समाचारं

नूतनं lantu dreamer इत्येतत् १९ सितम्बर् दिनाङ्के ३४९,९०० मूल्यात् आरभ्य पूर्वविक्रयणार्थं उपलभ्यते

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

kuai technology news on september 8, वयं आधिकारिकात् ज्ञातवन्तः,नूतनं ड्रीमर १९ सितम्बर् दिनाङ्के प्रक्षेपणं भविष्यति, यस्य विक्रयपूर्वमूल्यं ३४९,९००-४८९,९०० युआन् यावत् भवति ।

अस्य नूतनस्य कारस्य स्वरूपे, आन्तरिकरूपेण, विन्यासे च व्यापकरूपेण उन्नयनं कृतम् इति कथ्यते ।, यत् विशेषतया दृष्टिगोचरं भवति तत् huawei qiankun ads 3.0 बुद्धिमान् चालनप्रणाली अस्ति यत् एतत् वर्तमानकाले huawei इत्यस्य सर्वाधिकं उन्नतं बुद्धिमान् चालनप्रणाली अस्ति, यस्मिन् ads 2.0 प्रणाल्याः तुलने महत्त्वपूर्णतया सुधारः कृतः अस्ति।

रूपस्य डिजाइनस्य दृष्ट्या नूतनः ड्रीमरः कुन्पेङ्गस्य परिवारशैल्याः डिजाइनं स्वीकुर्वति यत् बृहत् आकारस्य अग्रे ग्रिलः ३४ क्रोम ट्रिम पट्टिकाभिः सह संयुक्तः अस्ति, तथा च थ्रू-टाइप हेडलाइट्स् सेट्, सशक्तं व्यापारिकं वातावरणं दर्शयति

पुच्छस्य डिजाइनः अपि तथैव उत्तमः अस्ति, तेजस्वीः पुच्छप्रकाशाः, एकः विशालः विध्वंसकः च परस्परं पूरयति, समृद्धं दृश्यस्तरीकरणं निर्माति

आन्तरिकस्य दृष्ट्या नूतनस्य ड्रीमरस्य व्यापकं नवीनीकरणं कृतम् अस्ति, यत् थ्रू-टाइप् निरन्तरपर्दे स्वतन्त्रे एलसीडी-यन्त्रे, प्लवमानकेन्द्रीयनियन्त्रणपर्दे च उन्नयनं कृतम्, तदतिरिक्तं यात्रिकमनोरञ्जनपर्दे च, यत् प्रौद्योगिक्या परिपूर्णम् अस्ति आसनविन्यासः २+२+३ अस्ति, यः तृतीयपङ्क्तौ ४/६ तन्तुं समर्थयति, भिन्नकारस्य आवश्यकतानुसारं लचीलतया अनुकूलः भवति ।

नूतनं कारं harmonyos प्रणाल्यां सुसज्जितम् अस्ति, यत्र सरलं अन्तरफलकं डिजाइनं स्पष्टचिह्नानि च सन्ति, एतत् पारिस्थितिक-अनुप्रयोगानाम् एकं धनं प्रदाति, यत् कार्यालयस्य ९९% परिदृश्यानि कवरं करोति ।

hongmeng cockpit इत्यस्य सुपर डेस्कटॉपकार्यं कारस्य तथा मोबाईलफोनपारिस्थितिकीशास्त्रस्य निर्बाधं एकीकरणं साक्षात्करोति, नेविगेशनस्य, संगीतस्य, विडियोस्य, कैलेण्डरस्य च ज्ञापनस्य निर्बाधप्रवाहस्य समर्थनं करोति, उपयोक्तृअनुभवे बहुधा सुधारं करोति। पृष्ठभागे यात्रिकाः अपि तन्तुयुक्तमनोरञ्जनपट्टिकायाः ​​आनयितसुविधायाः आनन्दं लब्धुं शक्नुवन्ति ।

बुद्धिमान् वाहनचालनस्य दृष्ट्या नूतनं ड्रीमर huawei qiankun 3.0 प्रणालीं 27 बुद्धिमान् धारणा हार्डवेयरं च सुसज्जितम् अस्ति, यत्र 192-रेखा-लिडार, मिलीमीटर-तरङ्ग-रडारः, उच्च-प्रदर्शन-कैमरा च सन्ति, ये सर्व-मौसमस्य मार्ग-वातावरणस्य बोधं कर्तुं शक्नुवन्ति, बाधानां पहिचानं कर्तुं शक्नुवन्ति, तथा २० तः अधिकानि सक्रियसुरक्षाविशेषतानि प्रदास्यन्ति ।

ads 2.0 इत्यस्य आधारेण huawei qiankun ads 3.0 प्रणाली god संजालस्य माध्यमेन वाहनचालनदृश्यानां पहिचानतः अवगमनपर्यन्तं छलांगं साक्षात्करोति, बुद्धिमान् वाहनचालनस्य सुरक्षां वाहनचालनस्य अनुभवं च सुधारयति।

तदतिरिक्तं नूतनकारः स्मार्टपार्किङ्गसहायता, दूरनियन्त्रणपार्किङ्ग इत्यादीनि विविधानि स्मार्टपार्किङ्गकार्यं अपि समर्थयति ।

शरीरस्य आकारस्य दृष्ट्या नूतनस्य ड्रीमरस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ५३१५/१९८०/१८२०मि.मी., चक्रस्य आधारः ३२०० मि.मी.

शक्तिविषये द्वौ विकल्पौ स्तः - प्लग-इन् संकरः शुद्धविद्युत् च ।प्लग-इन् संकरसंस्करणस्य अधिकतमं इञ्जिनशक्तिः १५० अश्वशक्तिः, संयुक्तशक्तिः ५७१ अश्वशक्तिः च अस्ति

निलम्बनप्रणाली अग्रे डबल विशबोन् + पृष्ठतः पञ्च-लिङ्क्-संरचना अस्ति, तथा च बुद्धिमान् चतुः-चक्र-ड्राइव-प्रणालीं च जादू-कालीन-कार्यं + सीडीसी-सहितं वायु-निलम्बनं च सुसज्जितम् अस्ति, येन वाहनस्य आरामः नियन्त्रणीयता च सुनिश्चिता भवति

lanhai इत्यस्य स्वविकसितस्य lanhai विद्युत्प्रणाल्याः धन्यवादेन नूतनस्य dreamer phev संस्करणस्य इञ्जिनस्य तापदक्षता 45.18% इत्येव अधिका अस्ति, येन उपयोक्तृभ्यः अधिककुशलं शक्ति-अनुभवं प्राप्यते