्यं ४५९,८०० युआन् तः ५४९,८०० युआन् पर्यन्तं भवति ।

नूतनं कारं tnga-k मञ्चे निर्मितम् अस्ति, यस्य शरीरस्य परिमाणं ४९२५/१९४० (१९८०)/१९१० (१९२०) मि.मी., चक्रस्य आधारः २८५० मि.मी.

विद्युत्प्रणाल्याः दृष्ट्या नूतनं प्राडो २.४t टर्बोचार्जड् चतुःसिलिण्डर-इञ्जिनं, पी२ विद्युत्-मोटरं च युक्तेन संकर-प्रणाल्या सुसज्जितम् अस्ति कुल-प्रणाली-शक्तिः ३३० अश्वशक्तिं प्राप्नोति, अधिकतमं टोर्क् ६३० एन.एम.

निलम्बनप्रणाली अग्रे डबल-विशबोन-कुण्डली-वसन्त-स्वतन्त्र-निलम्बनं, पृष्ठे चतुः-लिङ्क-कुण्डली-स्प्रिंग-अस्वतन्त्र-निलम्बनं च स्वीकरोतिसर्वाणि श्रृङ्खलानि पूर्णकालिकचतुश्चक्रचालकेन सह मानकरूपेण आगच्छन्ति तथा च torsen limited-slip center differential इत्यनेन सह आगच्छन्ति ।, शीर्षमाडलं पृष्ठीय-अक्ष-अन्तर-तालया अपि सुसज्जितम् अस्ति ।

तदतिरिक्तं, नवीनकारः प्रथमवारं eps इलेक्ट्रॉनिक पावर स्टीयरिंग प्रणाली तथा sdm इलेक्ट्रॉनिकरूपेण नियन्त्रित स्टेबलाइजर बार पृथक्करण उपकरणं परिचययति mtm सर्व-भूभाग-निरीक्षण-प्रणाली तथा mts बहु-भूभाग-वाहन-सहायता-यन्त्रेण सह मिलित्वा, ऑफ-रोड्-नौसिख्या अपि कर्तुं शक्नुवन्ति सहजतया तत् नियन्त्रयन्तु।