समाचारं

"अन्तर्जालवेग उन्नयन" इति युक्तिः उजागरिता अस्ति: प्रकाशीयतन्तुजालस्य प्रतिज्ञातप्रवेशः वास्तवतः न सम्बद्धः आसीत्, तथा च २०० एमबी गतिपरीक्षा केवलं २० एमबी आसीत्

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकं: ब्रॉडबैण्ड् "जालगतिः उन्नयनं" समस्यां उजागरयति: ऑप्टिकलफाइबरजालं प्राप्तुं प्रतिज्ञायते परन्तु वास्तवतः कनेक्ट् कर्तुं असफलः भवति, 200m संजालस्य गतिः केवलं 20m मापिता

आईटी हाउस् इत्यनेन ८ सितम्बर् दिनाङ्के ज्ञापितं यत् बीजिंगनगरस्य एकः हानमहोदयः अद्यैव मीडिया टाइम् विडियो इत्यस्य समक्षं प्रकटितवान् यत् सः ब्रॉडबैण्ड् इत्यस्य माध्यमेन ब्रॉडबैण्ड् इत्यस्य उन्नयनस्य युक्तिं सम्मुखीकृतवान् अन्यः पक्षः तं ऑप्टिकल् फाइबर नेटवर्क् इत्यनेन सह सम्बद्धं कर्तुं प्रतिज्ञातवान्, परन्तु अन्ते सः तत् कृतवान् तत् अभिगन्तुं न दत्तवान् तथा च तस्मै प्रवेशं न दत्तवान्, वास्तविकं परीक्षणजालं केवलं 20 mb अस्ति।

it home इत्यनेन भिडियो सन्दर्भात् ज्ञातं यत् हान् महोदयः संवाददातृभ्यः अवदत् यत् सः broadband इत्यस्य उपयोगं कुर्वन् आसीत्, परन्तु अन्तर्जालस्य गतिः मन्दः, अटत् च आसीत् । अतः कर्मचारिणां परिचयस्य अन्तर्गतं सः प्रकाशीयतन्तुजालस्य उन्नयनार्थं ३००० युआन् व्ययितवान् । अन्यः पक्षः २०० एमबी जालवेगं भोक्तुं प्रतिज्ञातवान्, परन्तु वास्तविकपरीक्षायाः अनन्तरं केवलं २० एमबी एव आसीत् ।

▲ प्रासंगिकं विडियो फ्रेम कैप्चर (अधः समानम्)

तदनन्तरं हान् महोदयः अन्येषां व्यावसायिकानां निरीक्षणार्थं गृहम् आगन्तुं आमन्त्रितवान्, तस्य गृहं वस्तुतः ऑप्टिकल् फाइबर नेटवर्क् इत्यनेन सह न सम्बद्धम् अस्ति, अद्यापि नेटवर्क् केबल् इत्यस्य उपयोगं कुर्वन् अस्ति इति ज्ञातवान् अतः सः ब्रॉडबैण्ड् "अनिष्ठः" इति मन्यते स्म, तथापि एकवर्षेण अनन्तरं ३००० युआन्-रूप्यकाणां धनवापसी अद्यापि न आगतः ।

प्रासंगिकाः मीडिया-सम्वादकाः अनेके ब्रॉडबैण्ड-अफलाइन-व्यापारस्थानेषु गत्वा ज्ञातवन्तः यत् एते भण्डाराः बन्दाः सन्ति इति कर्मचारिणः अवदन् यत् एतादृशे परिस्थितौ बीजिंग-संस्थायाः आधिकारिकजालस्थलेन निदेशकेन सह सम्पर्कः कर्तुं शक्यते नगर संचार प्रशासन ब्यूरो शिकायत दाखिल करने के लिए।